समाचारं

विजयः कठिनः किन्तु हारः भयङ्करः! १० दिनाङ्के सायंकाले राष्ट्रियपदकक्रीडादलस्य सऊदी अरबस्य विरुद्धं अंकानाम्, गौरवस्य च कृते अभवत् ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इवान्कोविच् (मध्यम्) पुनः आत्मविश्वासं प्राप्तुं दलस्य नेतृत्वं कर्तुं शक्नोति वा? सिन्हुआ समाचार एजेन्सी
१० सेप्टेम्बर् दिनाङ्के २०:०० वादने विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमे राष्ट्रिय-फुटबॉल-दलस्य गृहे डालियान्-नगरे सऊदी-दलस्य सामना भविष्यति जापानविरुद्धं ०:७ पराजयानन्तरं राष्ट्रियपदकक्रीडादलस्य बहिः जगतः च पूर्णतया असुरक्षायाः स्थितिः आसीत् । परन्तु एशियादेशे यद्यपि सऊदी अरबदेशः सशक्तः दलः अस्ति तथापि स्तरस्य जापानीदलस्य च मध्ये अद्यापि किञ्चित् अन्तरं वर्तते ।
सऊदी अरबस्य सम्मुखे राष्ट्रियपदकक्रीडादलेन अद्यापि मयि एव ध्यानं दातव्यं यत् अस्माभिः अस्माकं प्रतिद्वन्द्वीनां विषये ध्यानं दातव्यं न तु स्वस्य अवमाननं कर्तव्यम्। दबावस्य स्वबलस्य च सन्तुलनं कथं करणीयम् इति समस्या दलेन समाधानं कर्तव्यम्।
अद्यापि सुसमर्थितम्
राष्ट्रियपदकक्रीडादलस्य रक्तस्रावविरुद्धं युद्धं करणीयम्
जापानदेशेन सह विशालेन स्कोरेन पराजितस्य राष्ट्रियपदकक्रीडादलस्य जनमतेन महती दबावः जातः, बहिः जगत् निराशं च अभवत् । तेषां कृते अस्य क्रीडायाः एकं कार्यं यथाशक्ति बहिः जगतः अपेक्षां पूरयितुं, दलस्य समर्थनं कुर्वन्तः प्रशंसकाः पुनः प्राप्तुं च
बाह्यजगत् नकारात्मकैः स्वरैः परिपूर्णं भवति चेदपि अद्यापि बहवः जनाः सन्ति ये दृश्यं गत्वा व्यावहारिकक्रियाभिः दलस्य समर्थनं कर्तुं इच्छन्ति सम्प्रति अस्य क्रीडायाः टिकटविक्रयस्य स्थितिः बहु सुधरति, केवलं अल्पसंख्याकाः टिकटाः अवशिष्टाः सन्ति । प्रायः ६३,००० प्रशंसकाः स्थातुं शक्नुवन्ति बैराकुडा बे-फुटबॉल-क्रीडाङ्गणे राष्ट्रिय-फुटबॉल-दलस्य गृह-गति-हारस्य चिन्ता न करणीयम्
तस्मिन् एव काले अस्मिन् क्रीडने स्थलगतमाध्यमानां संख्या शीर्ष ३६ क्रीडासु न्यूना नास्ति । ९ दिनाङ्के अपराह्णे ये मीडियाकर्मचारिणः घटनास्थलं आगतवन्तः ते पूर्वमेव बहवः "आसनग्रहण"स्पर्धाः कृतवन्तः आसन् ।
९ दिनाङ्के अपराह्णे केचन संवाददातारः स्वयमेव क्रीडाङ्गणं गन्तुं चितवन्तः चेदपि मीडियाहोटेलतः क्रीडाङ्गणं प्रति गन्तुं शटलबस् अद्यापि पूर्णा आसीत् यथा मैचपूर्वं पत्रकारसम्मेलने आसनानि, तथैव क्रीडापूर्वप्रशिक्षणार्थं चलच्चित्रकमेरास्थानानि, आदर्शस्थानं "ग्रहणं" कर्तुं पूर्वमेव आगन्तुं आवश्यकम्
एतत् पर्याप्तं दर्शयितुं यत् बहिः जगत् अद्यापि राष्ट्रियपदकक्रीडादलस्य अपेक्षाः धारयति। परन्तु एषा अपेक्षा कियत्कालं यावत् स्थातुं शक्नोति इति पूर्णतया दलस्य अनन्तरं प्रदर्शनस्य उपरि निर्भरं भवति ।
"होटेलस्य बहिः प्रशंसकाः अस्मान् उत्साहवर्धनं कृतवन्तः, अधुना अहं मीडियातः एतावन्तः मित्राणि दृष्टवान्। सर्वे अस्माकं विषये चिन्तयन्ति, एकः क्रीडकः इति नाम्ना अहं बहु स्पृष्टः अस्मि। अस्मिन् क्रीडने वयं अस्माकं मनोवृत्तिं परिवर्तयिष्यामः attended the pre-match press conference इति राष्ट्रियपदकक्रीडादलस्य गोलकीपरः वाङ्ग डालेइ इत्यनेन सत्यं उक्तम् ।
शक्तिशालिनः सऊदी-दलस्य सम्मुखे राष्ट्रिय-फुटबॉल-दलस्य गृहे अंकं प्राप्तुं सम्भावना अतीव न्यूना अस्ति, अतः परं हानिः अपि भवितुम् अर्हति । परन्तु एतत् न यत् बहिः जगत् राष्ट्रियपदकक्रीडादलस्य हानिम् स्वीकुर्वितुं न शक्नोति, अपितु स्पर्धायाः किमपि इच्छां न दर्शयित्वा तेषां पराजयः अभवत् इति स्वीकुर्वितुं न शक्नुवन्ति। यावत् राष्ट्रियपदकक्रीडादलं रक्तं युद्धभावना च दर्शयति तावत् ते हारितेऽपि तालीवादनं प्राप्तुं शक्नुवन्ति ।
प्रथमपरिक्रमे इन्डोनेशियादेशेन सह बद्धः
सऊदी अरबः मुखं रक्षितुम् इच्छति
अधुना सऊदी अरबदेशे यः दबावः अभवत् सः राष्ट्रियपदकक्रीडादलस्य अपेक्षया न्यूनः नास्ति । १८ तमस्य दौरस्य प्रथमपरिक्रमे सऊदी अरबदेशः स्वगृहे समूहस्य षष्ठदलस्य इन्डोनेशिया-देशेन सह १:१ इति सममूल्यतां प्राप्तवान् । सममूल्यनस्य अनन्तरं ते अपि जनमतस्य भंवरस्य पीडिताः अभवन् ।
सऊदी-फुटबॉल-सङ्घस्य अध्यक्षः अल-मिशाल् स्वयमेव अग्रे आगत्य मीडिया-माध्यमेन प्रशंसकानां कृते क्षमायाचनां कृतवान् । तस्मिन् एव काले सः अवदत् यत् चीनीयदलस्य विरुद्धं क्रीडायां क्रीडकाः क्षतिपूर्तिं करिष्यन्ति, भविष्येषु क्रीडासु उत्तमं परिणामं द्रष्टुं प्रयतन्ते इति।
सऊदी अरबस्य प्रशिक्षकः मन्सिनी यः क्रीडायाः पूर्वं पत्रकारसम्मेलने आगतः सः स्पष्टतया क्रीडां न मुक्तवान् । राष्ट्रियपदकक्रीडादलस्य सऊदीदलस्य च मेलनविषये चर्चां कुर्वन् सः बहुवारं इन्डोनेशियादेशस्य विषये कथितवान् । "इण्डोनेशियाविरुद्धे अस्माकं बहुसंभावनाः आसन् ये वयं न गृहीतवन्तः। दलं एकत्र आगत्य अन्तिमक्रीडायाः उत्तरार्धे यथा कृतवन्तः तथा प्रदर्शनं कृतवान्।"
सऊदी अरबस्य कृते राष्ट्रियपदकक्रीडादलं प्रबलं प्रतिद्वन्द्वी नास्ति । परन्तु क्रीडायाः पूर्वं पत्रकारसम्मेलने मन्सिनी अद्यापि राष्ट्रियपदकक्रीडादलस्य मुखं दत्तवान् यत्, "क्रीडां हारयित्वा अपि चीनीयदलम् अद्यापि उत्तमं दलम् अस्ति, तेषां प्रदर्शनं उत्तमं भविष्यति इति अहं अपेक्षयामि" इति
मञ्चिनी यथा यथा एतत् वदति तथा तथा तस्य विनयपूर्णवचनैः राष्ट्रियपदकक्रीडादलस्य मूर्खता न्यूना भवति । प्रथमक्रीडायाः असन्तोषजनकं परिणामं प्राप्तस्य सऊदीदलस्य राष्ट्रियपदकक्रीडादलेन सह मुखं अवश्यमेव अन्वेष्टव्यम् । राष्ट्रियपदकक्रीडादलेन यत् कर्तव्यं तत् अस्ति यत् परपक्षस्य विचाराः यथासम्भवं साकाराः न भवेयुः इति।
विचारः अन्तिमरूपेण निर्धारितः अस्ति
पङ्क्तिं कथं समायोजयितव्यम्
राष्ट्रियपदकक्रीडादलः ६ दिनाङ्के जापानदेशात् डालियान्-नगरं प्रत्यागतवान्, तस्मात् दलस्य कृते क्रीडायाः सज्जतायै अल्पः समयः अवशिष्टः । जापानदेशस्य सम्मुखीभूय राष्ट्रियपदकक्रीडादलस्य रक्षा सर्वथा पतिता, तस्य तान्त्रिक-रणनीतिकव्यवस्था च सर्वथा विफलतां प्राप्तवती । सऊदी अरबस्य सम्मुखे, दलस्य अल्पकाले एव लाइनअप समायोजनस्य, दृढतायाः च सन्तुलनं अन्वेष्टव्यम्।
मेलनपूर्वं पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत् राष्ट्रियपदकक्रीडादलम् अद्यापि सऊदी अरबविरुद्धं "इवान्शैल्याः क्रीडां" क्रीडति वा इति। एतत् प्रश्नं श्रुत्वा प्रशिक्षकः इवान्कोविच् सार्थकं स्मितं दर्शितवान् । पश्चात् सः पत्रकारैः उक्तवान् यत् - "दलदृष्ट्या वयं स्वकीया क्रीडाशैलीं विचाराश्च निर्मितवन्तः, एतत् च रात्रौ परिवर्तनं कर्तुं न शक्नोति" इति ।
इवान् अवदत् यत् दलेन क्रीडकान् परिचितस्थानेषु क्रीडितुं स्वस्य लक्षणं च दर्शयितव्यम् इति। फुटबॉलः वीडियोक्रीडा नास्ति ।
राष्ट्रियपदकक्रीडादलस्य कृते पूर्वक्रीडासंकल्पनाः पातयित्वा पुनः आरम्भः यथार्थः नास्ति । परन्तु प्रथमे क्रीडने विनाशकारीपराजयानन्तरं, पङ्क्तिषु केचन परिवर्तनानि च कृत्वा अस्मिन् क्रीडने अद्यापि दलस्य परिवर्तनस्य आवश्यकता वर्तते । लियू याङ्ग इत्यस्य चोटकारणात् निवृत्तेः अनन्तरं पूर्वक्रीडायाः कृते गणस्य कृते न चयनितः हुआङ्ग झेङ्ग्युः क्रीडायाः पूर्वं प्रशिक्षणे भागं गृहीतवान्, यस्य अर्थः अस्ति यत् सः विकल्परूपेण आगन्तुं अवसरं प्राप्नुयात् इति अपेक्षा अस्ति
तस्मिन् एव काले इवान् क्रीडायाः पूर्वं स्पष्टं कृतवान् यत् दलं केवलं अपराधस्य रक्षायाः वा उपरि बलं दातुं न शक्नोति, अपितु द्वयोः परस्परं पूरकत्वं भवेत् । सऊदी अरबस्य सम्मुखे राष्ट्रियपदकक्रीडादलेन अपराधे रक्षायां च कथं प्रभावी समायोजनं कर्तव्यम्?
(लोकप्रिय समाचार qilu one point ji yu reported from dalian)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया