समाचारं

ps5 कृते minecraft इत्यस्य मूलसंस्करणं विकासाधीनम् अस्ति तथा च प्रतिवर्षं निःशुल्क-अद्यतन-श्रृङ्खलां प्रकाशयितुं योजना अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 10, with the "minecraft इति"15तमं जन्मदिनम् आचरन् विकासकः मोजाङ्गः अपि एकां घोषणां जारीकृतवान् यस्मिन् स्वस्य भविष्यस्य विकासस्य दिशां व्याख्यायते, यत्र क्रीडायाः नियमितरूपेण अद्यतनीकरणं, वार्षिकस्य minecraft live इत्यस्य परिवर्तनम् इत्यादयः सन्ति।

मोजाङ्ग इत्यनेन घोषितं यत् माइनक्राफ्ट् प्रतिवर्षं निःशुल्कं अपडेट् न दास्यति तस्य स्थाने वर्षे पूर्णे निःशुल्कं अपडेट् इत्यस्य श्रृङ्खलां विमोचयिष्यति, यस्य आकारः भिन्नः भविष्यति, येन खिलाडयः अन्वेषणस्य योग्यानि अधिकानि विशेषतानि आनयिष्यति।

तदतिरिक्तं मोजाङ्ग् सम्प्रति "माइनक्राफ्ट्" इत्यस्य देशीयसंस्करणं प्लेस्टेशन ५ मध्ये परिचययितुं बहु परिश्रमं कुर्वन् अस्ति, विशिष्टः प्रक्षेपणसमयः च निर्धारितः भवति । सम्प्रति "minecraft" इत्यस्य ps4 संस्करणस्य मूल्यं १४८ हाङ्गकाङ्ग-डॉलर् (it house note: वर्तमानकाले प्रायः १३५ युआन्) अस्ति, तथा च डीलक्स-संस्करणस्य मूल्यं २३८ हाङ्गकाङ्ग-डॉलर् (वर्तमानं प्रायः २१७ युआन्) अस्ति

अग्रिमे वर्षे मोजाङ्गः minecraft बहुक्रीडक-अनुभवस्य उन्नयनस्य उपायान् अपि अन्वेषयिष्यति येन खिलाडयः मित्राणि उत्तमरीत्या अन्वेष्टुं, तेषां सह सम्बद्धतां च कर्तुं शक्नुवन्ति ।

अन्येषु विषयेषु पूर्वं वार्षिकं minecraft live (mc इत्यस्य आधिकारिकं प्रशंसकसमागमं, प्रायः अक्टोबर् मासे) वर्षे द्विवारं परिवर्तितं भविष्यति तथा च आगामिनां नूतनानां विशेषतानां प्रदर्शनार्थं "minecraft" इत्यस्य कृते उपयुज्यते

मोजाङ्ग इत्यनेन अपि उक्तं यत् सः स्वस्य वार्षिकं नवीनजीवमतदानं त्यक्त्वा स्थास्यति, यस्मिन् पूर्वं क्रीडायां योजयितुं त्रयाणां नूतनानां प्राणिनां मध्ये एकस्य विषये समुदायस्य मतदानं कृतम् आसीत्, परन्तु क्रीडकाः तस्मिन् विषये प्रसन्नाः न आसन्।

▲ आर्माडिलो प्राणिनः प्रारम्भिकः डिजाइनः (वामभागे) अन्तिमः परिकल्पना च (दक्षिणे)