समाचारं

युद्धक्लान्तः मृत्युभयश्च अमेरिकीवायुसेना पतति! बृहत्तमः शत्रुः चीनीयवायुसेना न, अपितु अमेरिकीनागरिकविमाननम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीं चीन-अमेरिका-देशयोः मध्ये युद्धं भविष्यति इति कोऽपि न अङ्गीकुर्वति इति भयम् अस्ति! अमेरिका-चीनयोः युद्धे महत्त्वपूर्णं प्रहारबलं इति नाम्ना अमेरिका-वायुसेना अधुना युद्धविमानानाम्, विमानचालकानाम् च गम्भीर-अभावस्य सामनां कुर्वन् अस्ति! परन्तु पश्चिमप्रशान्तसागरे चीनेन सह युद्धं कर्तुं सज्जतां कुर्वतीनां अमेरिकीवायुसेनायाः कृते प्रथमं समाधानं विमानचालकानाम् अभावः एव । किन्तु अमेरिकीवायुसेनायाः विमानचालकानाम् संख्या अधुना प्रायः २००० इत्येव अधिका अस्ति! तस्मिन् एव काले अमेरिकीवायुसेनायाम् अन्तिमेषु वर्षेषु बहुसंख्याकाः विमानदुर्घटनानि अभवन्, येषां परिणामेण अनेकेषां विमानचालकानाम् मृत्युः, चोटः च अभवत् अतः, अमेरिकीवायुसेना एतावता विमानचालकानाम् अभावः कथं भवितुम् अर्हति स्म ?

२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य आँकडानुसारं अमेरिकी-वायुसेनायाः २१,००० विमानचालकानाम् अवधारणस्य योजनायां तस्मिन् वर्षे १,९०७ विमानचालकानाम् अन्तरं यावत् आसीत् - यद्यपि २०२१ तमस्य वर्षस्य अन्ते २६० इत्येव वृद्धिः अभवत् वस्तुतः अमेरिकीवायुसेनायां प्रायः २००० विमानचालकानाम् प्रमुखस्थानानां कारणानि तुल्यकालिकरूपेण जटिलानि सन्ति मुख्यकारणानि सन्ति यथा कर्मचारिणां गुणवत्तायाः न्यूनता, कठोरप्रशिक्षणव्यवस्था, सेवानिवृत्तेः, नौकरी-कूदनस्य च वृद्धिः, तथा च युद्धस्य मृत्युस्य च भयम्।