समाचारं

रूस-युक्रेनयोः मध्ये द्वन्द्वः परिवर्तितः अस्ति! विचारोत्प्रेरकम् अस्ति किम् एतत् मानवसभ्यतायाः पदार्पणं न भवति ?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः मध्ये द्वन्द्वः वर्षत्रयं यावत् अस्ति । अयं क्रीडा, उग्रयुद्धं च स्पष्टतया अद्यपर्यन्तं प्रचलति, परिवर्तनं च अभवत् यत् विविधशस्त्राणां असीमितप्रयोगः, उपकरणानां असीमितं सेवनं च न केवलं अपरिहार्ययुद्धानि, न च अग्निविरामं कर्तुं न शक्नुवन्ति विग्रहाः , वर्चस्ववादीनां देशस्य प्रेरणाकारणात् धूमपूरितं युद्धं निवारयितुं वा इति निर्णयं कर्तुं असमर्थौ इव दृश्यन्ते एतत् केवलं मानवसभ्यतायाः पदार्पणम् एव

सेप्टेम्बर्-मासस्य द्वितीये दिने युक्रेनदेशेन उक्तं यत् रूसदेशेन पुनः युक्रेन-देशे बृहत्-प्रमाणेन विमान-बम-प्रहारः कृतः तथापि गणनीयः भवतु।

युक्रेनदेशेन सार्वजनिकरूपेण उक्तं यत् तया २२ क्षेपणास्त्राः २० आक्रमणड्रोन् च अवरुद्धाः, आगच्छन्तः अधिकांशः आक्रमणाः निवारिताः इति च मन्यते परन्तु अद्यापि बहिः जगति अज्ञातं यत् रूसदेशेन वस्तुतः एतावता एव आक्रमणानि एव कृताः, यतः रूसदेशेन एतेषां शस्त्राणां विषये दत्तांशः न प्रकाशितः