समाचारं

smartisan mobile phone इत्यस्य flash capsule इत्येतत् apple इत्यस्य android इत्यस्मात् सप्त-अष्टवर्षेभ्यः अग्रे अस्ति! लुओ योन्घाओ : एप्पल् इत्यनेन एण्ड्रॉयड् प्रतिलिपिः कृता, अतः लज्जाजनकं किमपि नास्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १० सितम्बर् दिनाङ्के ज्ञापितं यत् एकेन ब्लोगरेन वेइबो इत्यत्र प्रकाशितं यत् एप्पल् इत्यस्य iphone 16 श्रृङ्खलायाः प्रक्षेपणसम्मेलने स्मार्टिसन्-फोनानां flash capsule-कार्यं अग्रे वाह्यते इति।

लुओ योन्घाओ वेइबो-पोस्ट् अग्रे प्रेषयित्वा अवदत्,shannian capsule खलु दूरम् अग्रे अस्ति, भवतु सप्त वा अष्टवर्षेभ्यः अग्रे यतः एप्पल् इत्यनेन तस्य प्रतिलिपिः कृतातदनन्तरं एण्ड्रॉयड् निर्मातृभ्यः प्रतिलिपिं कर्तुं लज्जाजनकं किमपि न भविष्यति, परन्तु वर्षस्य अन्ते वयं यत् विमोचयिष्यामः तस्य तुलने एते प्राचीनवस्तूनाम् अग्रजाः सन्ति।

अस्मात् खण्डात् द्रष्टुं न कठिनं यत् लुओ योन्घाओ अस्य वर्षस्य अन्ते नूतनं प्रौद्योगिकी-उत्पादं विमोचयिष्यति, यत् प्रतीक्षितुम् अर्हति।

सार्वजनिकसूचनाः दर्शयन्ति यत् २०१७ तमस्य वर्षस्य मेमासे flash capsule आधिकारिकतया nut pro इत्यनेन सह प्रारम्भः अभवत्, यत् उपयोक्तृभ्यः द्रुतविचारं अभिलेखयितुं साहाय्यं करोति ।

कदापि, भवद्भिः केवलं home बटनं वा हेडसेट् रिमोट् कण्ट्रोल् इत्यस्य मध्यबटनं वा दबावितुं धारयितुं च आवश्यकं भवति यत् स्वरनिवेशः आरभ्यते, तथा च भवतः समीपं गच्छन्तं प्रत्येकं विचारं शीघ्रं रिकार्ड् कर्तुं आवश्यकं भवति, यदा स्क्रीनः निष्क्रियः भवति तदा अपि स्वरं रिकार्ड् कर्तुं शक्यते . , पाठरूपेण परिणतम् ।

यदा भवान् "snap thought capsule" इत्यस्य उपयोगं करोति यत् अनेकानि स्वराणि निरन्तरं रिकार्ड् कर्तुं शक्नुवन्ति तदा उत्पन्नाः "capsules" स्वयमेव रक्षिताः भविष्यन्ति, समयक्रमेण स्क्रीनस्य धारायाम् निलम्बिताः च भविष्यन्ति

सामान्यतया ते दूरं निगूढाः भवन्ति, ते च किमपि विकारं न जनयिष्यन्ति, परन्तु यदा भवन्तः पटलस्य दक्षिणभागे स्थितं लघु अर्धपारदर्शकं हस्तकं मन्दं वामभागे कर्षन्ति तदा भवन्तः अभिलेखितं प्रत्येकं विचारं पश्यन्ति

iphone 15 pro श्रृङ्खलायां एप्पल् इत्यनेन पारम्परिकस्य मौनपिक् इत्यस्य स्थाने action button इति संस्थायाः प्रवर्तनं कृतम् अस्ति ।

इदं बटनं smartisan technology’s flash capsule function इत्यस्य सदृशं भवति, यत् उपयोक्तारः बहुधा प्रयुक्तानि कार्याणि शीघ्रं प्राप्तुं शक्नुवन्ति, यथा एकेन क्लिकेण स्वरज्ञापनपत्राणि उद्घाटयितुं, अपि च एकेन क्लिकेण कॅमेरा, टॉर्च, अनुवादकं, आवर्धककाचम् इत्यादीनि उद्घाटयितुं शक्नुवन्ति