समाचारं

विदेशमन्त्रालयेन शङ्घाईसहकारसङ्गठनस्य परिवर्तनीयाध्यक्षत्वेन चीनस्य कार्यस्य विषये एकं वृत्तान्तं आयोजितम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, ९ सितम्बर (रिपोर्टरः डोङ्ग ज़ुए) ९ सितम्बर् दिनाङ्के विदेशमन्त्रालयेन शङ्घाईसहकारसङ्गठनस्य परिवर्तनशीलस्य अध्यक्षत्वेन मम देशस्य भूमिकायाः ​​विषये एकं वृत्तान्तं आयोजितम्। उपविदेशमन्त्री सन वेइडोङ्गः चीनदेशे एससीओदेशानां दूतान् चीनीयविदेशमाध्यमान् च प्रासंगिकस्थितेः विषये अवगतवान्।

सन वेइडोङ्ग इत्यनेन उक्तं यत् चीनदेशः अधुना २०२४-२०२५ यावत् एससीओ-सङ्घस्य परिवर्तनशील-अध्यक्षपदं स्वीकृतवान् अस्ति, आगामिवर्षे चीनदेशे एससीओ-राज्यप्रमुखपरिषदः २५ तमे सत्रस्य आतिथ्यं करिष्यति। एससीओ प्रथमः अन्तर्राष्ट्रीयसङ्गठनः अस्ति यस्य निर्माणे चीनदेशः भागं गृहीतवान्, तस्य नामकरणं च चीनदेशस्य एकस्य नगरस्य नामधेयेन अभवत् यतः २००१ तमे वर्षे तस्य स्थापनायाः अनन्तरं सः सर्वदा "शाङ्घाई-आत्मा" अनुसृत्य, शान्तिपूर्णविकासस्य फलप्रदमार्गे प्रवृत्तः, मार्गं च स्थापितवान् अन्तर्राष्ट्रीयसम्बन्धस्य नूतनप्रकारस्य प्रतिरूपस्य निर्माणार्थम्।

सन वेइडोङ्ग इत्यनेन चीनदेशः एससीओ-सङ्घस्य संस्थापकसदस्यः इति दर्शितवान्, एससीओ-सङ्घं सर्वदा कूटनीतिकप्राथमिकतारूपेण मन्यते च । चीनदेशः एससीओ-देशैः सह कार्यं कर्तुं घूर्णन-अध्यक्षतायाः अवसरं स्वीकृत्य मूल-मिशनं मनसि स्थापयितुं, एकतायाः सहकार्यस्य च पालनम्, त्रयः प्रमुखाः वैश्विक-उपक्रमाः कार्यान्वितुं, स्थायि-शान्ति-सामान्य-समृद्धौ च सकारात्मकं योगदानं दास्यति | विश्वम्‌। आगामिवर्षस्य शिखरसम्मेलनं एससीओ-रूपरेखायाः अन्तः महत्त्वपूर्णः कार्यक्रमः अस्ति तथा च चीनस्य राष्ट्रपतित्वस्य समये मुख्यः कार्यक्रमः अस्ति। चीनदेशः सर्वेषां पक्षेषु सहमतिः निर्मातुं विकासस्य खाचित्रं च निर्मातुं मैत्रीपूर्णं, एकीकृतं, फलप्रदं च एससीओ शिखरसम्मेलनं करिष्यति।

सन वेइडोङ्ग् इत्यनेन राष्ट्रपतिपदस्य कार्यकालसम्बद्धकार्यविषये चीनदेशस्य विचाराः प्रवर्तन्ते स्म ।

एकं एकस्य विषयस्य परितः अस्ति, यत् "sco year of sustainable development" इति । चीनदेशः राष्ट्रपतिः शी जिनपिङ्गेन प्रस्तावितायाः वैश्विकविकासपरिकल्पनायाः अष्टसु प्रमुखक्षेत्रेषु सहकार्यस्य कार्याणां च श्रृङ्खलां करिष्यति, यत्र दरिद्रतानिवृत्तिः, खाद्यसुरक्षा, जनस्वास्थ्यं, विकासवित्तपोषणं, जलवायुपरिवर्तनं तथा हरितविकासः, औद्योगीकरणं, डिजिटल अर्थव्यवस्था, तथा संयोजकता।

द्वितीयं महत्त्वपूर्णदस्तावेजद्वयस्य सूत्रीकरणम् । अर्थात् चीनदेशस्य जापानी-आक्रामकता-विरुद्ध-प्रतिरोध-युद्धस्य विश्व-फासिस्ट-विरोधि-युद्धस्य च विजयस्य ८० वर्षस्य, संयुक्तराष्ट्रसङ्घस्य स्थापनायाः ८० वर्षस्य च सङ्गमेन, एकं साधारणं निर्गन्तुं शिखर-घोषणा जारीकृता प्रमुखेषु अन्तर्राष्ट्रीयक्षेत्रीयविषयेषु सदस्यराज्यानां स्वरः। सदस्यराज्यानां व्यावहारिकसहकार्यस्य सहमतिः, इच्छा च मिलित्वा वयं अग्रिमचरणस्य कृते एससीओ-संस्थायाः विकासरणनीतिं निर्मास्यामः |.

तृतीयः व्यावहारिकक्रियाभिः सह नारां कार्यान्वितुं अर्थात् "'शंघाई-आत्मं' अग्रे सारयितुं: एससीओ-कर्मणि" इति । चीनदेशः एससीओ-राष्ट्रपतित्वस्य कार्ये "कार्याणि" इति शब्दं मुख्यशब्दं मन्यते तथा च एससीओ-रूपरेखायाः अन्तः शताधिकानि सभाः क्रियाकलापाः च आयोजयिष्यति यत् ठोसकार्यैः सह एससीओ-सङ्घस्य विभिन्नक्षेत्रेषु व्यावहारिकसहकार्यं अधिकं गभीरं कर्तुं, राजनैतिकपरस्परविश्वासं सुदृढं कर्तुं च शक्नोति , साधारणसुरक्षां निर्वाहयितुम्, साधारणसमृद्धिं प्रवर्धयितुं, जनानां मध्ये आदानप्रदानं सुदृढं कर्तुं, संस्थागतप्रभावशीलतायां सुधारं कर्तुं च।

सन वेइडोङ्ग् इत्यनेन “शंघाई स्पिरिट्” इत्यस्य प्रचारस्य विषये, उच्चगुणवत्तायुक्तस्य “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तरूपेण निर्माणस्य विषये संवाददातृणां प्रश्नानाम् उत्तरमपि दत्तम् । (उपरि)