समाचारं

हाङ्गकाङ्ग-नागरिकसुरक्षा-दलस्य युवा-लीग् चीन-शैल्याः पाद-अभ्यासेषु राष्ट्रिय-अवधारणानां, राष्ट्रिय-परिचयस्य च सुदृढीकरणाय स्पर्धां करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] हाङ्गकाङ्ग-नागरिकसुरक्षा-दलेन ८ दिनाङ्के नागरिकसुरक्षाकोर्-मुख्यालये "युवा-लीग-चैलेन्ज-दिवसः २०२४" इति आयोजितः, चीनीयशैल्याः पाद-अभ्यास-प्रतियोगितायां भागं ग्रहीतुं २०० तः अधिकाः युवा-लीग-सदस्याः १० दलानाम् निर्माणं कृतवन्तः (चित्रे), युवानां राष्ट्रियसंकल्पनानां राष्ट्रियपरिचयानां च सुदृढीकरणस्य उद्देश्यं भवति ।
हाङ्गकाङ्गस्य टौटियाओ दैनिकेन ८ दिनाङ्के उक्तं यत् "युवालीग-चैलेन्ज-दिवसेन" सर्वकारीय-उड्डयन-सेवायाः मुख्य-पायलट्-लिआओ-जिआजुन्-इत्येतत् परेड-पुरस्कार-समारोहे पदाधिकारी-अतिथिः भवितुम् आमन्त्रितम्। स्वभाषणे लिआओ जियाजुन् इत्यनेन उक्तं यत् सहभागिनः युवानां लीगस्य सदस्याः सर्वे उच्चैः मनोबलेन सन्ति, सुव्यवस्थितवर्दीभिः सह क्रीडाङ्गणे सुव्यवस्थितरूपेण स्थिताः सन्ति, तेषां कृते अनेके मासाः कठोरप्रशिक्षणं व्यतीतम् अस्ति तथा च बहु स्वेदः स्थापितः स्यात् सप्ताहदिनेषु सदस्यानां कठिनप्रशिक्षणम् अद्य एव अस्ति सर्वं दर्शयतु।
नागरिकसुरक्षासेवा, यस्याः पूर्णं नाम नागरिकसुरक्षासेवा (cas) अस्ति, सा हाङ्गकाङ्गसुरक्षाब्यूरो-अन्तर्गतसहायक-अनुशासन-बलानाम् एकः अस्ति, अस्य स्थापना १९५२ तमे वर्षे अभवत्, प्रारम्भे युद्धस्य सज्जतां कुर्वन्ती नागरिकरक्षा-सङ्गठनम् आसीत् वर्षाणां विकासानन्तरं नागरिकसुरक्षादलः विविधसेवाभिः सह नागरिकरक्षासुरक्षाबलं जातम् यदा प्राकृतिकाः मानवनिर्मिताः च आपदाः भवन्ति तदा सः विभिन्नानि आपत्कालीनकार्यं करोति तथा च नियमितरूपेण अनुशासितबलानाम् उद्धारकार्यं कर्तुं कानूनव्यवस्थां च निर्वाहयितुं सहायतां करोति नागरिकसहायतासेवा हाङ्गकाङ्ग-देशे वन्य-अन्वेषण-उद्धार-कार्यक्रमेषु अपि सक्रियरूपेण भागं गृह्णाति । यथा, लायन रॉक् इत्यत्र पादचारेण फसितानां जनानां अन्वेषण-उद्धार-कार्यक्रमः, मा ओन् शान्-नगरस्य डायो शौ-रॉक् इत्यत्र पादचारेण फसितानां जनानां अन्वेषण-उद्धार-कार्यक्रमः इत्यादयः हाङ्गकाङ्ग-नागरिकसुरक्षा-दलम् एशिया-देशस्य सर्वोत्तम-स्वयंसेवक-सहायक-बलम् इति प्रसिद्धम् अस्ति तथा च विश्वे स्वयंसेवी-कार्य-समूहानां आदर्शेषु अन्यतमम् अस्ति ।
हाङ्गकाङ्ग-माध्यमानां समाचारानुसारं "युवा-लीग-चैलेन्ज-दिवसस्य" अतिरिक्तं नागरिकसुरक्षा-कोरस्य युवा-लीग्-संस्थायाः ग्रीष्मकालस्य समये भिन्नाः मुख्यभूमि-विनिमय-क्रियाकलापाः अपि आयोजिताः, येषु "निङ्ग्क्सिया-सांस्कृतिक-भ्रमणं २०२४", "बीजिंग्-नान्जिङ्ग्-एरोस्पेस्-विज्ञानम्" च सन्ति तथा प्रौद्योगिकीनिरीक्षणसमूहः", "एकहृदयं च समानमूलानि" "दशसहस्रमाइलयात्रा २०२४" तथा "झोङ्गशानफोशानविस्कवरीयात्रा २०२४", इत्यादिभिः हाङ्गकाङ्ग-किशोराणां राष्ट्रियपरिचयं राष्ट्रियगौरवं च वर्धयितुं मुख्यभूमिस्य प्रमुखनगरेषु भ्रमणं कृतम् , तथैव चीनीयसंस्कृतेः पोषनस्य, संयुक्तरूपेण राष्ट्रियसुरक्षायाः रक्षणस्य च विषये तेषां जागरूकता। हाङ्गकाङ्ग-माध्यमेन उक्तं यत्, "नागरिकसुरक्षा-दलः युवा-लीग-सदस्यान् अनुशासनात्मक-प्रशिक्षण-सामाजिक-सेवासु भागं ग्रहीतुं निरन्तरं प्रोत्साहयिष्यति, तथा च युवानां उत्तरदायी-नागरिकाणां भविष्य-नेतृणां च संवर्धनार्थं राष्ट्रिय-सुरक्षा-शिक्षायाः प्रवर्धने सहायतां करिष्यति। (याङ्ग वेइमिन्) ९.
प्रतिवेदन/प्रतिक्रिया