समाचारं

"भवतः सुखं कामयामि!" 》 बीजिंगनगरे प्रीमियरं कृतवान्, जिओ याङ्गः: सः यत् पात्रं निर्वहति तस्य मध्यमवयस्कस्य एकान्तस्य भावः अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सेप्टेम्बर् दिनाङ्के "wish you happiness!" " बीजिंगनगरस्य सम्राट् सिनेमागृहेषु प्रीमियरं कृत्वा मध्यशरदमहोत्सवस्य समये १५ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति इति घोषितवान् ।

चलच्चित्रं यथार्थवादस्य विषये केन्द्रितं भवति तथा च पतिपत्न्याः लुओ यू (जिओ याङ्ग इत्यनेन अभिनीतः) बाई हुई (सोङ्ग जिया इत्यनेन अभिनीतः) च कथाः कथ्यते, ये वकिलाः वैद्याः च इति नाम्ना भ्रूणस्य स्वामित्वविषये विवादे सम्बद्धाः सन्ति एकः वृद्धः (नी दाहोङ्ग इत्यनेन अभिनीतः) यः तलाकस्य शीतलीकरण-प्रकरणे स्वस्य एकमात्रं बालकं त्यक्तवान् ।

जिउपाई न्यूजः प्रीमियरं कर्तुं आमन्त्रितः आसीत् ९ दिनाङ्के अपराह्णे निर्देशकः काङ्ग बो, पटकथालेखकः यू क्षियाओयिंग्, अभिनीतः जिओ याङ्ग, सोङ्ग जिया, नी दाहोङ्ग, वु युए इत्यादयः सर्वे दृश्यं प्राप्तवन्तः प्रदर्शनानन्तरं पटकथालेखिका यू क्षियाओयिङ्ग् इत्यनेन स्वस्य सृजनात्मकयात्रायाः विषये उक्तं, "वर्तमानस्य चयनं, जीवितुं, जीवितुं, दुःखं कर्तुं, प्रेम्णः, आहतं च भवितुं च अतीव महत्त्वपूर्णम् अस्ति" इति

मुख्यनिर्मातारः प्रीमियर-समारोहे उपस्थिताः आसन् । चित्र/जिउपाई न्यूज झोउ युहे

जिओ याङ्गः सोङ्ग जिया च चलच्चित्रे पतिपत्न्याः भूमिकां निर्वहणौ यदा स्वपात्राणां एकान्ततायाः विषये तेषां अवगमनस्य विषये पृष्टः तदा जिओ याङ्गः अवदत् यत् लुओ यू इत्यस्य एकान्तस्य भावः अस्ति यत् मध्यमवयस्कपुरुषेषु सामान्यम् अस्ति this story." there is no outlet, and no one to vent to. एतत् एव मां अस्मिन् पात्रे आकर्षयति। पात्रस्य मूलं विशेषतया गभीरम् अस्ति। चलचित्रं तस्य उत्थापितानां प्रश्नानाम् उत्तराणि न ददाति, अपितु तान् प्रस्तुतुं प्रयतते in a state.

चलच्चित्रे सोङ्ग जिया अभिनीतः बाई हुई कष्टानां श्रृङ्खलां सम्मुखीकृत्य वीरतया बहिः आगतः, तत्रैव सोङ्ग जिया उक्तवान् यत्, "बाई हुई प्रचण्ड पीडां अनुभवित्वा पलायितुं प्रयत्नं कृतवान्, परन्तु पलायनेन समस्यायाः समाधानं कर्तुं न शक्यते इति ज्ञातम्" इति , अतः सा अन्ते त्यक्तवती ।

तदतिरिक्तं चलच्चित्रे पारिवारिकप्रेमविषये बहवः दृश्याः सन्ति, अनेके दर्शकाः च अवदन् यत् ते तत् दृष्ट्वा रोदनं विना न शक्तवन्तः । एकः प्रेक्षकः प्रदर्शनानन्तरं अभिनेतारं अवदत् यत् "तत् कार्याणि मा कुरु यत् भवन्तः स्वमातरं न वदिष्यन्ति" इति, येन सृजनात्मकदलस्य सर्वसम्मत्या तालीवादनं जातम् ।

सः अवदत्, "अहं मन्ये अद्यत्वे युवानः प्रायः चिन्ताग्रस्ताः भंगुराः वा भवन्ति चेत् मृत्युविषये कथयन्ति। परन्तु चलचित्रं दृष्ट्वा अहं चिन्तयामि यत् यदि सा वास्तवमेव मां नष्टवती तर्हि मम मातुः जगत् कीदृशं भविष्यति। अहं तस्य कल्पनां कर्तुं न साहसं करोमि।" .अतः अन्तर्जालस्य अपि एकः उक्तिः अस्ति यत् "भवता तानि कार्याणि मा कुरु यत् भवन्तः स्वमातरं वक्तुं न साहसं कुर्वन्ति।"

जिउपाई न्यूजस्य संवाददाता झोउ युहे बीजिंगतः वृत्तान्तं दत्तवान्

सम्पादक गु ज़िक्सुआन वू दी

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया