समाचारं

सुप्रसिद्धः पटकथालेखकः यु झेङ्गः शो इत्यस्मिन् उपेक्षितः इति प्रतिक्रियाम् अददात् यत् सः वामकर्णे प्रायः बधिरः अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर २०१८. पटकथालेखकः निर्माता च यू झेङ्गः एकस्मिन् साक्षात्कारे प्रकटितवान् यत् सः वामकर्णे प्रायः बधिरः अस्ति।, ""only three days to see" इति कार्यक्रमे अहं दृश्यमानस्य पूर्वं, अहं नेटिजनैः आलोचितः यत् अहं जियाङ्ग सिडा इत्यस्य अवहेलनां कृतवान् इति। वस्तुतः अहं तस्य मम वामभागे वार्तालापं न श्रुतवान्।

१९७८ तमे वर्षे झेजियाङ्ग-प्रान्ते जन्म प्राप्य यु झेङ्ग् सम्प्रति चलच्चित्र-दूरदर्शन-पटकथालेखकः निर्माता च अस्ति ।

१९९८ तमे वर्षे संयोगेन यु झेङ्गः "द फ्यूजिटिव्" इत्यस्य पटकथालेखकः आसीत्, अतः सः पटकथालेखनस्य मार्गे प्रवृत्तः ।

यु झेङ्गस्य प्रसिद्धतमं कृतिः "मार्चमासे आतिशबाजी" इति २००५ तमे वर्षे प्रदर्शितम् ।

तस्मिन् एव वर्षे "किङ्ग्-वंशस्य हरेम्" इति प्रसारणं जातम् ।

२००८ तमे वर्षे यू झेङ्ग् इत्यनेन योजनाकृता "द लास्ट् प्रिन्सेस्" प्रसारिता अस्ति तथा च रेटिंग्-मध्ये नूतनं उच्चस्थानं प्राप्तवान्, तथा च "२००८ तमे वर्षे दक्षिण-महोत्सवपुरस्कारे सर्वोत्तम-पटकथापुरस्कारं प्राप्तवान्

पश्चात् सः अनेकानि प्रासादनाटकानि चलच्चित्रं कृतवान्, यथा "द ब्यूटीस् स्कीमिंग्", "द पैलेस्", "स्टोरी आफ् यान्क्सी पैलेस्" इत्यादीनि ये अद्यत्वे अपि अतीव लोकप्रियाः सन्ति ।

"story of yanxi palace" इति लोकप्रियतायां विस्फोटं कृत्वा २०१८ तमे वर्षे गूगल-माध्यमेन विश्वस्य प्रथम-क्रमाङ्कस्य सर्वाधिकं अन्वेषणं कृतं टीवी-श्रृङ्खला अभवत् । अस्य नाटकस्य कृते सर्वोत्तम-टीवी-श्रृङ्खलानिर्मातृत्वेन षष्ठः "वेनरोङ्ग-पुरस्कारः" अपि सफलतया यु झेङ्ग्-इत्यनेन प्राप्तः ।

स्रोतः - नानचाङ्ग इवनिंग न्यूज द्वारा व्यापक संकलन

प्रतिवेदन/प्रतिक्रिया