समाचारं

विश्लेषकाः वदन्ति यत् byd auto इत्यस्य वार्षिकविक्रयलक्ष्यं ४० लक्षं वाहनं यावत् वर्धितम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् ब्लूमबर्ग् इत्यस्य अनुसारं टिम ह्सियाओ इत्यादयः मोर्गन स्टैन्ले ऑटो उद्योगस्य विश्लेषकाः ९ सितम्बर् दिनाङ्के एकस्मिन् प्रतिवेदने सूचितवन्तः यत् byd प्रबन्धनेन भाषणेन उक्तं यत् वार्षिकविक्रयलक्ष्यं ४० लक्षं वाहनं यावत् वर्धितं भविष्यति।

समाचारानुसारं byd इत्यस्य पूर्वं विक्रयलक्ष्यमार्गदर्शनं प्रायः ३६ लक्षं वाहनम् आसीत् । byd इत्यस्य अधिकं आशावादी दृष्टिकोणं चीनीयग्राहकैः विद्युत्-संकरवाहनानां क्रयणस्य वर्धनेन सह सम्बद्धम् अस्ति ।

२०२४ तमस्य वर्षस्य अगस्तमासे byd इत्यस्य कारविक्रयः ३७३,०८३ वाहनानि आसीत्, वर्षे वर्षे ३६% वृद्धिः, अस्मिन् वर्षे कुलम् २,३२८,४४९ वाहनानि प्राप्तवान्, येषु:

अगस्तमासे शुद्धविद्युत्यात्रीकारानाम् विक्रयमात्रा १४८,४७० यूनिट् आसीत्, अस्मिन् वर्षे कुलविक्रयः १,००४,६२३ यूनिट् अभवत्, यत् वर्षे वर्षे ११.९७% वृद्धिः अभवत्

प्लग-इन् हाइब्रिड्-यात्रीकारानाम् अगस्तमासे २२२,३८४ यूनिट् विक्रीतम्, अस्मिन् वर्षे कुलम् १,३१४,१७५ यूनिट् अभवत्, यत् वर्षे वर्षे ४८.३०% वृद्धिः अभवत् ।

एतस्याः गणनायाः आधारेण यदि byd स्वस्य वार्षिकविक्रयलक्ष्यं ४० लक्षं वाहनानां प्राप्तुम् इच्छति तर्हि अस्मिन् वर्षे सेप्टेम्बरमासतः दिसम्बरमासपर्यन्तं ४२०,००० वाहनानां समीपे औसतमासिकविक्रयमात्रा प्राप्तुं आवश्यकम्।

it house इत्यस्य पूर्वप्रतिवेदनानां आधारेण byd सम्प्रति नित्यगत्या नूतनानां कारानाम् विकासं कुर्वन् अस्ति , hiace 05 dm-i, इत्यादीनि, तथा च the new "xia" series mpv models अपि मार्गे सन्ति।