समाचारं

के वेन्झे इत्यस्य कानूनीदलः विरोधं दास्यति, परन्तु सफलतायाः सम्भावना शून्या अस्ति?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

के वेन्झे इत्यस्य कानूनीदलः अस्मिन् सप्ताहे एव ताइवानस्य उच्चन्यायालये विरोधं दास्यति इति अपेक्षा अस्ति, परन्तु कानूनीसमुदायस्य मतं यत् विरोधस्य सफलतायाः सम्भावना नास्ति।

ताइवान-जनपक्षस्य अध्यक्षः के वेनझे भ्रष्टाचारस्य आरोपेण निरुद्धः अस्ति, सार्वजनिकसाक्षात्कारेषु प्रतिबन्धितः च अस्ति, अतः कानूनीदलेन विरोधः न कृतः अतः प्रतिवादीभिः दाखिलाः अधिकांशः विरोधः अङ्गीकृतः भविष्यति , के वेन्झे इत्यस्य कानूनीदलः अद्यापि रणनीत्याः सावधानीपूर्वकं अध्ययनं कुर्वन् अस्ति तथा च विरोधस्य कारणानां विषये अतीव सावधानः अस्ति यतः विरोधस्य अवधिः निर्णयस्य सेवायाः तिथ्याः १० दिवसाः अस्ति, अतः कानूनीदलः ताइवानदेशे विरोधं दाखिलं करिष्यति इति अपेक्षा अस्ति अग्रिमसप्ताहे एव उच्चन्यायालयः, परन्तु कानूनीसमुदायः मन्यते यत् विरोधस्य सफलतायाः सम्भावना नास्ति।

ताइवानस्य वकीलः - के वेन्झे इत्यस्य विरोधे सफलता शून्यं जातम्

अवगम्यते यत् ताइवानस्य अधिकारिणां भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगस्य के वेन्झे इत्यस्य निवासस्थाने usb फ्लैशड्राइवः प्राप्तः, यस्मिन् लिखितम् आसीत् “2022/11/1 xiao shen 1,500 shen qingjing” इति अभियोजकस्य मतं यत् एतत् प्रमाणम् अस्ति यत् के वेन्झेः शेन् किङ्ग्जिंग् च सहमतौ भविष्ये घूसः स्वीकुर्वन् के वेन्झे इत्यनेन स्वकर्तव्यस्य उल्लङ्घनं कृत्वा घूसः स्वीकृतः इति सिद्धयितुं नगदप्रवाहः कथं अन्वेष्टव्यः इति अनुवर्ती अन्वेषणे अभियोजकानाम् सर्वोच्चप्राथमिकता अस्ति अभियोजकेन प्रारम्भे प्रासंगिकं नकदप्रवाहं गृहीतम् अस्ति तथा च सावधानीपूर्वकं पारं करिष्यति -सहसंबन्धस्य जाँचं कृत्वा तुलनां कुर्वन्तु शेन किङ्ग्जिंग् इत्यस्य नीतिं विपर्ययितुं न्यायालये प्रश्नः क्रियते।

जिंगहुआ सिटी घोटाला प्रकरणे पञ्च प्रतिवादीः हिरासतेषु सन्ति सम्प्रति को वेन्झे, ताइपे नगरस्य पूर्व उपमेयर पेङ्ग झेन्शेङ्ग, वेइकिंग् समूहस्य अध्यक्षः शेन् किङ्ग्जिंग्, ताइपे नगरस्य पार्षदः यिंग जिओवेई, सहायकः वु शुन्मिंग् च सर्वेषां विरोधं दाखिलम् अस्ति ताइवान उच्चन्यायालयेन कालात् पूर्वं सर्वं दिवसं तान् अङ्गीकृतम् एतत् निश्चितं यत् के वेन्झे विरोधं दाखिलं करोति चेदपि सफलतायाः दरः अतीव पतला अस्ति।

कानूनीविशेषज्ञाः दर्शयन्ति यत् प्रतिवादी निरोधस्य अनन्तरं सफलतया अपीलं करिष्यति इति असम्भाव्यम् यावत् कानूनीदलः प्रक्रियायां स्पष्टदोषान् वा सारभूतकारणेषु स्पष्टविरोधं वा न दर्शयितुं शक्नोति, तावत् द्वितीयपदस्य न्यायाधीशः प्रायः प्रथमपदवीविचारस्य समर्थनं करिष्यति तथा प्रकरणं पलटयितुम् इच्छन्ति निर्णयस्य रद्दीकरणस्य, पुनः प्रेषणस्य च सफलतायाः दरः अतीव न्यूनः अस्ति।

निरोधन्यायालये यावत् प्रतिवादी न्यायाधीशं प्रति "व्याख्यानं" कर्तुं शक्नोति यत् प्रतिवादीनां आपराधिकशङ्का गम्भीरः अस्ति तथा च प्रमाणानां नाशार्थं साझेदारी-जोखिमः नास्ति, तावत् सः समीक्षां पारयितुं शक्नोति अभियोगस्य अनन्तरं प्रतिवादीनां अपराधं "सख्तीपूर्वकं सिद्धं कुर्वन्तु" अत एव अधिकांशप्रतिवादीनां अपीलाः मुख्यकारणात् खारिजाः भविष्यन्ति।

किं के वेन्झे जनपक्षस्य अध्यक्षपदं त्यक्तुं सम्भावना अस्ति?

इदमपि ज्ञायते यत् के वेन्झे इत्यस्य निरोधः कृतः, ५ दिनाङ्के समागमं प्रतिषिद्धः च अभवत्, ततः परं नेतारहितस्थितेः सम्मुखीभूय जनपक्षः तत्क्षणमेव आपत्कालीनप्रतिक्रियादलस्य स्थापनां कृतवान्, निर्णयवृत्तस्य विस्तारं कृतवान्, जनपक्षस्य कार्यवाहकं अध्यक्षं न नियुक्तवान् , तथा के वेन्झे इत्यस्य निर्दोषतायाः रक्षणस्य पूर्णतया समर्थनं कृतवान् । द्वीपे जनमतस्य अनुसारं के वेन्झे एकदा प्रकटितवान् यत् यदि सः पुनः "प्रवेशं" करोति तर्हि सः जनपक्षाय व्याख्यानं दास्यति इति ।

को वेन्झे इत्यस्य निरोधात् आरभ्य जनपक्षेण अद्यापि जनपक्षस्य अध्यक्षत्वेन कार्यं कर्तुं चर्चा न कृता । जनपक्षस्य केन्द्रीय आपत्कालीनप्रतिक्रियादलस्य सहसंयोजकः हुआङ्ग गुओचाङ्गः ६ तमे दिनाङ्के बोधितवान् यत् दलस्य कार्यवाहकाध्यक्षस्य कोऽपि विषयः नास्ति, दलकार्याणां सभा महासचिवस्य झोउ युक्सिउ इत्यस्य उत्तरदायित्वे अस्ति, तथा आपत्कालीनप्रतिक्रियादलः निरन्तरं कार्यं कुर्वन् अस्ति।

जनपक्षस्य जनाः अवदन् यत् कारणं अतीव सरलम् अस्ति, न तु राजीनामा यदि जनदलस्य कार्यवाहकः अध्यक्षः निर्वाचितः भवति तर्हि बहिः जगत् के वेन्झे इत्यस्य व्याख्यां करिष्यति इति तथा "लघुतृणं" (जनपक्षस्य युवानां समर्थकाः) विस्फोटयन् अधुना सर्वोच्चप्राथमिकता सैन्यस्य मनोबलं स्थिरीकर्तुं न उचितम् दलस्य अध्यक्षः।अत एव आपत्कालीनप्रतिक्रियादलेन बहुवारं जनपक्षस्य कार्यवाहकः अध्यक्षः नास्ति इति विषये बलं दत्तम्।

यथा जनदलस्य कार्यवाहकाध्यक्षस्य विषयः कदा चर्चा भवितुम् अर्हति इति विषये जनपक्षस्य अन्तः जनाः मन्यन्ते यत् यदि के वेन्झे इत्यस्य विरुद्धं अभियोगः क्रियते तर्हि न केवलं जनपक्षस्य अध्यक्षत्वेन कार्यं करणं अपरिहार्यः विषयः भविष्यति, परन्तु जनदलस्य केन्द्रीयसमितिः के वेनझे इत्यस्य अन्वेषणं करिष्यति वा इति अपि एकवारं के वेन्झे इत्यस्य निलम्बनं कृत्वा निष्कासनं जातं चेत् जनपक्षस्य अध्यक्षपदं अनिवार्यतया समर्पितं भविष्यति, परन्तु तत् अतीव प्राक् कः कार्यभारं गृह्णीयात् इति चर्चां कुर्वन्तु।

परन्तु यदा के वेन्झे कतिपयदिनानि पूर्वं गारण्टीं विना प्रत्यागन्तुं पृष्टवान् तदा सः पुनः प्रविशति चेत् "व्याख्यां" दास्यति इति जनपक्षं न्यवेदयत् इति अवगम्यते जनदलस्य केचन जनाः को वेन्झे इत्यस्य वक्तव्यस्य व्याख्यां कृतवन्तः यत् सम्भवतः एतत् सूचयति यत् जनपक्षस्य रक्तस्रावं निवारयितुं आशां कुर्वन् वकिलैः सह अग्रिमे सत्रे जनपक्षस्य अध्यक्षपदस्य त्यागपत्रस्य अवसरः प्राप्स्यति इति। कुओमिन्ताङ्ग-पक्षस्य नेता अवदत् यत् के वेन्झे स्पष्टतया राजनैतिक-अनुसन्धानस्य अधीनः अस्ति, यावत् सर्वं बहिः न आगच्छति तावत् प्रतीक्षते।

ताइचुङ्गनगरसर्वकारस्य सल्लाहकारः, जनपक्षस्य पूर्वप्रतिनिधिः च कै बिरुः, यः जनपक्षस्य अध्यक्षत्वेन कार्यं कर्तुं लोकप्रियः उम्मीदवारः इति गण्यते, सः अनेकवारं बोधितवान् यत् तस्य इच्छाशक्तिः नास्ति, न च योग्यता।