समाचारं

भिन्नं शिक्षकदिवसस्य उपहारम् अस्य प्राथमिकविद्यालयस्य बालकाः स्वशिक्षकाणां कृते पुरस्कारं दत्तवन्तः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता कियान मेंगिंग
४० तमे शिक्षकदिवसस्य अवसरे चाङ्गशान काउण्टी गेडी केन्द्रीयप्राथमिकविद्यालयस्य बालकाः स्वस्य अत्यन्तं निश्छलभावनानां निपुणहस्तानां च उपयोगेन स्वस्य प्रियशिक्षकाणां कृते एकं अद्वितीयं उपहारं सज्जीकृतवन्तः - प्रमाणपत्राणि प्रमाणपत्राणि च स्वयमेव निर्मिताः।
योग्यता प्रमाण पत्र प्रेषित करें
योग्यता प्रमाण पत्र प्रेषित करें
योग्यता प्रमाण पत्र प्रेषित करें
योग्यता प्रमाण पत्र प्रेषित करें
प्रमाणपत्राणि रङ्गिणः सन्ति, ट्राफी च अनन्तं सृजनात्मकाः सन्ति। यद्यपि एतानि प्रमाणपत्राणि, ट्राफी च भिन्नसामग्रीभिः निर्मिताः सन्ति तथापि प्रत्येकं बालानाम् परिश्रमं, भावाः च मूर्तरूपं ददति । केचन प्रमाणपत्राणि नाजुकहस्तचित्रितप्रतिमानानाम् आधारेण भवन्ति, यत्र बालकैः एव लिखितानि धन्यवादशब्दानि सन्ति, प्रत्येकं आघातं शिक्षकस्य प्रति सम्मानं प्रकाशयति यदा केचन ट्राफीः अपशिष्टवस्तूनाम् उपयोगेन बालकैः सावधानीपूर्वकं परिवर्तिताः भवन्ति, यद्यपि आकारः सरलः अस्ति , परन्तु अद्वितीयः अस्ति सृजनशीलता, प्रत्येकं खण्डे आचार्यस्य प्रति गहनं कृतज्ञता वर्तते।
आयोजनस्थले उष्णदृश्यानि मार्मिकानि आसन् । "शिक्षिका, भवता परिश्रमः कृतः! एतत् मया स्वयमेव निर्मितं प्रमाणपत्रम्। भवतः धैर्यपूर्णशिक्षणस्य निस्वार्थसमर्पणस्य च धन्यवादः।" बालकानां कृते विशेषदानं प्राप्य आचार्याणां मुखं आश्चर्यस्य, उपशमस्य च स्मितैः पूरितम् अभवत् । यद्यपि दानं लघु अस्ति तथापि बालपरिचयप्रेमपूर्णम् अस्ति।
"एतत् मया दृष्टं सर्वोत्तमम् शिक्षकदिवसस्य उपहारम् अस्ति!" of what it means to be a teacher." शिक्षकस्य सुखं उत्तरदायित्वं च।”
समूह फोटो
एतत् विशेषं शिक्षकदिवसस्य उपहारं न केवलं बालकान् स्वहस्तेन स्वशिक्षकाणां प्रति कृतज्ञतां प्रकटयितुं अवसरं ददाति, अपितु शिक्षकान् अध्यापनव्यवसायस्य माधुर्यं सुखं च गभीरं अनुभवितुं शक्नोति।
फोटो चांगशान काउण्टी गेडी केन्द्रीय प्राथमिक विद्यालयस्य सौजन्येन
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया