समाचारं

सेशेल्स्-देशस्य विदेश-पर्यटन-मन्त्री लड्गुण्डे : सेशेल्स्-नगरात् पर्यटकानाम् आकर्षणं कुर्वन् चेङ्गडु-नगरे पाण्डा, शॉपिङ्ग्, भोजनं च महत्त्वपूर्णाः कारकाः भविष्यन्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वाफ्रिकादेशे हिन्दमहासागरे सेशेल्स्-देशः अस्य अद्वितीयं समुद्रीयवातावरणं, अद्वितीयं रीतिरिवाजं च अस्ति । सेशेल्स्-देशे पर्यटनेन सकलराष्ट्रीयउत्पादस्य ७०% अधिकं भागः उत्पद्यते । सम्पूर्णस्य क्षेत्रस्य आधा भागः प्रकृतिसंरक्षणं वर्तते, "पर्यटकानाम् स्वर्गस्य" प्रतिष्ठां च प्राप्नोति ।
सितम्बर्-मासस्य ५ दिनाङ्के प्रायः २२:०० वादने सेशेल्स्-देशस्य राष्ट्रपतिः रामकरवाङ्गः तस्य प्रतिनिधिमण्डलेन सह सिचुआन्-नगरस्य भ्रमणस्य आरम्भार्थं विमानेन चेङ्गडु-शुआङ्ग्लिउ-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तवान् अस्मिन् काले ते चेङ्गडु-नगरस्य गहनसांस्कृतिकविरासतां अनुभवितुं कुआन्झाई-गली-दु फू-थैच्-कुटीर-नगरयोः गतवन्तः, ते चेङ्गडु-विशाल-पाण्डा-प्रजनन-अनुसन्धान-आधारे अपि प्रियाः भोले-भालाः च विशालाः पाण्डा-पक्षिणः दृष्टवन्तः
“एतत् मम प्रथमवारं चेङ्गडु-नगरम् आगमनम् अस्ति।” तदतिरिक्तं अत्र भोजनम् अपि मम रोचते, विशेषतः मापो टोफू” इति ।
६ सितम्बर् दिनाङ्के २०२४ तमे वर्षे सेशेल्स्-चेङ्गडु-आर्थिक-व्यापार-संस्कृति-पर्यटन-प्रवर्धन-सम्मेलनं, प्रत्यक्ष-उड्डयन-चार्टर्-प्रक्षेपण-समारोहः च चेङ्गडु-नगरे आयोजितः अस्मिन् वर्षे नवम्बरमासे चेङ्गडुतः सेशेल्स्-नगरं प्रति प्रत्यक्षं चार्टर्-विमानयानानि आरभ्यन्ते इति समागमात् संवाददाता ज्ञातवान् । तावत्पर्यन्तं एकदिशायाः विमानस्य समयः केवलं प्रायः ८ घण्टाः एव भविष्यति, येन द्वयोः स्थानयोः पर्यटकानाम् व्यापारिणां च यात्रायाः सुविधाजनकः किफायती च मार्गः प्राप्यते
"नवम्बरमासे प्रथमप्रत्यक्षविमानयानस्य कृते वयं बहु उत्सुकाः स्मः यत् प्रत्यक्षविमानयानानि द्वयोः स्थानयोः मध्ये व्यापारसहकार्यं सांस्कृतिकपर्यटनविनिमयं च अधिकं प्रवर्धयितुं शक्नुवन्ति अस्मिन् विषये सः चीनीयपर्यटकानाम् आमन्त्रणं कृतवान् सेशेल्स् अतीव सुरक्षितः स्वच्छः च देशः अस्ति यत्र चीनीयपर्यटकानाम् उष्णस्वागतं भविष्यति” इति सः उल्लेखितवान् यत् सेशेल्स्-देशे पर्यटकाः सुन्दरेषु विस्तृतेषु समुद्रतटेषु शयनं कृत्वा सुरक्षितपर्वतमार्गेण द्वीपस्य अन्वेषणं कर्तुं शक्नुवन्ति , तथा च भवान् स्वच्छसमुद्रजले तरितुं शक्नोति .
अपरपक्षे प्रत्यक्षविमानयानानि अपि सेशेल्स्-पर्यटकानाम् कृते चेङ्गडु-नगरं दर्शनार्थं सुलभं कुर्वन्ति । लेड्गोण्डे इत्यनेन उक्तं यत् चेङ्गडु-नगरस्य पाण्डाः, शॉपिङ्ग्, भोजनं, उपयुक्तं जलवायुः च सेशेल्स्-नगरस्य पर्यटकानाम् आकर्षणे महत्त्वपूर्णाः कारकाः भविष्यन्ति ।
लेड्गोन्डे इत्यनेन उक्तं यत् प्रत्यक्षविमानयानानि सेशेल्स्-नगरस्य सिचुआन्-नगरस्य, चेङ्गडु-नगरस्य च चीनदेशस्य अन्यनगरेषु आदान-प्रदानस्य द्वारं उद्घाटयन्ति "न केवलं चेङ्गडु-नगरस्य, चीनदेशस्य अन्येषु स्थानेषु अपि गत्वा सम्बन्धानां अधिकविकासस्य सम्भावना प्रदातुं आशास्महे" इति ।
तदतिरिक्तं ६ सितम्बर् दिनाङ्के चेङ्गडुनगरे विक्टोरियानगरे च मैत्रीपूर्णसहकारसम्बन्धस्थापनार्थं सहमतिपत्रे हस्ताक्षरं कृतवन्तौ । राडेगुण्ड् इत्यस्य मतं यत् एतेन व्यापारे, पर्यटने, निवेशे च अन्येषु पक्षेषु द्वयोः स्थानयोः व्यापकसहकार्यस्य सम्भावना प्राप्यते "उदाहरणार्थं, चेङ्गडु-नगरस्य दर्शनीयस्थानप्रबन्धनम् अतीव उत्तमम् अस्ति। एतत् किञ्चित् वयं शिक्षितुं शक्नुमः," इति सः अवदत् भविष्ये चेङ्गडु-सेशेल्स्-देशयोः होटेलप्रबन्धनम्, पेटूपाककला इत्यादिषु पक्षेषु आदानप्रदानं अध्ययनं च कर्तुं शक्यते ।
द्वयोः देशयोः मध्ये जनानां जनविनिमयस्य महत्त्वपूर्णः भागः युवानां आदानप्रदानं सर्वदा एव अभवत् । लेड्गोण्डे इत्यनेन अपि उल्लेखः कृतः यत् शिक्षाक्षेत्रे चीनदेशेन सेशेल्स्-देशे समृद्धाः शिक्षणसम्पदाः प्रदत्ताः सन्ति “अन्तिमेषु वर्षेषु सेशेल्स्-देशेन बहवः छात्राः चीनदेशं प्रति अध्ययनार्थं प्रेषिताः” इति ।
रेड स्टार न्यूज रिपोर्टर लु जियायु फोटो पत्रकार ताओ के
सम्पादक ली युयी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया