समाचारं

विदेशीयमाध्यमाः : हुवावे इत्यस्य त्रिगुणात्मकः दूरभाषः तस्य तान्त्रिकशक्तिं प्रतिनिधियति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुवावे

ifeng.com technology news बीजिंगसमये, सितम्बर् १० दिनाङ्के, रायटरस्य अनुसारं हुवावे मंगलवासरे त्रिगुणं मोबाईलफोनं प्रक्षेपयिष्यति इति कम्पनी अस्य नूतनरूपेण चीनदेशे एप्पल् इत्यस्य उपरि स्वस्य अग्रतां विस्तारयितुं आशास्ति। सम्प्रति चीनदेशे फोल्डेबल स्क्रीन मोबाईलफोनाः लोकप्रियाः अभवन् ।

एप्पल् इत्यनेन iphone 16 इत्यस्य विमोचनस्य केवलं घण्टाभिः अनन्तरं हुवावे इत्यनेन स्वस्य नूतनस्य z-आकारस्य स्मार्टफोनस्य mate xt इत्यस्य प्रक्षेपणकार्यक्रमः भविष्यति । पूर्वदिने हुवावे मॉल् इत्यत्र एषः दूरभाषः प्रदर्शितः आसीत् । हुवावे मॉल इत्यस्य जालपुटे मंगलवासरे दर्शितं यत् मेट् एक्स्टी इत्यस्य ३३ लक्षाधिकाः आदेशाः प्राप्ताः। तस्य तुलनायां शोधसंस्थायाः idc इत्यस्य आँकडानि दर्शयन्ति यत् द्वितीयत्रिमासे सम्पूर्णस्य फोल्डिंग् स्क्रीनस्य मोबाईलफोनबाजारस्य कुलशिपमेण्ट्-मात्रा केवलं ४० लक्ष-यूनिट्-परिधिः एव आसीत्

गतवर्षात् आरभ्य हुवावे इत्यनेन मोबाईलफोनस्य श्रृङ्खला सफलतया प्रदर्शिता अस्ति । नवीनतमस्य त्रिगुणात्मकस्य फ़ोनस्य विमोचनेन चीनीयविपण्ये एप्पल्-सङ्गठनेन सह तस्य प्रतिस्पर्धा वर्धते । हुवावे इत्यस्य उत्पादपङ्क्तौ पूर्वमेव तन्तुयुक्तानां फ़ोनानां भिन्नानि रूपाणि सन्ति ।

हुवावे त्रि-तह फ़ोन mate xt

परन्तु विश्लेषकाः सूचितवन्तः यत् उच्चमूल्यं सीमितं च आपूर्तिः त्रिगुणात्मकं फ़ोनं प्रमुखविक्रयचालकस्य अपेक्षया हुवावे-संस्थायाः तकनीकीपराक्रमस्य प्रतीकं अधिकं कर्तुं शक्नोति।

"आगामिषु हुवावे-उत्पादानाम् विक्रय-मात्रायाः दृष्ट्या सैमसंग-एप्पल्-व्यापारे महत्त्वपूर्णः प्रभावः न भविष्यति" इति शोध-संस्थायाः काउण्टरपॉइण्ट्-संस्थायाः विश्लेषिका जेने पार्कः अवदत् कतिपयेषु चीनीयविपण्येषु विक्रये निश्चितः प्रभावः भवति” इति ।

आईडीसी-आँकडानां अनुसारं द्वितीयत्रिमासे फोल्डेबल-स्क्रीन्-स्मार्टफोन-बाजारे ३९ लक्षं यूनिट्-रूप्यकाणि निर्यातितानि, यत् वर्षे वर्षे ५७% वृद्धिः अभवत्, मुख्यतया चीनीय-स्मार्टफोन-निर्मातृणां विदेशेषु विपण्येषु प्रवेशस्य कारणम् परन्तु अद्यापि समग्रस्मार्टफोनविपण्यस्य १.३% भागः एव अस्य भागः अस्ति । द्वितीयत्रिमासे कुलवैश्विकस्मार्टफोनस्य प्रेषणं २९२.२ मिलियनं यूनिट् अभवत् ।

"सामान्यग्राहकस्य फोल्डेबल-स्क्रीन्-फोनस्य विषये अवगमनं अद्यापि सीमितम् अस्ति, एतेषां उत्पादानाम् लाभः मूल्यं च किमपि न।"

उच्चविक्रयमूल्यानि अपरं बाधकम् अस्ति। यद्यपि मेट् एक्स्टी इत्यस्य मूल्यं अज्ञातं तथापि गतवर्षे मेट् एक्स् ५ इत्यस्य घरेलुखुदरामूल्यं अद्यापि १०,००० युआन् इत्यस्मात् अधिकं आसीत्, यत् नूतनस्य आईफोन् १५ इत्यस्य मूल्यात् प्रायः द्विगुणम् आसीत् जेन्नी पार्क इत्यनेन उक्तं यत् अधिककपाटानां उपयोगेन स्क्रीनस्य क्रीजिंग्, स्थायित्वस्य न्यूनता इत्यादीनां विषयाणां निवारणं तन्तुयुक्तानां उत्पादानाम् उपयोगाय अपि महत्त्वपूर्णं भविष्यति।

आईडीसी इत्यनेन उक्तं यत् अस्मिन् वर्षे द्वितीयत्रिमासे हुवावे-कम्पनी २७.५% मार्केट्-भागेन सह फोल्डेबल-स्क्रीन्-मोबाईल्-फोनानां विश्वस्य बृहत्तमः विक्रेता अभवत्, यत् सैमसंगस्य १६.४% विपण्यभागात् अग्रे अस्ति चीनस्य घरेलुबाजारे हुवावे इत्यस्य फोल्डेबलस्क्रीन् मोबाईलफोनविपण्यभागः ४२% यावत् वर्धितः अस्ति, यत् विवो, ऑनर् इत्येतयोः पुरतः अस्ति । चीनस्य समग्रस्मार्टफोनविपण्ये एप्पल् द्वितीयत्रिमासे तृतीयस्थानात् षष्ठस्थानं यावत् पतितः, यदा तु हुवावेः नवीनतमस्मार्टफोनानां प्रबलविक्रयस्य पृष्ठे तृतीयस्थानं प्राप्तवान् (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।