समाचारं

नगरस्य उपकेन्द्रे पञ्च आजीविकामार्गनिर्माणं प्रारब्धम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्गजियावान प्राचीननगरस्य दक्षिणपश्चिमदिशि सुव्यवस्थितपूर्वनिर्मितपुनर्वासगृहाणां पङ्क्तयः वर्धमानाः सन्ति . अद्यैव बीजिंग-नगरपालिकाविकास-सुधार-आयोगेन बीजिंग-नगरस्य उपकेन्द्रे झाङ्गजियावान्-वीथिं सहितं पञ्चषड्-ग्राम-पुनर्वास-गृहाणां परितः मार्ग-परियोजना-प्रस्तावस्य (साध्यता-अध्ययन-रिपोर्ट्-रूपेण कार्यं कुर्वन्) अनुमोदनं कृतम्, येन निवासिनः आवास-स्वप्नस्य अधिकं समर्थनं भवति शान्तितः ।

झाङ्गजियावान-वीथिः पश्चिमे षष्ठ-रिंग-मार्गस्य पश्चिमदिशि आरभ्यते, पूर्वदिशि झाङ्गकै-मार्गे च समाप्तं भवति अस्य मार्गस्य कुलदीर्घता प्रायः १.२६ किलोमीटर् अस्ति शियुआन्-वीथिः पश्चिमे शियुआन्-पश्चिममार्गात् आरभ्य पूर्वदिशि शियुआन्-पूर्वमार्गे समाप्तः भवति । शियुआन् वेस्ट् रोड् दक्षिणे शियुआन् स्ट्रीट् इत्यस्मात् आरभ्य उत्तरे झाङ्गजियावान् स्ट्रीट् इत्यत्र समाप्तः भवति अस्य मार्गस्य कुलदीर्घता प्रायः ०.४५ किलोमीटर्, रक्तरेखा ३५ मीटर् विस्तृता, तस्य उभयदिशि चत्वारि लेनानि सन्ति उत्तर-दक्षिणयात्रामार्गः, क्षेत्रे नगरीय ऊर्जामार्गः च । शियुआन् दक्षिणमार्गः पश्चिमदिशि शियुआनमार्गात् आरभ्य पूर्वदिशि लिआङ्गशुईनद्याः पश्चिमतटे समाप्तः भवति अस्य मार्गस्य कुलदीर्घता प्रायः १.१ किलोमीटर् अस्ति लिउक्सियाओ ग्राम। शियुआन्झोङ्ग द्वितीयमार्गः दक्षिणे शियुआन् दक्षिणमार्गात् आरभ्य उत्तरे झाङ्गजियावानमार्गे समाप्तः भवति अस्य मार्गस्य कुलदीर्घता प्रायः ०.७७ किलोमीटर् अस्ति, अयं क्षेत्रे मुख्यः उत्तर-दक्षिणमार्गः अस्ति प्रदेशे ।

तेषु झाङ्गजियावान् स्ट्रीट्, शियुआन् वेस्ट् रोड्, शियुआन् साउथ् स्ट्रीट् इत्यत्र सर्वाणि ३५ मीटर् विस्तृतानि सन्ति, यत्र शियुआन् स्ट्रीट् इत्यत्र रक्तरेखा ५० मीटर् विस्तृता अस्ति, यत्र उभयदिशि षट् लेन्स् सन्ति शियुआन्झोङ्ग द्वितीयमार्गे लालरेखा ३० मीटर् विस्तृता अस्ति, उभयदिशि चत्वारि लेनानि सन्ति . नगरीय-ट्रंक-मार्गस्य, गौण-ट्रंक-मार्गस्य च भिन्न-भिन्न-आवश्यकतानां अनुसारं पञ्च-परियोजनाभिः एकत्रैव सेतुः, यातायात-प्रकाशः, हरितीकरणं, वर्षा-जलं, मलजलं, जल-आपूर्तिः, पुनःप्रयुक्तजलं च इत्यादीनि तत्सम्बद्धानि परियोजनानि मार्गैः सह कार्यान्वितुं शक्यन्ते इति अपेक्षा अस्ति २०२५ तमस्य वर्षस्य जूनमासे सम्पन्नं कृत्वा उपयोगाय स्थापनीयम्।

नगरविकास-सुधार-आयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् जनानां आजीविकायाः ​​हृदयस्पर्शी-मार्गस्य समाप्तेः अनन्तरं सुचारु-आन्तरिक-बाह्य-संयोजनैः सह कुशल-सुलभ-मार्ग-जाल-रूपरेखायाः निर्माणं प्रवर्धयिष्यति, अपि च अधिकं सम्पर्कं करिष्यति | यूनिवर्सल स्टूडियोज सांस्कृतिकपर्यटनक्षेत्रं, झाङ्गजियावानप्राचीननगरं तथा डिजाइननगरम् इत्यादीनि प्रमुखबिन्दवः, क्षेत्रीयबाह्ययातायातक्षमतायां व्यापकरूपेण सुधारं कुर्वन्ति तथा च एकस्मिन् समये शहरी उपकेन्द्रसडकजालव्यवस्थां अनुकूलयन्ति, क्षेत्रीयनगरपालिकासमर्थनक्षमतां सुदृढां कुर्वन्ति परितः निवासिनः यात्रायाः आवश्यकताः।

स्रोतः - बीजिंगनगरस्य उपकेन्द्रसमाचारः

संवाददाता : क्यू जिंग्वेई

प्रक्रिया सम्पादक: u022

प्रतिवेदन/प्रतिक्रिया