समाचारं

६२ वर्षीयः एण्डी लौ इत्यनेन एकस्याः संगीतसङ्गीतस्य समये यदृच्छया वायुमार्गे पदानि स्थापयित्वा पतितः तस्य हस्तः क्षतविक्षतः रक्तस्रावः च अभवत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सेप्टेम्बर् दिनाङ्के शेन्झेन्-नगरे भ्रमणस्य अन्तिमप्रदर्शने एण्डी लौ इत्यस्य दुर्घटना अभवत् ।

सम्प्रति एण्डी लौ चिकित्सां प्राप्तवान्, दलेन, कर्मचारी च स्थितिं सम्यक् सम्पादितवती अस्ति ।

संगीतसङ्गीतभ्रमणस्य मध्य-अन्त-मञ्चेषु एण्डी लौ मञ्चे "पुरुषस्य रोदनं पापं न" इति स्नेहेन गायितवान् ।

सः मञ्चस्य दक्षिणभागे गत्वा गायति स्म, गायन् च उपस्थितैः प्रशंसकैः मित्रैः च सह संवादं कर्तुं माइक्रोफोनम् उत्थापयति स्म ।

यदा सः मञ्चस्य वामभागं गच्छति स्म तदा किमपि अप्रत्याशितम् अभवत् ।

एण्डी लौ गायने एतावत् मग्नः आसीत् यत् मञ्चस्य धारायाम् मञ्चस्य उत्थापनतन्त्रेण एकः वर्गाकारः छिद्रः अवशिष्टः इति अपि सः विस्मृतवान् एण्डी चतुष्कोणस्य छिद्रस्य समीपे गच्छन् एव सः यदृच्छया एकं पादं पदानि स्थापयित्वा सहसा पादं त्यक्त्वा पतितः ।

एण्डी लौ, यः क्षणमात्रेण संतुलनं त्यक्तवान्, सः चतुर्भुजस्य छिद्रस्य पार्श्वे कठिनतया पतितः, सः पर्याप्तं शीघ्रं प्रतिक्रियां दत्तवान्, पतित्वा सः शीघ्रं हस्तद्वयेन स्वशरीरस्य समर्थनं कृतवान् अन्यथा परिणामः विनाशकारी स्यात् .

एण्डी लौ पतितः इति अवगत्य सः शीघ्रं प्रतिक्रियां दत्तवान्, भूमौ शयनं कृत्वा प्रियं व्यञ्जनं कृतवान् ।

अन्तःक्षेत्रे उपविष्टानां नेटिजनानाम् अनुसारं एण्डी पतितः ततः परं सः उत्तिष्ठति स्म, तस्य पादौ न खरचिताः, न विकृष्यन्ते स्म । परन्तु सः उत्थाय वामहस्तं दृष्ट्वा तस्य वामहस्तः किञ्चित् क्षतम्, रक्तस्रावः च अभवत् ।

एण्डी लौ उत्थाय तौल्येन अङ्गुलीः वेष्टितवान् सौभाग्येन रक्तस्रावः गम्भीरः नासीत् ।

एण्डी लौ इत्यस्य सम्पूर्णं चोटप्रक्रियाम् अवलोक्य सः एकस्य प्रदर्शनस्य समये अकस्मात् वर्गाकारस्य उत्थापनस्य छिद्रस्य धारायाम् उपरि पदानि स्थापयित्वा, संतुलनं त्यक्त्वा भूमौ पतितः

सौभाग्येन एण्डी इत्यस्य शरीरं पूर्णतया न पतितम्, सौभाग्येन सः शीघ्रमेव प्रतिक्रियाम् अददात्, अन्यथा तस्य परिणामः वास्तवतः गम्भीरः स्यात् ।

वर्गच्छिद्रं भूमौ कतिपयमीटर् दूरम् आसीत् यदि सः यांत्रिक-उत्थापन-कृष्ण-छिद्रे पतति स्म तर्हि सः सम्भवतः गम्भीररूपेण क्षतिग्रस्तः भविष्यति ।

घटनायाः अनन्तरं एण्डी लौ अपि तत्रैव प्रशंसकान् सान्त्वयित्वा प्रशंसकान् मित्राणि च क्षमायाचनां कृतवान् यत् "मया सर्वेभ्यः सुरक्षितं भवितुं प्रतिज्ञातं। क्षम्यतां, गृहं गच्छन् अहं ताडितः भविष्यामि।

जुलैमासस्य ६ दिनाङ्के एव एण्डी लौ इत्यस्य खतरनाकचरणस्य कारणात् शाङ्घाई-सङ्गीतसमारोहस्य समये प्रायः दुर्घटना अभवत् ।

तस्मिन् समये सः मञ्चे स्खलितः भूत्वा मञ्चात् प्रायः पतितः ।

तदनन्तरं एण्डी लौ इत्यनेन श्वः अतीव खतरनाकं कदमः कृतः इति दुःखितः इति दावान् अकरोत् । एतावत् स्खलितं भविष्यति इति मया न अपेक्षितम्, अहं च भीतः अभवम्। सः अपि अवदत् यत् सः स्वस्य सम्यक् पालनं करिष्यामि, पुनः एतादृशानि उच्चजोखिमप्रदर्शनानि न करिष्यामि इति।