समाचारं

कुर्स्क-प्रान्तस्य युक्रेन-सैन्य-लक्ष्येषु आक्रमणं कर्तुं रूस-देशः सु-३४-युद्धविमानं प्रेषयति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:08
रूसस्य रक्षामन्त्रालयेन ७ दिनाङ्के घोषितं यत् रूसीसेना कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सैन्य-लक्ष्येषु आक्रमणं कर्तुं सु-३४-युद्धविमानं प्रेषितवती लक्ष्यं नष्टम् इति पुष्टिं कृत्वा सूचनां प्राप्य रूसीविमानदलः सुरक्षिततया स्टेशनं प्रत्यागतवान् ।
तस्मिन् एव दिने युक्रेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् युक्रेनदेशस्य विदेशमन्त्री आन्द्री सिबिगा इत्यनेन अमेरिकीविदेशसचिवेन एण्टोनी ब्लिङ्केन् इत्यनेन सह दूरभाषः कृतः। प्रतिवेदने उक्तं यत् पक्षद्वयेन युक्रेन-अमेरिका-देशयोः सामरिकसाझेदारी-पुष्टिः कृता, युक्रेन-देशाय सैन्यसहायता-त्वरणम् इत्यादिषु विषयेषु चर्चा कृता च
अमेरिकी रक्षासचिवः ऑस्टिन् "युक्रेन-रक्षा-सम्पर्क-सङ्गठनस्य" सभायाः अनन्तरं अवदत् यत् रूस-युक्रेन-सङ्घर्षस्य समाधानं अन्ततः वार्ताद्वारा भविष्यति, परन्तु "समाधानस्य समयस्य पूर्वानुमानं कर्तुं कठिनम् अस्ति" इति ऑस्टिन् इत्यनेन उक्तं यत् यदा वार्ता आगमिष्यति तदा युक्रेनदेशं "उत्तमसंभवस्थाने" स्थापयितुं प्रयत्नाः निरन्तरं भविष्यन्ति।
पूर्वं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वीय-आर्थिक-मञ्चे अवदत् यत् रूस-युक्रेन-सङ्घर्षस्य विषये रूस-देशः कदापि वार्तायां न अस्वीकृतवान्, परन्तु वार्ता अन्येषां "अस्थायी-आवश्यकतानां" अपेक्षया इस्तान्बुल-सन्धि-आधारितः भवितुम् अर्हति
सम्पादकः चेन युहुई
सम्पादक: पान संगयु
प्रतिवेदन/प्रतिक्रिया