समाचारं

आधिकारिकविमोचन·पत्रकारानाम् प्रश्नानाम् उत्तराणि|जिबो नगरपालिकाश्रमकार्यालयः नवीनसैन्यसुविधासंरक्षणकार्यं योजयति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयरक्षाव्यवस्थायाः सुधारस्य अनन्तरं जिबोनगरपालिकायाः ​​राष्ट्रियसङ्घटनकार्यालयेन सैन्यसुविधानां रक्षणे नवीनकार्यं योजितम् अस्ति , ज़िबो नगरपालिका राष्ट्रीय परिचालनकार्यालयस्य परिचालनसमन्वयनखण्डस्य प्रमुखः एकस्मिन् लिखितदस्तावेजे अस्मिन् क्षेत्रे कार्यस्य परिचयः भवति।
सैन्यसुविधाः देशस्य प्रत्यक्षतया सैन्यप्रयोजनार्थं प्रयुक्तानि भवनानि, स्थलानि, उपकरणानि च निर्दिशन्ति । सैन्यसुविधानां षट् सामान्यप्रकाराः सन्ति: सैन्यविमानस्थानकानि, प्रशिक्षणक्षेत्राणि, परीक्षणस्थलानि च;
सैन्यसुविधानां रक्षणं राष्ट्ररक्षायाः सुदृढीकरणाय, सशक्तसेनानिर्माणाय, राष्ट्रियसुरक्षायाः निर्वाहाय च महत् महत्त्वपूर्णम् अस्ति । २०२१ तमे वर्षे सैन्यसुविधानां संरक्षणप्रभावे अधिकं सुधारं कर्तुं सैन्यसङ्घर्षस्य सज्जतायाः सुचारुप्रगतिः सुनिश्चित्य च "चीनगणराज्यस्य सैन्यसुविधासंरक्षणकानूनम्" नवीनतया संशोधितम्
जिबो-नगरं सर्वेषु स्तरेषु सैन्यसुविधानां रक्षणाय महत्त्वं ददाति सर्वेषु स्तरेषु एजेन्सीभिः सैन्यस्य नगरपालिकायाः ​​च कृते स्वस्वदायित्वं निर्वहयितुं समन्वितसैन्यस्थापनसंरक्षणकार्यप्रतिमानं च निकटतया कार्यं कर्तुं तन्त्रं स्थापितं अस्ति। अस्मिन् वर्षे वरिष्ठानां आवश्यकतानुसारं ज़िबोनगरस्य राष्ट्रियश्रमआयोगस्य संयुक्तकार्यालयेन ज़िबोनगरस्य ९ जिल्हेषु, काउण्टीषु, ३ कार्यक्षेत्रेषु च सैन्यसुविधानां संरक्षणविषये विशेषनिरीक्षणं सुधारणं च कर्तुं सम्बन्धितसैन्यनागरिकविभागैः सह समन्वयः कृतः , तथा कानूनविनियमानाम् अनुसारं प्रासंगिकविषयाणां सम्यक् समाधानं कृतम् .
अग्रिमे चरणे ज़िबो-नगरं राष्ट्रिय-प्रान्तीय-राष्ट्रीय-श्रम-समित्याः आवश्यकतानुसारं सैन्य-सुविधानां रक्षणे उत्तमं कार्यं निरन्तरं करिष्यति |.
सैन्य-नागरिक-समन्वयं सुदृढं कुर्वन्तु तथा च सख्यं निरीक्षणं निरीक्षणं च कुर्वन्तु। मण्डलस्य तथा काउण्टी राष्ट्रियश्रमआयोगस्य समन्वयं मार्गदर्शनं च सुदृढं कर्तुं, अनुसरणं प्रभावशीलतां च सुदृढं कर्तुं, वर्षस्य समाप्तेः पूर्वं नगरपालिका, जिला तथा काउण्टी सैन्यसुविधासंरक्षणस्य केन्द्रीकृतसुधारस्य निरीक्षणं मूल्याङ्कनं च कर्तुं, गतिशीलप्रबन्धनं निर्वाहयितुं, तथा च अवशिष्टाः समस्याः मृतमार्गाः वा न सन्ति इति सुनिश्चितं कुर्वन्तु।
उत्तरदायित्वस्य कार्यान्वयनं सुदृढं कुर्वन्तु तथा समग्रं समन्वयं उन्नतिं च कुर्वन्तु। कार्याणां उत्तरदायित्वानाञ्च अनुरूपं वयं सैन्य-नागरिक-सहकार्यं अधिकं सुदृढं करिष्यामः, सैन्यसुविधानां रक्षणार्थं दीर्घकालीन-तन्त्राणि स्थापयिष्यामः, सुधारयिष्यामः, अन्वेषणस्य, सुधारणस्य च परिणामान् एकीकृत्य सुधारयिष्यामः |.
प्रचारं प्रशिक्षणं च सुदृढं कुर्वन्तु तथा च विधिराज्यस्य जागरूकतां वर्धयन्तु। कानूनस्य अनुरूपं सैन्यसुविधानां रक्षणार्थं जनस्य जागरूकतां, उपक्रमं, उत्साहं च प्रभावीरूपेण सुधारयितुम् "राष्ट्रीयरक्षाशिक्षादिवसः" "राष्ट्रीयकानूनीप्रचारदिवसः" इत्यादीनां समयनोडानां उपयोगं कृत्वा कानूनस्य विविधरूपेण प्रचारं लोकप्रियीकरणं च कुर्वन्तु।
(लोकप्रिय समाचार·लुझोंग मॉर्निंग न्यूज रिपोर्टर वांग लिली, संवाददाता हुआंग लिन्ना)
प्रतिवेदन/प्रतिक्रिया