समाचारं

अर्धसमाप्तं उत्पादं राष्ट्रियबैङ्के अद्यापि नास्ति इति शिकायतम्! कुक् : एप्पल् १६ सर्वाधिकं उन्नतं iphone अस्ति, आत्मविश्वासेन क्रीणीत

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य प्रातः १ वादने एप्पल् इत्यनेन एप्पल् आईफोन् १६ श्रृङ्खला आधिकारिकतया प्रदर्शिता। तेषु प्रो श्रृङ्खलायां बृहत्तमः परिवर्तनः स्क्रीन आकारः अस्ति iphone 16 pro 6.1 इञ्च् तः 6.3 इञ्च् यावत् वर्धितः, iphone 16 pro max 6.7 इञ्च् तः 6.9 इञ्च् यावत् वर्धितः अस्ति।

iphone 16 pro श्रृङ्खलायां पार्श्वे नवीनाः कैपेसिटिव् बटन् सन्ति, येषां उपयोगेन फोटो, विडियो च गृहीतुं शक्यते, फोकस कर्तुं हल्केन दबातु, चित्रं ग्रहीतुं कठिनतया दबातु, स्लाइडिंग् जूम इत्यादीनि कार्याणि च समर्थयितुं शक्यन्ते ।

iphone 16 इत्यस्मिन् अधिकानि स्थूलपरिवर्तनानि सॉफ्टवेयर-अद्यतनतः आगमिष्यन्ति, यत्र सर्वाधिकं उल्लेखनीयं "apple intelligence" इति कृत्रिम-बुद्धि-उपकरणानाम् एकः समुच्चयः । परन्तु bank of china उपयोक्तारः एतत् विशेषतां अनुभवितुं न शक्नुवन्ति ।

स्वस्य नूतनस्य दूरभाषस्य विमोचनस्य विषये कुक् अपि तत्क्षणमेव पोस्ट् कृतवान् यत् "आइफोन् १६ श्रृङ्खला अस्माभिः निर्मितः सर्वाधिकः उन्नतः iphone अस्ति । एप्पल् चिप्स् इत्यस्य धन्यवादेन एतत् भवतः अङ्गुलीयपुटे शक्तिशाली अनुभवं आनयति, तथा च दीर्घकालं यावत् बैटरी जीवनं महान् प्रदर्शनं च आनयति .नवीनानि कॅमेरानियन्त्रणानि अतः भवन्तः कदापि एकं क्षणं न त्यजन्ति।"

पूर्वपीढीयाः तुलने iphone 16 श्रृङ्खलायाः मूल्ये सर्वथा परिवर्तनं न जातम् किं भवन्तः 5,999-13,999 युआन् मूल्येन क्रीणन्ति?