समाचारं

पारम्परिकचीनीचिकित्सायाः स्वप्नेन सह गुरुणा पर्वतशिखरं प्रति नीतः बालकः महाविद्यालयं गतः ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग युआन

संवाददाता गीत गेक्सुआन तथा चेन यी

00:13

८ सितम्बर् दिनाङ्के हुबेई पारम्परिकचीनीचिकित्साविश्वविद्यालये नवीनशिक्षकाः पञ्जीकरणं कृतवन्तः हुबेईनगरस्य हुआङ्गशीनगरस्य छात्रः बहुकालात् अस्य दिवसस्य प्रतीक्षां कुर्वन् आसीत् । जन्मजात मेरुदण्डस्य संकोचनस्य कारणात् क्षियाओजी बाल्यकालात् एव पादौ स्थातुं असमर्थः अस्ति, अतः चक्रचालिकायां उपविष्टः भवितुम् अर्हति । उच्चविद्यालये नवीनशिक्षकत्वात् एव तस्य पारम्परिकचीनीचिकित्सायाः स्वप्नः आसीत् अद्य सः अन्ततः विश्वविद्यालये प्रवेशं प्राप्य पारम्परिकचीनीचिकित्साशास्त्रस्य प्रमुखे प्रवेशं प्राप्तवान्। सः अवदत्- "अहं गौरवपूर्णं जीवनं जीवितुं इच्छामि, तदर्थं च परिश्रमं कर्तुम् इच्छामि, एतत् च मम साहाय्यं कुर्वतां कृते अपि अस्ति!"

सहपाठिनः ताङ्ग क्षिङ्गताओ इत्यस्य साहाय्येन अहं पञ्जीकरणं कर्तुं अगच्छम्।

"उत्तमः शिक्षकः जिंग्चुः" एकदा तं पर्वतस्य शिखरं प्रति नीतवान्

२००६ तमे वर्षे क्षियाओजी इत्यस्य जन्म गुओहे-मण्डले, वाङ्गिङ्ग्-नगरे, याङ्गक्सिन्-मण्डले, हुबेई-प्रान्तस्य हुआङ्गशी-नगरे अभवत्, पर्वतैः परितः "जिंग्चु-द्वारम्" इति नाम्ना प्रसिद्धम् अस्ति अग्रे गत्वा वयं क्षियानिङ्ग-पर्वतक्षेत्रं प्राप्नुमः ।

"एतावन्तः जनाः सन्ति येषां कृते मया धन्यवादः दातव्यः यत् ते अस्मिन् दिने प्राप्तुं शक्नुवन्ति स्म" इति क्षियाओजी-माता प्रेम्णा स्मरणं कृतवती यत् तस्याः बालकः बाल्यकालात् एव चक्रचालककुर्सिषु उपविष्टुं शक्नोति, सा च बहिः कार्यं कुर्वती आसीत् . यदा सः प्रायः विद्यालयं गच्छति तदा क्षियाओजी स्वपित्रा विद्यालयं प्रेष्यते । १६ वर्षे क्षियाओजी यावत् उत्तमाः शिक्षकाः तस्य गृहं गन्तुं न आगच्छन्ति तावत् पर्वतं न त्यक्तवान् आसीत् ।

क्षियाओजी इत्यस्य गृहनगरम्

xiaojie इत्यस्य मातुः उल्लिखितानां उत्तमशिक्षकाणां नाम "yangxin county teachers growth community" इति, अस्य दलस्य २०२३ तमे वर्षे "jingchu good teachers" इति पुरस्कारः प्राप्तः अस्ति तेषु याङ्गक्सिन् काउण्टी इत्यस्मिन् ४० तः अधिकेभ्यः विद्यालयेभ्यः १३० तः अधिकाः उत्कृष्टाः शिक्षकाः सन्ति । २०२० तमे वर्षे यदा दलस्य संस्थापकः वु लुशान् उत्कृष्टः विशेषशिक्षकः के लिन् च दलस्य नेतृत्वं कृत्वा स्वगृहं गन्तुं गतवन्तौ तदा क्षियाओजी इत्यस्य नेत्राणि दूरस्थस्य स्थानस्य उल्लेखं कृत्वा एव द्वारात् बहिः दृष्टवन्तः, आशायाः परिपूर्णाः

याङ्गक्सिन् क्षियाण्डाओ-सरोवरस्य उच्चपर्वते आकाशनगरं निर्मितम् अस्ति, यत् ४ ए-स्तरीयं दर्शनीयस्थलम् अस्ति । प्रत्येकं अवकाशदिने बहवः मातापितरः स्वसन्ततिं क्रीडितुं नयन्ति । अन्ये बालकाः गन्तुं शक्नुवन्ति, शिक्षकाः च आशान्ति यत् क्षियाओजी अपि गन्तुं शक्नोति।

उत्तमः शिक्षकः जिङ्चुः भवतः गृहं द्रष्टुं आगच्छति

"कथं आशासे मम बालकाः अधिकं बहिः गन्तुं शक्नुवन्ति।" मार्गे क्षियाओजी अतीव प्रसन्नः आसीत्, शिक्षकैः सह सर्वदा अनन्तविषयाः आसन् । एकदा यानं पर्वतस्य अर्धमार्गं प्राप्तवान् तदा तत् अधिकं गन्तुं न शक्तवान् । शिक्षकाः क्रमेण क्षियाओजी इत्यस्य पर्वतस्य उपरि वहन्ति स्म ।

शिक्षकः वु लुशान् अवदत्- "पर्वतः अतीव तीव्रः अस्ति, क्षियाओजी अतीव गुरुः अस्ति, अस्माकं कृते तस्य वहनम् अतीव कठिनम् अस्ति। परन्तु यदा वयं बालकं वर्धमानं सोपानं आरोहयितुं शक्नुवन्तः इति चिन्तयामः तदा वयं स्मः full of endless motivation." तस्मिन् दिने, at in the beautiful sky city of yangxin, शिक्षकाः एकत्र xiaojie शीर्षस्थाने नीतवन्तः, विश्वं प्रति लहराय भविष्याय श्रद्धांजलिम् अयच्छन्।

तदतिरिक्तं शिक्षकाः क्षियाओजी इत्यस्य शैक्षणिकदृष्ट्या अपि सहायतां कुर्वन्ति । क्षियाओजी आङ्ग्लभाषायां दुर्बलः अस्ति, अतः दलस्य अनेके आङ्ग्लशिक्षकाः तस्य सह कार्यं कृत्वा तस्य ट्यूशनं दत्तवन्तः, आङ्ग्लभाषायाः पाठ्येतरपुस्तकानि च दत्तवन्तः ।

क्षियाओजी अवदत् - "उत्तमाः शिक्षकाः एव प्रथमवारं बहिः जगत् द्रष्टुं मम साहाय्यं कृतवन्तः, अधिकरोमाञ्चकारीणां विषयाणां कृते मया स्वयमेव परिश्रमः कर्तव्यः!"

शिक्षकः क्षियाओजी इत्यस्य उपरि वहति

चिकित्साशास्त्रस्य अध्ययनं कर्तुं अधिकजनानाम् साहाय्यं कर्तुं च दृढनिश्चयः

जिओजी उच्चविद्यालये याङ्गक्सिन् काउण्टी यिंगकै मध्यविद्यालये अध्ययनं कृतवान् "उच्चविद्यालयस्य त्रयवर्षेषु जिओजी इत्यनेन सामान्यजनानाम् अपेक्षया द्विगुणं परिश्रमं कर्तव्यम् आसीत्, भवेत् तत् जीवने वा अध्ययने वा has a cheerful personality, is hard-working and sensible , तस्य ग्रेड् सर्वदा अतीव उत्तमः आसीत्, तस्य परितः छात्राः सर्वे प्रशंसिताः सन्ति।”

अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां क्षियाओजी पारम्परिकचीनीचिकित्साशास्त्रे मुख्यशिक्षणं हुबेईविश्वविद्यालये प्रवेशं प्राप्तवान् यत्र उत्तमपरिणामाः प्राप्ताः। क्षियाओजी स्मरणं कृतवान् यत् यदा सः स्वयंसेवकस्य कृते आवेदनं कृतवान् तदा तस्य कोऽपि संकोचः नासीत् यतोहि यदा सः उच्चविद्यालये नवीनः आसीत् तदा विद्यालयेन पारम्परिकाः चीनीयचिकित्साविशेषज्ञाः लोकप्रियविज्ञानस्य व्याख्यानानि दातुं आमन्त्रिताः आसन् एक्यूपंक्चर, मालिश, मोक्सीबस्टन्, संपीडनं च इति मम भविष्यस्य प्रयत्नस्य दिशा एषा एव इति अहं अनुभवामि!”

चेक-इन साइट्

क्षियाओजी उल्लेखितवान् यत् गतशीतकालस्य एकस्मिन् प्रातःकाले विश्वविद्यालयः व्यस्तः आसीत्, तत्र हिमपातः अपि अधिकः आसीत् । कक्षायाः मार्गे मम चक्रचालकः स्खलति स्म, तस्य गतिः अपि कठिना आसीत् यद्यपि मम सहपाठिनां साहाय्यं आसीत् तथापि अहं गुप्तरूपेण अश्रुपातं विना न शक्तवान्। सः पत्रकारैः सह अवदत् यत् - "तस्मिन् समये अहं मनसि चिन्तितवान् यत् इदानीं मया अग्रे गन्तुं दिशि निर्णयः कृतः चेत् अहं कियत् अपि कठिनं किमपि आव्हानं न बिभेमि" इति

"विद्यालयः अतीव हृदयस्पर्शी अस्ति तथा च अस्माकं कृते विशेषतया उपहारसङ्कुलं सज्जीकृतम् अस्ति! पारम्परिकचीनीचिकित्साशास्त्रस्य निपुणः प्रोफेसर मेई गुओकियाङ्गस्य पुस्तकानि, दैनिकप्रसाधनसामग्रीः, तथैव औषधीयतकियाः रजतानि च..." ८ दिनाङ्के प्रातः १० वादने , xiaojie स्वमातुः विद्यालयपञ्जीकरणेन सह आगतः। पञ्जीकरणस्थलं पारम्परिकं चीनीयचिकित्सायाः तत्त्वैः परिपूर्णम् अस्ति, यत्र पारम्परिकं चीनीयचिकित्सासंशोधनप्रदर्शनक्षेत्रं, पारम्परिकं चीनीयचिकित्सासंस्कृतिप्रदर्शनक्षेत्रं, पारम्परिकं चीनीयचिकित्सायाः नमूनाप्रदर्शनक्षेत्रं, पारम्परिकचीनीचिकित्सानिदानचिकित्साप्रदर्शनक्षेत्रम् इत्यादयः सन्ति

चीनीजडीबुटीचिकित्साप्रदर्शनीं पश्यन्तु

"मम पूर्वं केवलं तस्मिन् रुचिः आसीत्, परन्तु अद्य अहं विद्यालयस्य सशक्तं शिक्षणवातावरणं अनुभवितुं शक्नोमि तथा च पारम्परिकस्य चीनीयचिकित्सासंस्कृतेः अद्वितीयं आकर्षणं प्रशंसितुं शक्नोमि!" 't wait to complete the simple procedures.

क्षियाओजी इत्यस्य माता अवदत् - "तस्य सहपाठिभिः सह स्वतन्त्रतया संवादं कुर्वन्तं दृष्ट्वा, तस्य नेत्राणि जिज्ञासापूर्णानि, सर्वा परिश्रमः सार्थकः अस्ति!"

विद्यालये एकलछात्रावासाः विशेषतया व्यवस्थापिताः सन्ति

हुबेई पारम्परिकचीनीचिकित्साविश्वविद्यालयस्य छात्रकार्याणां विभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् ज़ियाओजी इत्यस्मै आरामदायकं सुरक्षितं च जीवनं शिक्षणं च वातावरणं प्रदातुं विद्यालयेन विशेषतया एकस्य छात्रावासस्य व्यवस्था कृता, यत् दैनन्दिनावश्यकताभिः सुसज्जितम्, अपि च विशेषतया adjusted the height of the bed later, it will अपि विभिन्नानां छात्रसहायतानीतीनां माध्यमेन, xiaojie मनःशान्तिं कृत्वा अध्ययनं कर्तुं शक्नोति।

साक्षात्कारस्य अन्ते क्षियाओजी स्वस्य वरिष्ठैः सह अध्ययनस्य विषये गपशपं कृतवान् सः अवदत् यत् "अहं भविष्ये स्नातकोत्तरप्रवेशपरीक्षां दातुं इच्छामि तथा च मम प्रमुखस्य उन्नतिं कर्तुम् इच्छामि। अहं चीनीयचिकित्सायाः उपयोगं कर्तुम् इच्छामि यत् मम जीवनस्य मूल्यं साक्षात्कर्तुं शक्नोमि, यथा ये मार्गे मम साहाय्यं कृतवन्तः ते अधिकाधिकजनानाम् आशां सुखं च आनयन्तु!”

क्षियाओजी स्वमातुः भगिन्या च सह फोटो गृह्णाति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया