समाचारं

ई-वाणिज्य-मञ्चाः iphone 16-विक्रयणस्य वितरण-वेगस्य च स्पर्धां कुर्वन्ति, huawei-इत्यस्य त्रिगुणा-स्क्रीन्-क्रयण-मूल्यं दशसहस्राणि यावत् वर्धते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा एप्पल् आधिकारिकतया iphone 16 श्रृङ्खला, apple watch, airpods इत्यादीनि नूतनानि उत्पादनानि विमोचयति तथा तथा ई-वाणिज्य-मञ्चेषु एप्पल्-विक्रयः अपि तापयति ।
"यदि भवन्तः विमोचनदिनस्य प्रथमे वा द्वितीये वा दिने प्राप्नुवन्ति तर्हि पश्चात् एकदिनस्य कृते ५०० हानिः भविष्यति, "फलप्रशंसकानां" आवश्यकतानां प्रतिक्रियारूपेण ये नूतनानि दूरभाषाणि शीघ्रं प्राप्तुम् इच्छन्ति, केचन व्यापारिणः पूर्वमेव "विक्रयपूर्वं" कुर्वन्ति । संवाददाता पृष्टवान् तथा च ज्ञातवान् यत् उपभोक्तृभ्यः प्रति यूनिट् "आधिकारिकं वेबसाइट् मूल्यं + २०० युआन्" आदेशं दातुं आवश्यकं भवति एप्पल् विक्रयणार्थं गमनानन्तरं ते तत् मेलद्वारा अथवा प्रथमस्तरीयनगरेषु ग्रहीतुं शक्नुवन्ति तस्मिन् एव दिने वा परदिने वा नवीनतमं एप्पल् उत्पादं प्रति तत् गृह्यताम्।
मालस्य प्रेषणं शीघ्रं च आगन्तुं शक्यते इति कारणस्य विषये विक्रेता अवदत् यत् - "वयं एजेण्ट्-आपूर्तिकर्तृभिः सह सहकार्यं कुर्मः, अधुना मालः उपलभ्यते, परन्तु एप्पल्-संस्थायाः आवश्यकता अस्ति यत् तेषां विमोचनदिनाङ्के एव विक्रयणं करणीयम्, अन्यथा तेषां दण्डः भविष्यति" इति 200,000 यूनिट् वेतनं कुर्वन्तु ये उपयोक्तारः निक्षेपं दत्तवन्तः ते द्वयोः पक्षयोः अधिकारस्य गारण्टीं दातुं भवद्भ्यः अनुबन्धः प्रेषितः भविष्यति।
वस्तुतः एप्पल्-संस्थायाः नूतनानां उत्पादानाम् विमोचनवेगस्य कृते विविधाः ई-वाणिज्य-मञ्चाः अपि "दौडं" कुर्वन्ति । tmall apple store आधिकारिकः प्रमुखः भण्डारः ई-वाणिज्य मञ्चे apple इत्यस्य एकमात्रः आधिकारिकः प्रमुखः भण्डारः अस्ति यत् tmall apple store इत्यस्य आधिकारिकः प्रमुखः भण्डारः 13 सितम्बर दिनाङ्के रात्रौ 8 वादने iphone 16 श्रृङ्खलायाः पूर्वविक्रयं करिष्यति, येन... way. तस्मिन् एव काले अस्मिन् वर्षे tmall apple store आधिकारिकः प्रमुखः भण्डारः प्रथमवारं २४ व्याजरहितकिस्तयोः सम्पूर्णं iphone 16 श्रृङ्खलां समर्थयति। jd.com इत्यस्य "little rubik's cube new products" इत्यनेन अपि iphone 16 आरक्षणस्य अन्तरफलकं प्रदर्शितम् अस्ति पृष्ठस्य सूचना दर्शयति यत् प्रेससमयपर्यन्तं तस्य iphone 16 pro max 256gb इत्यस्य मूल्यं 9,999 युआन् इति 219,000 जनानां कृते आरक्षितम् अस्ति।
विक्रयणस्य अतिरिक्तं ई-वाणिज्यम्, वास्तविकसमयस्य खुदरा-मञ्चाः अपि iphone 16 इत्यस्य वितरणवेगं प्रति अधिकं "रोल्" कृतवन्तः । १० सितम्बर् दिनाङ्के कुआइशौ ई-वाणिज्यस्य घोषणा अभवत् यत् २० सितम्बरतः आरभ्य कुआइशौ बीजिंग, शङ्घाई, गुआंगझौ इत्यादिषु ३०० तः अधिकेषु नगरेषु प्रतिघण्टां वितरणं कर्तुं शक्नोति निःशुल्क किस्तों सूचना सेवा। ele.me इत्यनेन अद्य अपि घोषितं यत् अस्मिन् वर्षे एप्पल्-अधिकारित-भण्डारस्य प्रायः ४,००० सह सहकार्यं करिष्यति यत् नूतन-आइफोन् १६ उत्पादानाम् पूर्व-विक्रयणस्य समर्थनं करिष्यति तथा च स्पॉट-विक्रयस्य युगपत् प्रारम्भस्य समर्थनं करिष्यति। यस्मिन् दिने नूतनः दूरभाषः मुक्तः भवति तस्मिन् दिने ele.me उपभोक्तारः शीघ्रमेव अर्धघण्टायाः अन्तः एव तत् प्राप्तुं शक्नुवन्ति।
तदतिरिक्तं ई-वाणिज्य-मञ्चेषु iphone 15 श्रृङ्खलायाः उत्पादानाम् प्रचारात्मक "मूल्यतुलना" इत्यस्य तरङ्गः अपि आरब्धा अस्ति । pinduoduo इत्यस्य पृष्ठे सूचनाः दर्शयन्ति यत् iphone 15 128gb इत्यस्य वर्तमानं मूल्यं तस्य दश-अर्ब-सहायता-चैनेल्-मध्ये 4,598 युआन् अस्ति, तथा च 2,300 तः अधिकाः जनाः 24 घण्टानां अन्तः आदेशं दत्तवन्तः, ताओबाओ-संस्थायाः दश-अर्ब-सहायता-चैनेल्-मध्ये अपि एतदेव मूल्यं प्राप्यते जिंगडोङ्गस्य दशकोटिशः अनुदानेन पूर्वस्य iphone 14 128gb इत्यस्य सूचीयाः शीर्षस्थाने स्थापितं, अनुदानस्य मूल्यं ४,६९८ युआन् इति ।
नूतनानां उत्पादानाम् विमोचनेन "फलचूर्णस्य" व्यापारः अपि त्वरितः भवति । नूतनस्य iphone 16 श्रृङ्खलायाः विमोचनस्य अनन्तरं सेकेण्ड-हैण्ड् ई-वाणिज्य-मञ्चस्य zhuanzhuan इत्यस्य आँकडानां द्वारेण ज्ञातं यत् apple-फोन-पुनःप्रयोग-पृच्छानां संख्यायां मासे मासे 96% वृद्धिः अभवत्, अन्वेषण-मात्रायां च 101% मास-मासे वृद्धिः अभवत् on-month इति iphone15 pro max, iphone15 pro, iphone14pro च लोकप्रियाः पुनःप्रयोगस्य मॉडलाः अभवन् । तेषु iphone 15 पुनःप्रयोगस्य मूल्यं सप्ताहे ५.५% न्यूनीकृतम्, यत्र प्रायः २०० युआन् न्यूनता, विक्रयव्यवहारस्य मूल्यं च सप्ताहे २% न्यूनीकृतम्, प्रायः ९० युआन् इत्येव न्यूनता अभवत् iphone 14 पुनःप्रयोगस्य मूल्ये सप्ताहे सप्ताहे परिवर्तनं न जातम्, लेनदेनस्य मूल्यं 3.6% न्यूनीकृतम्, प्रायः 130 युआन् यावत् न्यूनता अभवत्;
उल्लेखनीयं यत् विदेशेषु संस्करणानाम् "क्रयणं" तथा च हाङ्गकाङ्ग-मकाओ-आइफोन् १६ श्रृङ्खलायाः उत्पादानाम् अपि व्यवसायः अभवत् । वर्तमान समये xianyu मञ्चे बहवः व्यापारिणः iphone 16 इत्यस्य गैर-राष्ट्रीयबैङ्कसंस्करणस्य कृते आदेशः, सीमाशुल्कप्रक्रियाकरणं, निःशुल्कं प्रेषणं च इत्यादीनि सेवानि प्रदत्तवन्तः मूल्यवृद्धिः ३०० युआन् तः ८०० युआन् यावत् अस्ति
अद्य अपराह्णे १४:३० वादने विमोचितः हुवावे इत्यस्य मेट् एक्सटी त्रिगुणितस्क्रीन् मोबाईलफोनः अपि "पूर्णं ध्यानं" आकर्षयति।
तस्मिन् एव काले संवाददातारः अवलोकितवन्तः यत् यद्यपि हुवावे इत्यस्य त्रिगुणितपट्टिका अद्यापि आधिकारिकतया न विमोचिता तथापि सेकेण्ड हैण्ड् ई-वाणिज्य-मञ्चेषु "क्रयण-एजेण्ट्" इत्यस्य मूल्यवृद्धेः उन्मादः अपि प्रवृत्तः xianyu मञ्चे व्यापारिणः huawei mate xt |. इच्छति स्म" इति ।
(चाइना बिजनेस न्यूजस्य संवाददाता लु कियन् अपि अस्मिन् लेखे योगदानं दत्तवान्)
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया