समाचारं

चीनदेशस्य सैन्यविमानं यत् अमेरिकादेशः अधिकं भयभीतः अस्ति तत् जे-२० इति न, अपितु अतिध्वनिवेगेन उड्डीयतुं न शक्नोति इति विमानम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य सैन्यविमानं यत् अमेरिकादेशः अधिकं भयभीतः अस्ति तत् जे-२० इति न, अपितु अतिध्वनिवेगेन उड्डीयतुं न शक्नोति इति विमानम्

00:00
00:00
11:53
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

बहुकालपूर्वं मिस्रदेशस्य एल-अलामेन्-नगरे उद्घाटिते प्रथमे मिस्र-वायुप्रदर्शने चीनीयवायुसेनायाः एकः वाई-२०, षट् जे-१० च विमानाः उड्डयनप्रदर्शनं कृत्वा प्रसिद्धस्य पिरामिडस्य उपरि उड्डीयन्ते स्म विदेशीयमाध्यमानां समाचारानुसारं मिस्रस्य रक्षामन्त्रालयेन मिस्रस्य वायुसेनायाः पुरातनस्य एफ-१६ युद्धविमानस्य स्थाने चीनदेशस्य जे-१० युद्धविमानानाम् आदेशं दातुं निर्णयः कृतः। २०१३ तमे वर्षे मिस्रदेशस्य राष्ट्रपतिः मोहम्मद मुर्सी इत्यस्य मिस्रसैन्येन निष्कासनं जातम्, ततः परं अमेरिकादेशः मिस्रदेशे प्रतिबन्धं कृतवान्, मिस्रस्य वायुसेनायाः एफ-१६ युद्धविमानानाम् उन्नयनं दातुं च अस्वीकृतवान् यद्यपि मिस्रदेशः अद्यापि फ्रान्सदेशात् राफेल्-युद्धविमानं क्रेतुं शक्नोति तथापि अमेरिकादेशस्य दबावात् मिस्रदेशस्य विषये अपि आरक्षणं वर्तते उदाहरणार्थं मिस्रस्य वायुसेनायाः राफेल्-युद्धविमानाः "उल्का" वायु-वायु-क्षेपणास्त्रस्य उपयोगं कर्तुं न शक्नुवन्ति, येन तस्य प्रभावः भवति वायुनियन्त्रणक्षमता। यदा चीनदेशः जे-१० विक्रयति तदा राजनैतिकस्थितयः नास्ति, चीनदेशेन निर्यातितानि जे-१० युद्धविमानानि दीर्घदूरपर्यन्तं पीएल-१५ क्षेपणास्त्रस्य उपयोगं कर्तुं शक्नुवन्ति

तदतिरिक्तं मीडिया-सञ्चारमाध्यमेषु उक्तं यत् मिस्र-देशः अपि युन्-२०-विमानस्य विषये रुचिं प्राप्तवान् अस्ति ।