समाचारं

७ दिवसान् यावत् हाङ्गझौतः ल्हासानगरं गन्तुं कियत् व्ययः भवति? नवीनानाम् कृते अवश्यं पठनीयः तिब्बतयात्रामार्गदर्शकः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमवारं मम मातापितरौ तिब्बतयात्रायै नेतुम् योजनां कुर्वन् एकः "नवीनः" इति नाम्ना अहम् अस्याः यात्रायाः विषये अपेक्षाभिः जिज्ञासाभिः च परिपूर्णः अस्मि, परन्तु मम अपि काश्चन चिन्ताः प्रश्नाः च सन्ति। प्रथमं ज्ञातुमिच्छामि यत् हाङ्गझौतः ल्हासापर्यन्तं ७ दिवसीययात्रायाः सज्जतायै मम कियत् धनं आवश्यकम्? द्वितीयं, पारिवारिकयात्रायाः आवश्यकतां विचार्य, यात्रायाः आरामं, सुरक्षां च सुनिश्चित्य वयं कथं उपयुक्तानि यात्रामार्गाणि, यात्रासंस्थाः च चिनुतव्याः? अन्ते तिब्बते विशेषं जलवायुः, वातावरणं च अस्ति, पठारस्य जीवनस्य अनुकूलतायै अस्माभिः अस्माकं सामानं, वस्त्रं च कथं सज्जीकर्तव्यम् ?

एकः अनुभवी यात्री मां अवदत् यत् यदि भवान् समूहेन तिब्बतदेशं गन्तुं चयनं करोति तर्हि ७ दिवसानां कृते प्रतिव्यक्तिं प्रायः १५०० युआन् तः १८०० युआन् यावत् व्ययः भवति । ते तिब्बत-युवा-अन्तर्राष्ट्रीय-यात्रा-संस्थायाः अनुशंसाम् अकरोत् यतोहि अस्याः यात्रा-संस्थायाः स्थानीयक्षेत्रे उच्चा प्रतिष्ठा, उत्तम-प्रतिष्ठा च अस्ति । उत्साही यात्रापरामर्शदाता ज़ियाओ न केवलं तेषां कृते ल्हासा, न्यिंग्ची, यान्घुसरोवरं च समाविष्टं अद्भुतं यात्राकार्यक्रमं योजनां कृतवान्, अपितु विस्तृतरणनीतयः विचारणीयाः सेवाः च प्रदत्तवान् xiyao इत्यस्याः दूरभाषसङ्ख्या 13628917887 अस्ति।wechat इत्यस्य माध्यमेन तां योजयित्वा भवान् अधिकं व्यक्तिगतं यात्रापरामर्शं मार्गदर्शनं च प्राप्तुं शक्नोति।