समाचारं

थाईलैण्ड्देशे byd m6 इत्यस्य प्रारम्भः सम्प्रति थाईलैण्ड्देशे नूतनानां ऊर्जावाहनानां विक्रयः ५०,००० यूनिट् अधिकः अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् थाईलैण्ड्देशे byd m6 इति शुद्धविद्युत् mpv इति रूपेण स्थितम् अस्ति तथा च द्वौ मॉडलौ प्रदाति, यस्य मूल्यं ८२९,९०० बाह्ट् (it house note: वर्तमानकाले प्रायः १७४,००० युआन्) तथा ९२९,९०० बाह्ट् (वर्तमानकाले प्रायः १९५,०००)। युआन)।

byd m6 इदं कारं वस्तुतः e6 इत्यस्य आधारेण अस्ति, परन्तु रूपस्य उन्नयनेन, कार्यक्षमतायाः सुधारणेन, समृद्धविन्यासानां च माध्यमेन इदं अधिकं उन्नतमाडलरूपेण पुनः स्थापितं अस्ति

अस्मिन् वर्षे जुलैमासे byd इत्यस्य थाईलैण्ड्-कारखानम् सम्पन्नं कृत्वा कार्यं कर्तुं प्रवृत्तम् । सम्प्रति byd इत्यनेन थाईलैण्ड्देशे ५०,००० तः अधिकानि नवीन ऊर्जावाहनानि विक्रीताः सन्ति तथा च ११७ विक्रयस्थानानि सन्ति, येन अधिकानां थाईपरिवारानाम् कृते हरितयात्रासमाधानं प्राप्यते

byd m6 द्वौ लेआउट् प्रदाति: 7-सीट् तथा 6-सीट् (स्वतन्त्रासनैः सह) एकेन मोटरेण सुसज्जितः यस्य अधिकतमशक्तिः 163 अश्वशक्तिः अस्ति तथा च उच्चस्तरीयः मॉडलः सुपीरियर् इत्यत्र एटो ३ इत्यस्य समानं मोटर् उपयुज्यते, यस्य आउटपुट् पावरः २०४ अश्वशक्तिः अस्ति, शून्यतः शून्यपर्यन्तं त्वरणं क्रमशः १०.१ सेकेण्ड्, ८.६ सेकेण्ड् च भवति

सर्वाणि byd m6 श्रृङ्खलानि मानकरूपेण byd ब्लेड् बैटरीभिः सुसज्जितानि सन्ति, यत्र nedc क्रूजिंग् रेन्जः क्रमशः 420 किलोमीटर्, 530 किलोमीटर् च भवति द्रुतचार्जिंगशक्तिः ११५ किलोवाट् यावत् प्राप्तुं शक्नोति, बैटरी १०% तः ८०% पर्यन्तं ४० निमेषेषु चार्जं कर्तुं शक्नोति ।

रूपस्य दृष्ट्या m6 byd इत्यस्य नवीनतमं पारिवारिकशैल्याः डिजाइनभाषां स्वीकुर्वति, यत्र अधिकं भव्यं अग्रमुखं, तीक्ष्णं led हेडलाइट् च अस्ति । कारस्य पृष्ठभागस्य डिजाइनं सरलं फैशनयुक्तं च अस्ति, यत्र पुच्छप्रकाशाः कारस्य सम्पूर्णविस्तारेण धावन्ति । आन्तरिकं अपि उन्नयनं कृतम् अस्ति, यत् बृहत्तरेण १२.८ इञ्च् केन्द्रीयनियन्त्रणपर्दे सुसज्जितम् अस्ति, एप्पल् कारप्ले इत्यस्य समर्थनं च करोति ।

विन्यासस्य दृष्ट्या m6 इत्यस्य व्यावहारिककार्यं भवति यथा कीलेस-प्रवेशः, एक-बटन-प्रारम्भः, स्वचालित-वातानुकूलनम्, क्रूज-नियन्त्रणं, ३६०-डिग्री-विहङ्गम-प्रतिमाः च उच्चस्तरीयमाडलाः आरामस्य विन्यासान् अपि योजयन्ति यथा विहङ्गमवितानानि, अग्रे आसनस्य वायुप्रवाहः, वायरलेस् चार्जिंग्, विद्युत्पुच्छद्वाराः च ।

सुरक्षायाः दृष्ट्या सर्वाणि m6 श्रृङ्खलानि मानकरूपेण 6 एयरबैग्स्, शरीरस्य स्थिरतानियन्त्रणप्रणाली च सुसज्जितानि सन्ति । उच्चस्तरीयमाडलाः सक्रियसुरक्षाप्रणालीभिः अपि सुसज्जिताः सन्ति, यत्र स्वचालित-आपातकालीन-ब्रेकिंग्, अनुकूली-क्रूज्, लेन-कीपिंग-सहायता, अन्ध-स्थान-निरीक्षणं, स्वचालित-उच्च-पुञ्जाः च सन्ति