समाचारं

हुवावे-एप्पल्-योः पत्रकारसम्मेलनयोः "टकराव" अभवत्, विदेशीयमाध्यमेन "२७ लक्षं" इति उष्णतया चर्चा कृता ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् स्पेशल संवाददाता चेन् ज़िन्] "१० सितम्बर् दिनाङ्के १४:३० वादने असाधारणं पश्यन्तु!" अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (cnbc) इत्यनेन उक्तं यत् एप्पल् इत्यस्य प्रक्षेपणात् केवलं कतिपयानि घण्टानि दूरं हुवावे इत्यस्य उत्पादस्य प्रक्षेपणम् अस्ति । एप्पल् ९ सितम्बर् दिनाङ्कस्य प्रातःकाले स्थानीयसमये (१० सितम्बर् दिनाङ्के १ वादने, बीजिंगसमये) पत्रकारसम्मेलने स्वस्य iphone १६ श्रृङ्खलां प्रदर्शयिष्यति इति अपेक्षा अस्ति सम्मेलनस्य विषयः "it's glowtime" इति

९ दिनाङ्के उत्पादस्य प्रक्षेपणं अस्मिन् वर्षे एप्पल् इत्यस्य बृहत्तमः कार्यक्रमः अस्ति । ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् एप्पल् इत्यस्य कृते एतत् सम्मेलनं महत्त्वपूर्णम् अस्ति, यत् अद्यतनत्रिमासे स्मार्टफोनस्य, धारणीययन्त्राणां च मन्दविक्रयं अनुभवति। नूतनं iphone 16 २० सितम्बर् दिनाङ्के विमोचयिष्यति, यस्य अर्थः अस्ति यत् यन्त्रात् प्राप्तस्य राजस्वस्य भागः वर्तमानकालस्य मध्ये समाविष्टः भविष्यति, एप्पल् इत्यस्य चतुर्थे वित्तत्रिमासे वर्तमानविक्रये वर्षे वर्षे प्रायः ५% वृद्धिः भविष्यति इति कम्पनी अपेक्षां करोति . अग्रिमे त्रैमासिके बृहत्तरं विक्रयं आगच्छति, यत् अवकाशस्य ऋतुना सह सङ्गच्छते। विश्लेषकाः अपेक्षां कुर्वन्ति यत् अस्मिन् एव काले कम्पनीयाः राजस्वं ७% वर्धमानं १२८.४ अब्ज डॉलरं यावत् भविष्यति । परन्तु iphone 16 pro मॉडल् सामान्यतया गतवर्षस्य मॉडल् इत्यस्मात् बहु भिन्नं न भविष्यति, एप्पल् च स्वस्य स्मार्ट वेयरेबल डिवाइस इत्यस्य अद्यतनं संस्करणं प्रकाशयिष्यति।

अमेरिकादेशस्य याहू न्यूज इत्यनेन उक्तं यत् हुवावे नूतनं उत्पादप्रक्षेपणसम्मेलने स्वस्य नवीनतमं त्रि-तह-मोबाईल-फोनं mate xt विमोचयिष्यति।

हुवावे इत्यस्य नवीनतमः त्रि-तन्तुयुक्तः दूरभाषः mate xt इति इदानीं पूर्वादेशार्थं उपलभ्यते । (दृश्य चीन) २.

cnbc इत्यनेन ९ दिनाङ्के ज्ञातं यत् तस्मिन् दिने huawei mall इत्यत्र mate xt आरक्षणस्य संख्या २७ लक्षं अधिका अभवत् । अमेरिकनवित्तीयवार्ताजालस्थले बेन्जिङ्गा इत्यस्य मतं यत् एप्पल् इत्यस्य आईफोन् १६ प्रक्षेपणसम्मेलनं हुवावे इत्यनेन प्रभावितम्, यतः हुवावे इत्यस्य त्रिगुणितस्य मोबाईलफोनस्य केवलं ७ घण्टेषु १० लक्षाधिकाः आदेशाः प्राप्ताः। स्मार्टफोनस्य अतिरिक्तं हुवावे चीनीयवाहननिर्मातृभिः सह साझेदारीरूपेण विकसितानां विद्युत्-नवीन-ऊर्जा-वाहनानां श्रृङ्खलां अपि प्रक्षेपणस्य योजनां करोति इति प्रतिवेदने उक्तम्।

हुवावे इत्यनेन एप्पल् इत्यस्य व्यापकयोजनानां भागरूपेण एप्पल् इत्यस्य समानदिने एव एतत् उत्पादं प्रक्षेपणस्य निर्णयः कृतः । २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे चीनदेशे एप्पल्-कम्पन्योः विपण्यभागः १४% इत्येव न्यूनः अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया द्वौ प्रतिशताङ्कौ न्यूनीकृतः । एप्पल्-हुवावे-योः मध्ये स्पर्धा जनवरीमासे अपि स्पष्टा आसीत्, यदा अमेरिकी-टेक्-विशालकायेन चीनदेशे आईफोन्-मूल्येषु महतीं कटौतीं कर्तुं निर्णयः कृतः ।

cnbc इत्यनेन उक्तं यत् huawei इति कम्पनी कदाचित् विश्वस्य बृहत्तमः स्मार्टफोननिर्माता आसीत् । सम्प्रति चीनीयविपण्ये एप्पल्-सङ्घस्य कृते हुवावे-कम्पनी आव्हानानि स्थापयति । मार्केट रिसर्च फर्म कैनालिस् इत्यस्य अनुसारं एप्पल् चीनस्य शीर्षपञ्च स्मार्टफोनविक्रेतृभ्यः अस्मिन् वर्षे द्वितीयत्रिमासे बहिः पतितः। तस्मिन् एव काले चीनीयविपण्ये हुवावे-कम्पन्योः स्मार्टफोन-शिपमेण्ट्-मध्ये द्वितीयत्रिमासे वर्षे वर्षे ४१% वृद्धिः अभवत्, यत् शीर्ष-पञ्च-ब्राण्ड्-मध्ये सर्वाधिकं द्रुततरं वृद्धिः अभवत्