समाचारं

२०% अधिकस्य छूटेन स्वस्य आईपीओ प्रारब्धः अधिकतमं २७ अरब हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि च संग्रहितवान् अयं समूहः हाङ्गकाङ्ग-समूहस्य "निधि-सङ्ग्रह-राजा" भवितुम् अर्हति इति अपेक्षा अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - 21 शताब्द्याः बिजनेस हेराल्ड्

गृहउपकरणस्य नेता midea group (000333.sz, 00300.hk) इत्यनेन आधिकारिकतया हाङ्गकाङ्ग-देशे स्वस्य "a+h" इति सूचीकरणस्य आरम्भः कृतः ।

९ सितम्बर् दिनाङ्के मिडिया ग्रुप् इत्यनेन घोषितं यत् सः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ९ तः १२ पर्यन्तं आईपीओ-प्रवर्तनं करिष्यति, तथा च ४९२.१ मिलियनं भागं निर्गमिष्यति शुक्रवासरे (६ सितम्बर) ए-शेयरस्य समापनमूल्येन ६३.०२ युआन्/शेयर (लगभग hk$70/शेयर) इत्यस्य तुलने २१% तः २५% पर्यन्तं छूटः अपेक्षितः यत् एच्-शेयराः हाङ्ग-पत्रे सूचीबद्धाः भविष्यन्ति kong stock exchange on september 17 क्रयविक्रय आरभत।

यदि प्रति एच् शेयर् ५४.८ हाङ्गकाङ्ग डॉलरस्य प्रस्तावमूल्येन गणना क्रियते तर्हि मिडिया समूहः प्रायः २७ अरब हाङ्गकाङ्ग डॉलरपर्यन्तं धनं संग्रहयिष्यति, यत् २०२१ तमे वर्षे जेडी लॉजिस्टिक्स् (०२६१८.एचके) इत्यस्य सूचीकरणात् परं हाङ्गकाङ्ग-देशे बृहत्तमः आईपीओ अस्ति ।एतत् अपि अस्ति अस्मिन् वर्षे हाङ्गकाङ्ग-समूहस्य "निधि-सङ्ग्रहः" भविष्यति इति अपेक्षा अस्ति ।

एकस्याः वित्तीयसंस्थायाः एकः व्यक्तिः 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत्, "यतोहि मिडिया-समूहेन २०% अधिकं छूटं दत्त्वा स्वस्य भागाः निर्गताः, तस्मात् मार्केट् उत्साहेन प्रतिक्रियाम् अददात् तथा च सदस्यताः तुल्यकालिकरूपेण सक्रियताम् अवाप्तवन्तः -आवंटनविकल्पस्य प्रयोगः न कृतः, द्वितीयकप्रस्तावे अस्य ३७.२५% भागस्य सदस्यता १८ आधारशिलानिवेशकैः कृता अस्ति ।

परन्तु सम्भवतः महतीं छूटं कृत्वा ए-शेयर-विपण्यं सर्वथा भिन्नां प्रतिक्रियां दत्तवान् । ९ सितम्बर् यावत् मिडिया ग्रुप् (000333.sz) प्रतिशेयर ६१.०९ युआन् इति मूल्ये ३.०६% न्यूनता अभवत् । तदतिरिक्तं हाङ्गकाङ्ग-शेयर-बजारस्य प्रदर्शनम् अस्मिन् वर्षे तुल्यकालिकरूपेण मन्दं जातम् अस्ति, यतः वर्षस्य बृहत्तमः आईपीओ इति नाम्ना, सूचीकरणानन्तरं मिडिया-समूहस्य शेयर-मूल्यानां प्रदर्शनं आदर्शात् न्यून-बाजार-वातावरणे ध्यानस्य योग्यम् अस्ति