समाचारं

जापानी रेमेन्-दुकानस्य स्वामी ताइवानस्य प्रशासनिकसंस्थायाः सल्लाहकारः भवति?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-माध्यमानां समाचारानुसारं ताइवान-देशस्य प्रशासनिक-संस्थायाः अद्यैव ताइवान-देशस्य जापानी-निवासिनः ताकाओ नोजाकी-इत्यस्य "सरकारी-सल्लाहकारः" इति नियुक्तः, सः प्रथमः विदेशीयः अभवत् यः प्रशासनिक-संस्थायाः "सरकारी-सल्लाहकारः" इति रूपेण कार्यं कृतवान्, येन द्वीपे उष्णचर्चा आरब्धा .

स्रोतः - ताइवान मीडिया

समाचारानुसारं ५० वर्षीयः ताकाओ नोजाकी जापानदेशस्य टोक्योनगरस्य नेरिमाजिल्लासभायाः सदस्यः आसीत् २००७ तमे वर्षे सदस्यत्वेन राजीनामा दत्त्वा सः २०१३ तमे वर्षे ताइनान्-नगरे निवसति स्म तथा ताइवानदेशे "mr. ramen" इति श्रृङ्खलाभोजनागारस्य स्थापनां कृतवान् मम पत्नी ताइवानदेशीया अस्ति।

स्रोतः - ताइवान मीडिया

अवगम्यते यत् सामान्याभ्यासस्य अनुसारं ताइवानस्य प्रशासनिकविभागाः बहिः जगति अवैतनिकपरामर्शदातृणां सूचीं न प्रकाशयिष्यन्ति मुख्यतया सल्लाहकारानाम् कृते व्यक्तिगतरूपेण नियुक्तिपत्राणि प्राप्तुं शक्नुवन्ति स्वस्य व्यक्तिगत फेसबुक् मध्ये एकं पोस्ट् पोस्ट् कृत्वा नियुक्तिपत्रं पोस्ट् कृतवान् बहिः जगत् तदा एव अहं तस्य नियुक्तेः विषये ज्ञातवान्। ताइवानस्य प्रशासनिकविभागेन अपि उक्तं यत् अन्तिमेषु वर्षेषु विदेशिनां “सरकारीपरामर्शदातृरूपेण” चयनस्य प्रकरणाः न अभवन्, जापानीजनानाम् “सरकारीपरामर्शदातृरूपेण” नियुक्तिः दुर्लभा अस्ति नोजाकी ताकाओ इत्यनेन उक्तं यत् सः दशवर्षेभ्यः मित्रं गुओ गुओवेन् इत्यनेन अनुशंसितः, सः ताइवानदेशे स्थायिरूपेण निवासस्य योग्यतां प्राप्तवान् इति अपि बोधितवान् भविष्ये अपि "ताइवान" इत्यस्य निर्माणं निरन्तरं करिष्यति।

स्रोतः - ताइवान मीडिया

ज्ञातव्यं यत् नोजाकी ताकाओ इत्यस्य ताइवानदेशस्य नेता लाई चिङ्ग्-ते इत्यनेन सह निकटसम्बन्धः अस्ति । अवगम्यते यत् नोजाकी ताकाओ २०१६ तमे वर्षे ताइनान्-नगरसर्वकारस्य सल्लाहकाररूपेण नियुक्तः आसीत् ।तदा मेयरः लाई चिङ्ग्-ते आसीत्, तदनन्तरं पुनः त्रिवारं नियुक्तः ताइनान्-नगरस्य वर्तमानः मेयरः हुआङ्ग् वेइझे इत्यपि नोजाकी इत्यस्य "नगरकूटनीतिपरामर्शदातृत्वेन" नियुक्तवान् ।

ताइवान-माध्यमेन पूर्वं प्राप्तानां समाचारानुसारं सल्लाहकाररूपेण नोजाकी ताकाओ इत्यनेन जापानी-प्रतिनिधिमण्डलानां स्वागतार्थं लाइ किङ्ग्डे इत्यनेन सह बहुवारं गतः सः जापान-देशेन सह सम्बन्धविकासे वर्तमानस्य ताइना-नगरस्य मेयरस्य हुआङ्ग-वेइझे-इत्यस्य अपि सहायतां कृतवान्, ताइना-नगरस्य स्थापनायाः आरम्भं च कृतवान् जापानी एसोसिएशन। पूर्वं द्वीपे जनमतेन आलोचना अभवत् यत् ताइनान्-नगरसर्वकारः नोजाकी-महोदयस्य विशेष-स्थितेः उपयोगं कृत्वा जापान-देशेन सह ताइनान्-महोदयस्य आदान-प्रदानं अधिकं "चाटुकारिकं" कर्तुम् इच्छति

स्रोतः - ताइवान मीडिया

नोजाकी ताकाओ इत्यस्य सल्लाहकारनियुक्तिकालः एकवर्षः इति अवगम्यते । एषा वार्ता द्वीपे नेटिजन्स् मध्ये अपि उष्णचर्चाम् उत्पन्नवती । केचन नेटिजनाः व्यङ्ग्येन अवदन् यत् "रेमेन्-दुकानस्य स्वामी सर्वकारीयसल्लाहकाररूपेण कार्यं कर्तुं शक्नोति। पश्यामः यत् फलतः ताइवानस्य रेमेन्-उद्योगस्य उन्नयनं कर्तुं शक्यते वा! "किं असामान्यम्? डीपीपी यत् करोति तत् सामान्यं कानूनी च!

केचन नेटिजनाः आलोचनां कृतवन्तः यत् "एतत् निष्पद्यते यत् वयम् अद्यापि जापानी-कब्जायाः युगे स्मः!!" "ताइवान-देशे कोऽपि न अवशिष्टः अस्ति?"