समाचारं

“चीनदेशं निवारयितुं” अमेरिकादेशः अस्य आफ्रिकादेशस्य साहाय्यं कर्तुम् इच्छति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुरस्य लिआन्हे ज़ाओबाओ इत्यनेन ७ सितम्बर् दिनाङ्के ब्लूमबर्ग् इत्यस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् चीनेन आफ्रिकादेशाय सुरक्षासहायतां दास्यति इति घोषितस्य अनन्तरं सूत्रेषु उक्तं यत् अमेरिकादेशः महत्त्वपूर्णं सामरिकस्थानं विद्यमानस्य मध्य आफ्रिकादेशस्य गैबन्देशस्य आर्थिकसुरक्षायोजनानि अपि निर्माति। परियोजनानां समर्थने सहायता। अमेरिकीमाध्यमेन एतत् कदमः "चीनदेशस्य गैबन्देशे सैन्यकेन्द्रस्य स्थापनां निवारयितुं" इति दावितम् । ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातारः साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् आफ्रिका-देशेन सह चीनस्य सैन्यसहकार्यस्य उद्देश्यं आफ्रिका-देशानां स्वस्य राष्ट्रिय-रक्षा-स्वतन्त्रतायाः, सैन्य-रक्षा-क्षमतायाः च उन्नयनार्थं साहाय्यं कर्तुं वर्तते अस्मिन् विषये अमेरिका-देशस्य अन्येषां पाश्चात्य-देशानां च दृष्टिकोणात् भिन्नम् अस्ति
सितम्बर्-मासस्य चतुर्थे दिनाङ्कात् ६ दिनाङ्कपर्यन्तं चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं बीजिंग-नगरे आयोजितम् । मञ्चस्य समये प्रकाशितेन "चीन-आफ्रिका-सहकार्यस्य मञ्च-बीजिंग-कार्ययोजना (२०२५-२०२७)" इत्यनेन सूचितं यत् चीनदेशः वैश्विकसुरक्षा-उपक्रमस्य कार्यान्वयनार्थं साझेदारी-स्थापनार्थं, वैश्विक-सुरक्षा-उपक्रम-सहकार्य-प्रदर्शनस्य निर्माणार्थं आफ्रिका-देशेन सह कार्यं कर्तुं इच्छुकः अस्ति क्षेत्रं, तथा उन्नतवैश्विकसुरक्षापरिकल्पना सहकार्यं कुर्वन्ति। आफ्रिकादेशानां सैन्यनिर्माणस्य समर्थनाय आफ्रिकादेशाय १ अरब युआन् निःशुल्कसैन्यसहायतां प्रदातुं, आफ्रिकादेशस्य कृते ६,००० सैन्यकर्मचारिणः प्रशिक्षितुं, ५०० युवानः आफ्रिकासैन्यपदाधिकारिणः चीनदेशं गन्तुं आमन्त्रयितुं, संयुक्तव्यायामान् प्रशिक्षणं च कर्तुं, चीनदेशस्य आफ्रिकादेशस्य च संयुक्तगस्त्यस्य च कृते सैन्यं, तथा च "आफ्रिका-देशस्य खानि-संकटात् मुक्तिं प्राप्तुं साहाय्यं कर्तुं कार्यवाही" इति कार्यान्वितम् । "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणे सुरक्षाविनिमयं सहकार्यं च गभीरं कुर्वन्तु, आफ्रिकापक्षस्य कृते १,००० पुलिसकानूनप्रवर्तनपदाधिकारिणः प्रशिक्षयन्तु, तथा च सहकार्यपरियोजनानां कर्मचारिणां च सुरक्षां संयुक्तरूपेण निर्वाहयन्ति
चीनदेशेन योजनायाः घोषणायाः अनन्तरं ब्लूमबर्ग् इत्यनेन ६ दिनाङ्के सूत्राणां उद्धृत्य उक्तं यत् अमेरिकादेशः गैबन्-देशाय "समर्थकसहायतापरियोजनानि" प्रदातुं योजनां कृतवान्, यत्र देशस्य विशेषबलानाम् प्रशिक्षणं च अस्ति समाचारानुसारं गबोनदेशस्य राष्ट्रपतिः न्गुएमा सेप्टेम्बरमासस्य अन्ते अथवा अक्टोबर्मासस्य आरम्भे अमेरिकादेशं गमिष्यति, अमेरिकादेशः च गैबन्-देशाय स्वस्य सहायतायोजनां "आधिकारिकरूपेण घोषयिष्यति" अमेरिकादेशेन निर्मितायाः योजनायाः अपि अन्तर्भवति: अवैधमत्स्यपालनस्य निरीक्षणार्थं रडार-प्रणाल्याः निर्माणे गैबन्-देशस्य सहायता, गैबन्-देशस्य पश्चिमवर्जिनिया-राष्ट्रिय-रक्षकस्य च सहकार्यस्य विस्तारः, गैबन्-देशस्य राष्ट्रियनिकुञ्जानां रक्षणे सहायता च
अमेरिकीमाध्यमेन उक्तं यत् अमेरिकादेशेन एतत् कृतस्य कारणं "चीनदेशः आफ्रिकादेशे स्वस्य सैन्यसन्निधिविस्तारं न भवतु" इति । ब्लूमबर्ग् इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् अमेरिकी-विदेश-उपसचिवः कैम्पबेल् जुलै-मासे गैबन्-देशे न्गुएमा-सह मिलित्वा “चेतावितवान्” यत् चीन-देशेन निर्मिताः कोऽपि सैन्य-प्रशिक्षण-सुविधाः "अधिक-स्थायि-उपस्थितेः पूर्वाभ्यासः" भवितुम् अर्हन्ति, "जिबूती-देशे किं घटितम्" इति । पुनः स्थितिः भवितुम् अर्हति” इति । अमेरिकी केन्द्रीयगुप्तचरसंस्थायाः उपनिदेशकः कोहेन् अपि दावान् अकरोत् यत् चीनदेशः मूलतः केवलं जिबूतीदेशे एव रसदसमर्थनसुविधां स्थापितवान्, "किन्तु अधुना एषा सुविधा अत्यन्तं विशाले नौसैनिकस्थानके परिणता अस्ति" इति ब्लूमबर्ग् इत्यनेन उक्तं यत् जिबूती-देशस्य तुलने गैबन्-देशस्य पश्चिमतटः अटलाण्टिक-महासागरस्य सम्मुखः अस्ति, अटलाण्टिक-महासागरस्य परे पार्श्वे च अमेरिकी-प्रदेशस्य समीपे अस्ति यदि चीनदेशः गैबन्-देशे सैन्यकेन्द्रं स्थापयति तर्हि अमेरिका-देशस्य कृते "अमेरिका-सैन्य-प्रवृत्तीनां अवगमनाय चीन-देशाय एकं खिडकं प्रदातुं शक्नोति" इति ।
अस्मिन् विषये सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन ८ सितम्बर् दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत् चीन-आफ्रिका-देशयोः प्रासंगिकसहकार्यं विजय-विजयस्य सिद्धान्तं अनुसृत्य भवति। सैन्यसहकार्यस्य दृष्ट्या चीनदेशः आफ्रिका च आग्रहं कुर्वतः यत् प्रासंगिकाः सहायताः सहकार्ययोजनाः च कस्यापि राजनैतिकस्थित्या सह न आगच्छन्ति, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपं न कुर्वन्ति, तृतीयदेशं न लक्ष्यं कुर्वन्ति इति सः अपि अवदत् यत् चीनसैन्येन आफ्रिकादेशे शान्तिसुरक्षायां महत्त्वपूर्णं योगदानं कृतम्, यत् केचन पाश्चात्त्यदेशाः बदनाम कर्तुं न शक्नुवन्ति। सैन्यसहायतां सहितं आफ्रिकादेशैः सह चीनस्य सैन्यसहकार्यस्य अन्तिमलक्ष्यं आफ्रिकादेशानां राष्ट्ररक्षास्वतन्त्रतां सैन्यरक्षाक्षमतां च सुधारयितुम् अस्ति
"अमेरिकादेशैः अन्यैः पाश्चात्यदेशैः च आफ्रिकादेशे यत् कृतं तस्मात् सर्वथा भिन्नम् अस्ति। केचन पाश्चात्त्यदेशाः आफ्रिकादेशे स्वसाहाय्ये बहवः शर्ताः संलग्नाः सन्ति, यस्य परमं लक्ष्यं साहाय्यस्य नामधेयेन आफ्रिकादेशानां आन्तरिककार्येषु हस्तक्षेपः भवति ," झाङ्ग जुन्शे अवदत् ।
ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददाता फैन् वेइ
प्रतिवेदन/प्रतिक्रिया