समाचारं

मम पुत्रः विद्यालये सहपाठिभिः उत्पीडितः अभवत्, तस्य मातापितरौ तस्य क्रोधं प्रकटयित्वा १० दिवसान् यावत् निरुद्धौ अभवताम् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्गस्य पुत्रः विद्यालये सहपाठिभिः उत्पीडितः अभवत्, ततः सः २० निमेषान् यावत् भावनात्मकरूपेण प्रश्नं कृतवान् फलतः झाङ्गः तत् स्वीकुर्वितुं न अस्वीकृतवान् न्यायालयः। बीजिंग-क्रमाङ्कस्य द्वितीय-क्रमाङ्कस्य मध्यवर्ती-जनन्यायालयेन १० सितम्बर्-दिनाङ्के अन्तिम-सुनवायी कृता, तत्र च झाङ्गस्य अपीलस्य समर्थनं न कृतम् ।
प्राथमिकविद्यालयस्य छात्रः जिओ झाङ्गः विद्यालये सहपाठिना जिओ वाङ्ग इत्यनेन उत्पीडितः अभवत्, सः गृहं प्रत्यागत्य स्वपितरं अवदत्। एकस्मिन् दिने विद्यालयात् परं झाङ्गः विद्यालयद्वारे जिओ वाङ्ग इत्यनेन सह मिलित्वा विद्यालयद्वारे तं निवारयित्वा २० निमेषाधिकं यावत् प्रश्नं कृतवान् । निगरानीय-वीडियायां ज्ञातं यत् प्रश्नप्रक्रियायां झाङ्गः अनेकानि भावनात्मकानि आन्दोलनानि कृतवान् । झाङ्गः जिओ वाङ्ग इत्यस्मै अवदत् यत् यदि सः भविष्ये पुनः जिओ झाङ्ग इत्यस्य उत्पीडनं करोति तर्हि सः वर्षद्वयानन्तरं किशोरः अपराधी भविष्यति सः स्वस्य पार्श्वे स्थितानां मध्यविद्यालयस्य छात्राणां कृते अपि जिओ वाङ्ग इत्यस्य प्रेक्षणस्य व्यवस्थां करिष्यति तथा च इष्टकेन तस्य शिरसि प्रहारं करिष्यति , यथा जिओ वाङ्गस्य मातापितरौ तस्य जीवनपर्यन्तं पालनं करिष्यन्ति ।
एतत् श्रुत्वा क्षियाओ वाङ्गः भीतः अभवत्, तस्य पादौ दुर्बलाः अभवन् सः गृहं प्रत्यागत्य उच्चैः रोदिति स्म, सुप्तस्य समये प्रकाशं निष्क्रियं कर्तुं न साहसं करोति स्म । तदनन्तरं जिओ वाङ्गस्य मातापितरौ पुलिसं आहूतवन्तौ, झाङ्गः दशदिनानि यावत् पुलिसैः प्रशासनिकरूपेण निरुद्धः अभवत्, तस्मात् सः निर्णयं स्वीकुर्वितुं न अस्वीकृतवान्, न्यायालये मुकदमान् अपि दातवान्
न्यायालयेन उक्तं यत् "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनानुसारं" झाङ्गस्य व्यवहारः अन्येषां अवरोधनस्य अवैधकार्यं भवति जनसुरक्षाविभागेन झाङ्गस्य उपरि दशदिनानां प्रशासनिकनिरोधस्य प्रशासनिकदण्डः प्रदत्तः प्रवृत्तस्य व्यवहारस्य प्रकृतिः, उल्लङ्घनस्य परिस्थितयः अन्ये च परिस्थितयः, तथा च निर्धारितं यत् झाङ्गस्य व्यवहारः अन्येषां अवरोधनस्य अवैधकार्यं कृतवान् तथ्यानि स्पष्टानि सन्ति, नियमः सम्यक् प्रयुक्तः अस्ति, दण्डपरिधिः च अवैधः नास्ति दावा समर्थितः न भविष्यति।
किं विद्यालयात् परं जिओ वाङ्गं प्रश्नं कर्तुं रोधयितुं झाङ्गस्य व्यवहारः उत्तेजकं कष्टं भवति? न्यायाधीशः अवदत् यत् "चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूने" निर्धारितं यत् ये अन्येषां अनुसरणं कुर्वन्ति वा अवरुद्धयन्ति वा ते पञ्चदिनात् न्यूनं न किन्तु दशदिनात् अधिकं न निरुद्धाः भवेयुः, अपि च अधिकं न दण्डं दातुं शक्नुवन्ति पञ्चशतं युआन् यदि परिस्थितयः गम्भीराः सन्ति तर्हि तेषां दण्डः दशदिनात् न्यूनः न भवति पञ्चदशदिनात् न्यूनः न भवति, तथा च 1,000 युआनात् अधिकं न दण्डः भवितुं शक्नोति।
जिओ वाङ्गस्य मातापितृभिः पुलिसं प्रति कृतं आह्वानं, पुलिसस्थाने जिओ वाङ्गस्य वक्तव्यं च मिलित्वा एतत् निष्कर्षं निकासयितुं पर्याप्तं यत् झाङ्गस्य भाषायाः कारणात् जिओ वाङ्गस्य मनोवैज्ञानिकदबावः, भयम् अपि अभवत् यद्यपि झाङ्गः मौखिकधमकीम् अङ्गीकृतवान् तथापि निगरानीय-वीडियोतः द्रष्टुं शक्यते यत् क्षियाओ वाङ्ग इत्यनेन सह वार्तालापस्य समये सः शान्तः नासीत्, सामान्यवार्तालापस्य सीमां च अतिक्रान्तवान् प्रौढानां भावनात्मकाः आवेगपूर्णाः च भाषासञ्चारपद्धतयः प्राथमिकविद्यालयस्य छात्रस्य मनोवैज्ञानिकदमनं आघातं च वस्तुनिष्ठरूपेण जनयितुं पर्याप्ताः सन्ति। नाबालिकानां मनोवैज्ञानिकहानिः केवलं बाह्यभयेन एव निर्धारयितुं न शक्यते, न च प्रौढस्य दृष्ट्या न्याययितुं शक्यते । ज़ियाओ वाङ्गस्य कथनं यत् सः "झाङ्गस्य वचनं श्रुत्वा भयभीतः, निद्रां भयभीतः च आसीत्" इति सामान्यज्ञानस्य विरुद्धं न गच्छति ।
प्रतिवेदन/प्रतिक्रिया