समाचारं

बन्धकविपण्ये भावनाः पुनः प्राप्ताः सन्तः संस्थाः अन्तरबैङ्कसंस्थाभ्यः निक्षेपप्रमाणपत्राणि क्रेतुं प्रवृत्ताः सन्ति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

["निक्षेपप्रमाणपत्राणां व्याजदरः अधिकः भवति (१ वर्षीयकोषबन्धकानां १ वर्षीयनिक्षेपप्रमाणपत्राणां च व्याजदरान्तरं प्रायः ५० बीपी भवति), उत्तमतरलता, परिपक्वता च तुल्यकालिकरूपेण अल्पा भवति। वर्तमानमूल्यं/प्रदर्शनम् अनुपातः अतीव उच्चः अस्ति। ] .

अद्यतने बन्धकबाजारे भावः अधिकं शिथिलः अभवत् गतसप्ताहे (सितम्बर २-६) प्रमुखपरिपक्वतासरकारीबाण्ड्-उत्पादने ५ तः ७ बीपी (आधारबिन्दु) यावत् न्यूनता अभवत् सप्ताहे प्रायः २.१४% यावत् व्याजदरेण बन्धकानां शुद्धापूर्तिः मासे मासे न्यूनीभूता तथा च मौद्रिकशिथिलतायाः अपेक्षाः वर्धिताः, येन सर्वेषां प्रकारेषु अधिकांशसंस्थाः शुद्धविक्रयणात् सक्रियक्रयणं प्रति परिवर्तनं कृतवन्तः

उल्लेखनीयं यत् दीर्घकालीनबन्धनानां तुलने, येषु अधिका नियामक-अनिश्चितता भवति, अल्पकालीन-बन्धनानां च तुलने, येषां उपजः महत्त्वपूर्णतया न्यूनः भवति, अन्तर-बैङ्क-निक्षेप-प्रमाणपत्राणि सर्वाधिकं लोकप्रियाः अभवन् "निक्षेपप्रमाणपत्रेषु व्याजदरः अधिकः भवति (१ वर्षीयकोषबन्धकानां १ वर्षीयनिक्षेपप्रमाणपत्राणां च व्याजदरान्तरं प्रायः ५० बीपी भवति), तरलता उत्तमः भवति, परिपक्वता च तुल्यकालिकरूपेण अल्पा भवति। वर्तमानमूल्यं/ performance ratio is very high.

९ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं १ वर्षस्य कोषबन्धनस्य उपजः १.४४% आसीत्, निक्षेपव्याजदरस्य १ वर्षस्य प्रमाणपत्रं च सामान्यतया २% परितः आसीत् अनेकाः निवेशबैङ्काः मन्यन्ते यत् सितम्बरमासस्य आरम्भे बङ्कानां ऋणक्षमता दुर्बलतां प्राप्तवती, वित्तपोषणस्य दराः वर्धिताः, बैंकनिक्षेपप्रमाणपत्रनिर्गमनदराः च उच्चाः एव अभवन्, यत् मासस्य उत्तरार्धे वित्तपोषणस्य दबावः वर्धयितुं शक्नोति इति विचार्य धनस्य वर्तमाननाजुकताम् प्रतिबिम्बयितुं शक्नोति , आरआरआर-कटौतीनां आवश्यकता वर्धते इति पूर्वमेव लघु-अन्त-लाभ-प्रभावि-प्रकाराः विन्यस्तुं श्रेयस्करं भवितुम् अर्हति ।

बन्धकविपण्यस्य भावः शिथिलतायाः अपेक्षायाः मध्यं वर्धते