समाचारं

शिक्षाविदः वाङ्ग हुआलिन् : संसाधनपुनःप्रयोगः शीघ्रं वा पश्चात् वा साकारः भविष्यति, हाइड्रोजनः च मुख्यवाहकः अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवस्य अस्तित्वस्य विकासस्य च महत्त्वपूर्णं भौतिक-आधारत्वेन न्यून-कार्बन-ऊर्जा-विकासः मानवजातेः भविष्येन सह सम्बद्धः अस्ति ।
९ सितम्बर् दिनाङ्के आयोजिते २०२४ तमस्य वर्षस्य पुजियाङ्ग-नवाचार-मञ्चस्य हरित-कम-कार्बन-नवाचार-मञ्चे, "भविष्यस्य ऊर्जा-उद्योगस्य नूतन-प्रतिरूपं आकारयति प्रौद्योगिकी-नवीनता" इति विषयेण, सर्वेषां वर्गानां जनाः विकासमार्गस्य चर्चायां केन्द्रीकृताः भविष्यस्य ऊर्जायाः ।
चीनी अभियांत्रिकी-अकादमीयाः शिक्षाविदः, पार्टी-समितेः उपसचिवः, पूर्वी-चीन-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य संसाधन-पर्यावरण-इञ्जिनीयरिङ्ग-विद्यालयस्य डीनः च वाङ्ग हुआलिन्-इत्यनेन हरित-नीचयोः नवीनाः आवश्यकताः, नवीनमार्गाः, नवीन-प्रथाः च साझाः कृताः -स्थले कार्बन डिजाइन।
सः मन्यते यत् विगत ३०० वर्षाणां आर्थिकवृद्धिचक्रात् न्याय्यं चेत् अधुना वयं आर्थिकवृद्धिचक्रस्य षष्ठतरङ्गं प्रविष्टवन्तः। षष्ठतरङ्गचक्रे आर्थिकवृद्धेः मुख्यचक्रद्वयं भवति, यथा हरितीकरणं, अङ्कीकरणं च । "किन्तु एतयोः चक्रयोः विकासस्य दराः भिन्नाः सन्ति। अङ्कीयविकासः द्रुतगतिः भवति, यदा तु हरितविकासः मन्दः भवति। समग्रस्य अर्थव्यवस्थायाः समाजस्य च विकासे वृद्धौ च हरितः दुर्बलतमः कडिः अभवत्। परन्तु कतिपयेषु दशकेषु अथवा अर्धशतके अपि "हरितीकरणं अधिकं आशाजनकं आशाजनकं च प्रौद्योगिकी भविष्यति" ।
वाङ्ग हुआलिन् इत्यनेन प्रस्तावः कृतः यत् जलवायुपरिवर्तनसूचकानाम् दृष्ट्या जलवायुपरिवर्तनस्य अतिरिक्तं नूतनप्रदूषकाणां, भूरासायनिकसामग्रीप्रवाहस्य इत्यादीनां विषये अपि ध्यानं दातव्यं, तान् अनुसन्धानस्य केन्द्रस्थानं कर्तव्यम् इति।
पेट्रोकेमिकल-उद्योगे उत्सर्जन-निवृत्त्यर्थं विशिष्टः चीनदेशः त्रयः चरणाः अग्रे गच्छति अर्थात् अर्धं कृत्वा, अर्धं कृत्वा, ततः पुनः अर्धं कृत्वा सम्प्रति २००५ तः २०२० पर्यन्तं अस्माकं देशः प्रथमार्धं सम्पन्नवान् "अग्रे पदं प्रति अधिकं ध्यानं दातव्यम् इति अपेक्षा अस्ति, आर्थिकविकासस्य चरणं च शीघ्रं न्यूनीकर्तव्यं भवेत्" इति।
तस्य मतेन अङ्कीकरणं हरितीकरणं च उभयदिशि गच्छन्ति, अङ्कीकरणप्रक्रियायां प्रदूषकाणां सेवनं न्यूनीकर्तुं जनाः हरितसाधनानाम्, पद्धतीनां च उपयोगं कुर्वन्ति तस्मिन् एव काले हरितप्रक्रियायां ऊर्जा-उपभोगं प्रदूषक-उत्सर्जनं च न्यूनीकर्तुं डिजिटल-पद्धतीनां उपयोगः भवति ।
चीनस्य वर्तमानः हरितः न्यूनकार्बनमार्गः मुख्यतया कच्चामालप्रतिस्थापनं, प्रक्रियाप्रतिस्थापनं, ईंधनप्रतिस्थापनं च इति त्रीणि पद्धतयः स्वीकरोति । कच्चामालस्य प्रतिस्थापनस्य दृष्ट्या सः विगत ३०० वर्षेषु पृथिव्याः उत्सर्जितानां प्रदूषकाणां विश्लेषणं काल-अन्तरिक्ष-निर्देशाङ्केन कृतवान् सः अवदत् यत् यः अपशिष्टः अतीव विकीर्णः अस्ति, यस्य अस्तित्वं अल्पं भवति, तस्य पुनः प्रयोगः कठिनः भवति, यदा तु इस्पात-आदीनां प्रदूषकानाम् तथा प्लास्टिकं दीर्घकालं यावत् तिष्ठति।
एतेषां प्रदूषकाणां प्रत्यक्षतया रणनीतिकसंसाधनरूपेण परिवर्तनं करणीयम्, हाइड्रोजनं मुख्यवाहकं भवति इति सः प्रस्तावितवान् । तदनन्तरं विद्युत् । विद्युत्-हाइड्रोजनयोः संयोजनेन प्रदूषकाणां परिवर्तनं मनुष्याणां आवश्यकतानुसारं कच्चामालरूपेण कर्तुं शक्यते । अवश्यं कच्चामालस्य उत्पादनस्य समये प्रदूषकाणां उत्पादनं भविष्यति, परन्तु एते प्रदूषकाः न्यूनाः भविष्यन्ति, अतः तेषां मध्ये परिवर्तनं निरन्तरं कर्तुं शक्यते अतः भविष्ये जलवायुकरणं विद्युत्रूपान्तरणं च हरित-निम्न-प्रौद्योगिक्याः मुख्यप्रौद्योगिकीषु अन्यतमं भविष्यति -कार्बन प्रौद्योगिकी एक।
व्यवहारे वाङ्ग हुआलिन् साझां कृतवान् यत् पूर्वचीनविज्ञानप्रौद्योगिकीविश्वविद्यालयः मुख्यतया द्वयोः रेखायोः शोधं कुर्वन् अस्ति : कार्बनहाइड्रोजनतः कार्बनडाय-आक्साइडपर्यन्तं, कार्बनडाय-आक्साइडतः कार्बन-हाइड्रोजन-आक्सीजनपर्यन्तं च भविष्ये कार्बनडाय-आक्साइड् कथं जेट्-इन्धने, ईंधन-तैले च परिणतुं शक्यते, तथा च जैव-द्रव्यं कथं डि-ऑक्सीजनीकरणद्वारा पेट्रोलियम-प्राकृतिक-वायु-रूपेण परिणतुं शक्यते इति विषये केन्द्रीक्रियते तयोः संयोजनं वर्तमानवैज्ञानिकप्रौद्योगिकीनवीनीकरणस्य महत्त्वपूर्णकार्येषु अन्यतमम् अस्ति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया