समाचारं

iphone 16 आधिकारिकतया प्रारम्भः अभवत्! विश्लेषकाः वदन्ति यत् एतत् सुपर आईफोन् प्रतिस्थापनचक्रं आनयिष्यति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचारः 10 सितम्बर, 2019 दिनाङ्के।एप्पल् आईफोन् १६ श्रृङ्खला अद्य प्रातःकाले आधिकारिकतया विमोचिता, अत्यन्तं स्पष्टं आकारपरिवर्तनं चिप् स्पीड् उन्नयनं च विहाय अन्येषु हार्डवेयरपक्षेषु बहवः नवीनविशेषताः नास्ति।

अतीतं पश्यन् iphone इत्यस्य तेजस्वी विक्रय-अभिलेखः वित्तवर्षे २०२१ तमे वर्षे निश्चयः अभवत् ।तस्मिन् समये वायरलेस्-सञ्चालकानां उदार-प्रचार-उन्नयन-नीतयः iphone-इत्यस्य विक्रये बहु किमपि योजितवन्तः परन्तु विपण्यं परिवर्तमानं वर्तते, एप्पल् इत्यस्य विकासस्य इञ्जिनं पुनः आरभ्य नूतनानां भङ्गबिन्दून् तत्कालं आवश्यकम् अस्ति ।

अस्याः पृष्ठभूमितः उद्योगविश्लेषकाः iphone 16 इत्यस्य विषये महतीं आशां कुर्वन्ति, तेषां भविष्यवाणी अस्ति यत् एतत् अपूर्वं "सुपर iphone प्रतिस्थापनतरङ्गं" नेष्यति इति।वेडबुश सिक्योरिटीज इत्यस्य वरिष्ठः इक्विटी विश्लेषकः डैनियल इव्स् इत्यनेन साहसेन भविष्यवाणी कृता यत् एप्पल् इत्यस्य आईफोन् विक्रयः २०२५ वित्तवर्षे २४ कोटिरूप्यकाणां निशानात् अधिकं भविष्यति इति अपेक्षा अस्ति एषा संख्या न केवलं मार्केट् इत्यस्य उच्चापेक्षां प्रतिबिम्बयति, अपितु आईफोन् १६ श्रृङ्खलायाः क्षमताम् अपि सूचयति .विशाल विपण्यप्रतिक्रिया।

विशेषतया यत् आश्चर्यजनकं तत् अस्ति यत् डैनियल इव्स् इत्यस्य भविष्यवाणी अस्ति यत् iphone 16 इत्यस्य प्रारम्भिकं प्रेषणं ९ कोटि यूनिट् अधिकं भविष्यति एषा संख्या सामान्यतया wall street इत्यनेन अपेक्षितस्य ८० मिलियनतः ८४ मिलियन यूनिट् पर्यन्तं भवति, येन नूतनस्य iphone इत्यस्य कृते मार्केट् उत्साहस्य अधिकं पुष्टिः भवति .प्रबलरुचिः तात्कालिकः आवश्यकता च।

डैनियल इव्स् इत्यनेन उक्तं यत्, "एशियायाः आपूर्तिशृङ्खलायां वयं निरन्तरं चिह्नानि पश्यामः यत् एतत् iphone उन्नयनचक्रं ऐतिहासिकं भवितुम् अर्हति, सुपरचक्रस्य आधारं स्थापयति,यतः सम्प्रति वयं अनुमानयामः यत् विश्वे प्रायः ३० कोटि-आइफोन्-इत्येतत् चतुर्वर्षेभ्यः अधिकेभ्यः कालेभ्यः उन्नयनं न कृतम् ।

परन्तु एतत् ज्ञातव्यं यत् मार्क गुर्मन् नामकः प्रसिद्धः प्रौद्योगिकीमाध्यमव्यक्तिः अद्यैव प्रकाशितवान् यत् एप्पल् इत्यनेन स्वस्य अन्तिमनिर्णये एप्पल् इन्टेलिजेन्स् इत्यस्य केषाञ्चन मूलकार्यस्य विमोचनं स्थगयितुं चितम्। एतस्य समायोजनस्य अर्थः भवितुम् अर्हति यत् एप्पल् एआइ-प्रौद्योगिक्याः परिपक्वतायाः, अनुप्रयोग-परिदृश्यानां च विचारे अधिकं सावधानः अस्ति, एतत् अपि प्रतिबिम्बयति यत् वर्तमान-ए.आइ व्यावहारिक अन्वेषणे सत्यम् अस्ति।