समाचारं

बीजिंग-नगरस्य शुन्यी-नगरस्य ताङ्गझिशान्-जलाशयः पुनः "पक्षिणां मध्ये विशालः पाण्डा" इति कृष्णसारस-जनसंख्यायाः स्वागतं करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुन्यी-जिल्लाजलसंरक्षणब्यूरो-संस्थायाः अनुसारं ७ सितम्बर्-दिनाङ्के बीजिंग-नगरस्य ताङ्गझिशान्-जलाशये पुनः "पक्षिणां मध्ये विशालाः पाण्डा" इति नाम्ना प्रसिद्धानां कृष्णसारसानां जनसंख्या आविष्कृता
कृष्णा सारसः राष्ट्रियः प्रथमस्तरीयः संरक्षितः पशुः अस्ति तथा च विश्वस्य विलुप्तप्रायः दुर्लभः पक्षी अस्ति, प्रायः नदीदलदलेषु निवसति, निवासस्थानस्य वातावरणे च अत्यन्तं उच्चाः आवश्यकताः सन्ति जलस्य गुणवत्तायाः सुधारेण पारिस्थितिकवातावरणस्य पुनर्स्थापनेन च ताङ्गझिशान्-जलाशयः अन्तिमेषु वर्षेषु अनेके वन्यपक्षिणः निवासार्थं आकर्षितवान् अस्ति अस्मिन् वर्षे वेन्यु नदीयां जियाङ्गाननद्याः च।
शुन्यी-जिल्लाजलकार्याणां ब्यूरो-अनुसारं, २०२४ तमस्य वर्षस्य मार्च-मासस्य २७ दिनाङ्के पारिस्थितिकजल-पुनर्पूरणस्य आरम्भात् आरभ्य ताङ्गझिशान्-जलाशयः परितः भूजलस्य पुनः पूरणं निरन्तरं कुर्वन् अस्ति ।एतत् अनेकमुख्यनहरैः आर्द्रभूमिभिः च जलं प्रभावीरूपेण पुनः पूरयति, पारिस्थितिकजलस्य महत्त्वपूर्णः स्रोतः अभवत् शुन्यी जिला में पुनर्पूरण। अधुना यावत् जलपुनर्पूरणकार्यं कुलम् ३३७ दिवसान् यावत् कृतम् अस्ति, जलाशयं प्रविश्य जलस्य परिमाणं ४२.२०३७ मिलियन घनमीटर् यावत् अभवत्, येन जलाशयस्य परिसरेषु च जलपारिस्थितिकीपर्यावरणस्य गुणवत्तायां प्रभावीरूपेण सुधारः अभवत् तङ्गझिशान्-जलाशये दृश्यमानस्य कृष्णसारस-जनसंख्यायाः अतिरिक्तं ३० तः अधिकाः वन्यपक्षिजातयः अपि जलाशये निवसन्ति, ये मिलित्वा सामञ्जस्यपूर्णसहजीवनस्य पारिस्थितिकचित्रं निर्मान्ति शुन्यी-मण्डलस्य जलपर्यावरणप्रबन्धनकार्यस्य महत्त्वपूर्णा उपलब्धिः इति नाम्ना भविष्ये पारिस्थितिकजलपुनर्पूरणकार्यस्य निरन्तरगहनीकरणेन सह तंगझिशानजलाशयस्य तस्य परिसरेषु च पारिस्थितिकवातावरणं अधिकं सुखदं भविष्यति, येन अधिकाः दुर्लभाः पक्षिणः आकर्षयन्ति ये प्रजननं कर्तुं आगत्य निवासं कुर्वन्ति . @बीजिंग समाचार प्रसारण
स्रोतः - बीजिंगनगरे विमोचितः
प्रतिवेदन/प्रतिक्रिया