समाचारं

प्रयोगं कुर्वन्तु वा प्रबलं आक्रमणसंकेतं विमोचयन्तु वा? इवान् इत्यस्य प्रशिक्षणसत्रे समायोजनं कृतम् : वु लेइ इत्यस्य भागीदारः द्विगुणं प्राकृतिकः अभवत्, झाङ्ग युनिङ्ग् इत्यस्य मुख्यरोस्टरतः अस्थायीरूपेण निवृत्तः अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के बीजिंगसमये चीनीयपुरुषपदकक्रीडादलः जापानदेशात् स्वगृहक्षेत्रं प्रत्यागत्य डालियान्नगरे प्रशिक्षणं सज्जतां च निरन्तरं कृतवान् दिवसद्वयानन्तरं सऊदी अरबविरुद्धं विश्वकपयोग्यतायां १८ तमस्य वर्षस्य मैचः आगमिष्यति। प्रशिक्षणात् पूर्वं राष्ट्रियपदकक्रीडकः लियू डायन्जुओ मीडियाभिः सह साक्षात्कारं स्वीकृतवान् ।

लियू डायन्जुओ इत्यनेन उक्तं यत् त्रयः दिवसाः प्रशिक्षणस्य पुनर्प्राप्तेः च अनन्तरं दलं अतीव पूर्णावस्थां प्राप्तवान् अस्ति। कालः प्रशिक्षकेन इवान्, दलस्य कप्तानद्वयेन वु लेई, वाङ्ग डालेइ च क्रीडकानां समक्षं दत्तं भाषणं श्रुत्वा सः अनुभूतवान् यत् "भारं त्यक्त्वा सऊदी अरबविरुद्धं क्रीडां कर्तुं सर्वं गन्तुं समयः अस्ति।

तदतिरिक्तं लियू डायन्जुओ सऊदी-क्रीडकानां शारीरिक-लक्षणानाम् उपरि बलं दत्तवान्, दलं स्वशैल्या सह फुटबॉल-क्रीडां कर्तुं शक्नोति इति आशां च प्रकटितवान्

८ सेप्टेम्बर् दिनाङ्के समूहक्रीडायां फर्नाण्डो मुख्यक्रीडकरूपेण उपस्थितः । चित्र/jiupai news dong zineng

यद्यपि गतक्रीडायां राष्ट्रियपदकक्रीडादलं जापानीदलेन सह ०-७ इति स्कोरेन पराजितम्, तथापि क्रीडायाः द्वौ दिवसौ पूर्वं मुक्तप्रशिक्षणकाले अद्यापि देशस्य सर्वेभ्यः माध्यमेभ्यः प्रशिक्षणस्थले आगताः राष्ट्रियपदकक्रीडादलस्य ।

जिउपाई न्यूजस्य संवाददातारः घटनास्थले एव अवलोकितवन्तः यत् मीडिया उद्घाटनकाले प्रशिक्षकः इवान् सेट् पीस् इत्यादीनां विशेषप्रशिक्षणस्य आयोजनं न कृतवान्, परन्तु १२-प्रति-१२ समूहसङ्घर्षं कर्तुं चयनं कृतवान् अद्य रात्रौ मुख्यकर्मचारिणां परिनियोजनात् न्याय्यं चेत्, जापानविरुद्धस्य दूरस्थक्रीडायाः आरम्भिकपङ्क्तिः तुल्यम्, इवान् अग्रभागस्य कर्मचारिणां अधिकं समायोजनं कृतवान् अस्ति।

वु लेइ इत्यस्य अतिरिक्तं द्वौ प्राकृतिकौ अन्तर्राष्ट्रीयक्रीडकौ फर्नाण्डो एलन च अग्रभागे आविर्भूतौ, यः पूर्वस्मिन् चरणे थाई-लक्ष्यं कृतवान्, सः अपि मुख्यदले उपस्थितः, झाङ्ग युनिङ्ग् च द्वितीयदले ए वेस्ट् ।

पृष्ठाङ्गणे चोटकारणात् अनुपस्थितः वामपृष्ठभागे क्रीडितः च लियू याङ्गस्य स्थाने ली लेइ इत्येतम् अपि विहाय अन्येषु स्थानेषु महत्त्वपूर्णं समायोजनं न कृतम् कालः शारीरिकक्लान्ततायाः कारणेन प्रशिक्षणार्थं एकः एव गोदं धावितवान् झू चेन्जी अद्य पुनः आगतः।

क्रीडायाः आरम्भात् ४८ घण्टापूर्वं बहवः मीडिया-सम्वादकाः राष्ट्रिय-फुटबॉल-प्रशिक्षण-क्षेत्रं प्रति त्वरितरूपेण गतवन्तः । चित्र/jiupai news dong zineng

१० सितम्बर् दिनाङ्के राष्ट्रियपदकक्रीडादलः आगच्छन्तं सऊदीपुरुषपदकक्रीडादलं डालियान् बैराकुडाबे फुटबॉलक्रीडाङ्गणे सम्मुखीभवति अद्य रात्रौ क्रीडाङ्गणस्य बाह्यप्रकाशैः राष्ट्रियपदकक्रीडादलस्य कृते “come on chinese men’s football team” इति शब्दाः प्रकाशिताः सन्ति।

जिउपाई न्यूजस्य संवाददाता डोङ्ग ज़िनेङ्ग् इत्यनेन डालियान्, लिओनिङ्ग इत्यस्मात् समाचारः कृतः

सम्पादक वांग जियाकिंग

[breaking news] कृपया wechat इत्यत्र रिपोर्टरेण सह सम्पर्कं कुर्वन्तु: linghaojizhe

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया