समाचारं

कुआइशौ ई-वाणिज्यम् iphone 16 क्रयणानां कृते एकघण्टायाः वितरणसेवाम् आरभते, यत् एकघण्टायाः अन्तः शीघ्रतमं वितरितुं शक्यते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के कुआइशौ ई-वाणिज्यम् एकघण्टायाः वितरणसेवायाः आरम्भस्य घोषणां कृतवती सम्प्रति एप्पल् श्रृङ्खलायाः उत्पादानाम् क्रयणस्य समर्थनं करोति . २० सितम्बर् तः आरभ्य ये उपयोक्तारः iphone 16 श्रृङ्खलायाः आदेशं ददति तेषां कृते बीजिंग, शङ्घाई, ग्वाङ्गझौ इत्यादिषु ३०० तः अधिकेषु नगरेषु प्रतिघण्टां वितरणं प्राप्स्यति नूतनस्य उत्पादकालस्य कालखण्डे उपयोक्तारः १२ व्याजरहितकिस्तानां अपि आनन्दं लब्धुं शक्नुवन्ति।
एतत् अवगम्यते यत् कुआइशौ इत्यस्य ई-वाणिज्य-प्रतिघण्टा-वितरण-सेवा एप्पल्-अफलाइन-अधिकृत-विक्रेतृणां तेषां भण्डाराणां च परिचयं o2o-माडल-माध्यमेन करोति शीघ्रतमे एकघण्टे वितरितुं शक्यते वितरणव्याप्तिः : sf express परदिने वितरति। इदं सहकार्यं घण्टावितरणव्यापारे कुआइशौ इत्यस्य प्रथमः प्रयासः अपि अस्ति यत् एतत् अनन्तरं समानव्यापाराणां कृते अतीव उत्तमं व्यापारिकं उदाहरणं व्यावसायिकप्रतिरूपसन्दर्भं च प्रदास्यति तथा च मञ्चे मालस्य आपूर्तिं बहुधा वर्धयिष्यति।
प्रतिघण्टां वितरणसेवा न केवलं उपयोक्तृणां उपभोगस्य आवश्यकतां पूरयति, अपितु कुआइशौ ई-वाणिज्यस्य नूतनानां उत्पादानाम् विक्रयणस्य क्षमतायां सुधारं करोति एषा तात्कालिकता उपभोक्तृणां क्रयणस्य इच्छां प्रेरयितुं शक्नोति नूतनानां उत्पादानाम् लोकप्रियतायै अनुकूलानि परिस्थितयः सृजति।
अस्मिन् वर्षे आरम्भे कुआइशौ ई-वाणिज्य उपभोक्तृ इलेक्ट्रॉनिक्स गृहसज्जा उद्योगेन नूतनानां उत्पादानाम् एकां विशेषयोजनां प्रारब्धवती योजना नूतनानां उत्पादानाम् वैश्विकयातायातस्य समर्थनं कृत्वा, नूतनानां उत्पादानाम् आरक्षणपद्धतीनां उन्नयनं कृत्वा, निर्माणं च कृत्वा ब्राण्ड्-भ्यः वैश्विकं नियतात्मकं परिचालनस्थानं प्रदाति नूतनानां उत्पादानाम् अनन्यविपणन-ip। पैन-शेल्फ्-क्षेत्रे ब्राण्ड्-संस्थाः उच्च-गुणवत्तायुक्तानां चैनल-संसाधनानाम् अनुशंसां प्राप्तुं शक्नुवन्ति यथा बृहत्-नाम-शॉपिङ्ग्-मॉल-समूहाः, अन्वेषण-क्षेत्रे, मोबाईल-फोनानां कृते नूतना उत्पाद-पञ्चाङ्ग-सेवा अपि प्रारब्धा अस्ति . ब्राण्ड् कुआइशौ प्रथमविक्रयदिने नाडीविस्फोटं प्राप्तुं मञ्चसंसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति तथा च प्रक्षेपणस्य १८० दिवसेषु स्थिरविक्रयणं निर्वाहयितुं शक्नुवन्ति, येन नूतनं उत्पादचक्रं विस्तारितं भवति
एप्पल् श्रृङ्खला-उत्पादानाम् आरम्भस्य समये कुआइशौ ई-वाणिज्यम् अपि लाइव-प्रसारण-कक्षेषु, लघु-वीडियोषु, तथा च क्रेता-मुख्यपृष्ठेषु, भण्डार-पृष्ठेषु च इत्यादिषु सामग्री-परिदृश्येषु ब्राण्ड्-कृते यातायात-समर्थनं अपि प्रदास्यति, सामग्री-स्थलेभ्यः उष्ण-यातायात-प्राप्त्यर्थं च to e-commerce malls.
कुआइशौ ई-वाणिज्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे कुआइशौ ई-वाणिज्यस्य मोबाईल-फोन-उद्योगस्य जीएमवी-इत्येतत् वर्षे वर्षे ७५% वृद्धिः अभवत् तेषु २,००० युआन्-उपरि मूल्यखण्डे मोबाईल-फोनस्य जीएमवी अधिकतया वर्धिता वर्षे वर्षे ८०% अधिकं, उच्चस्तरीयनगरेषु उपयोक्तृणां च ४०% अधिकं भागः आसीत् ।
मोबाईलफोन-उद्योगः तीव्रवृद्धिं निर्वाहयति, एप्पल्-द्वारा प्रतिनिधित्वं कृत्वा बेन्चमार्क-ब्राण्ड्-संस्थाः कुआइशौ-इत्येतत् दीर्घकालीन-सञ्चालन-स्थाने, चैनल्-रूपेण च विकसितवन्तः एतत् अवगम्यते यत् एप्पल् इत्यनेन कुआइशौ-नगरे द्वौ आधिकारिक-अनुज्ञापत्रधारकौ कुआइशौ-मञ्चे एप्पल्-उत्पादानाम् पूर्ण-श्रेणीं संचालितुं अधिकृतौ ।
कुआइशौ ई-वाणिज्य उपभोक्तृविद्युत्गृहसञ्चालनकेन्द्रस्य महाप्रबन्धकः ली हाओ अवदत् यत्, “अधिकांशः उपयोक्तारः डिजिटल-उत्पादानाम् शॉपिङ्गं कुर्वन् ब्राण्ड्-पदार्थान् प्राधान्येन पश्यन्ति, विशेषतः यदा उच्च-ग्राहक-उत्पादाः यथा मोबाईल-फोनाः क्रीणन्ति तदा एप्पल् उच्चस्तरीय-अग्रणी अस्ति स्मार्टफोन उद्योगः, एतत् एप्पल् ब्राण्ड् अधिकृतविक्रेतृणां परिचयं करोति तथा च घण्टायाः वितरणसेवायाः साक्षात्कारं करोति, येन कुआइशौ उपयोक्तारः क्रयणकाले यथाशीघ्रं नूतनं iphone 16 प्राप्तुं शक्नुवन्ति fastest, satisfying users द्रुतप्रसवस्य प्रबलमागधा” इति ।
"उपयोक्तृप्रथम" रणनीत्याः मार्गदर्शनेन अस्मिन् वर्षे कुआइशौ ई-वाणिज्यः बहुसंख्यकब्राण्ड्-व्यापारिभिः सह उपयोक्तृ-शॉपिङ्ग-अनुभवस्य अनुकूलनार्थं, साइट्-स्थले मालस्य आपूर्तिं समृद्धं कर्तुं, परिचालन-निश्चिततां कार्यक्षमतां च सुधारयितुम् कार्यं निरन्तरं करिष्यति
प्रतिवेदन/प्रतिक्रिया