समाचारं

२०२४ वैश्विक ऊर्जा परिवर्तनसम्मेलनं बीजिंगनगरे उद्घाटितम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, बीजिंग समाचार, सितम्बर 7. 2024 वैश्विक ऊर्जा परिवर्तनसम्मेलनं 7 तमे दिनाङ्के चाङ्गपिंग मण्डले, बीजिंगस्य भविष्यस्य विज्ञाननगरस्य "ऊर्जा उपत्यकायां" उद्घाटितम् अभवत् देशविदेशयोः विभिन्नक्षेत्रेभ्यः विद्वांसः ऊर्जाविकासे केन्द्रीकृताः आसन् तथा च security, energy green low-carbon transformation and carbon उत्सर्जननिवृत्तिः, न्यूनकार्बनप्रौद्योगिकी तथा डिजिटलप्रौद्योगिक्याः विषये च अन्तर्राष्ट्रीयऊर्जासहकार्यस्य विषये चर्चाः आदानप्रदानं च भविष्यति।
"हरितभविष्यस्य परिवर्तनं विकासश्च" इति विषयेण अस्मिन् सम्मेलने उद्घाटनसमारोहः पूर्णसत्रं च, नवविशेषसमागमः, सम्मेलनसारांशः तथा च "भविष्यनगर ऊर्जासप्ताहस्य" उद्घाटनसमारोहः, प्रदर्शनी च बहुविधः "भविष्यनगरः" च अन्तर्भवति ऊर्जा सप्ताह" नगर ऊर्जा सप्ताह” कार्यक्रम।
"ऊर्जा मानवजीवनस्य विकासस्य च महत्त्वपूर्णः भौतिकः आधारः अस्ति, तथा च न्यूनकार्बन ऊर्जाविकासः मानवजातेः भविष्येन सह सम्बद्धः अस्ति।" तथा सामाजिकविकासः हरितीकरणस्य, न्यूनकार्बनीकरणस्य च उच्चगुणवत्तायुक्तविकासस्य चरणे प्रविष्टः अस्ति । अग्रिमे चरणे वयं पारिस्थितिकपर्यावरणसंरक्षणस्य अग्रणी, अनुकूलनं, बाध्यकारी च भूमिकां पूर्णं क्रीडां दास्यामः, हरित-निम्न-कार्बन-विकासस्य प्रवर्धनं त्वरयिष्यामः, यत्र सक्रियरूपेण हरित-उत्पादकता-संवर्धनं विकासं च भवति, तथा च क उपक्षेत्रीय, विभेदित, तथा सटीक प्रबन्धन नियन्त्रण पारिस्थितिकी तथा पर्यावरण प्रबन्धन प्रणाली जलवायु परिवर्तन के निवारणाय, अस्माभिः कार्बन शिखरस्य कार्बन तटस्थतायाः च कृते "1+n" नीतिव्यवस्थां कार्यान्वितव्या, तथा च निर्माणं अधिकं सुदृढं कर्तव्यम्; कार्बनबाजारः अस्य वर्षस्य अन्ते विद्युत् उद्योगं कवरं कृत्वा वर्तमानकार्बनबाजारस्य अतिरिक्तं कार्बन उत्सर्जनव्यापारबाजारे उद्योगस्य समावेशः करणीयः शासनं, जलवायुपरिवर्तनस्य बहुपक्षीयप्रक्रियायां रचनात्मकरूपेण भागं ग्रहीतुं, जलवायुपरिवर्तनस्य विषये अन्तर्राष्ट्रीयसहकार्यं सक्रियरूपेण प्रवर्धयितुं, संयुक्तराष्ट्रजलवायुपरिवर्तनसम्मेलनस्य (cop29) सफलतां प्रवर्धयितुं, जलवायुपरिवर्तनस्य सम्बोधनाय दक्षिण-दक्षिणसहकार्यं गहनतया कर्तुं च
राज्यपरिषदः विकाससंशोधनकेन्द्रस्य उपनिदेशकः लाङ्गगुओकियाङ्गः अवदत् यत् सम्प्रति चीनदेशः अद्यापि भारी औद्योगिकसंरचना, अङ्गारस्य उपरि भारी ऊर्जासंरचना, न्यून ऊर्जादक्षता, हरित-निम्न-कार्बन-ऊर्जा इत्यादीनां चुनौतीनां सामनां करोति परिवर्तनस्य दूरं गन्तव्यम् अस्ति। अस्य कृते अस्माभिः नूतनानि उत्पादकशक्तयः मार्गदर्शकरूपेण स्वीकृत्य विश्व ऊर्जाविज्ञानस्य प्रौद्योगिक्याः च सीमाः गृहीतव्याः, ऊर्जाप्रौद्योगिकीक्रान्तिं च गभीरतया उन्नतव्यानि। तस्मिन् एव काले चीनदेशः अन्तर्राष्ट्रीयऊर्जासहकार्यस्य महत्त्वं ददाति तथा च वैश्विकऊर्जायाः हरितस्य न्यूनकार्बनरूपान्तरणस्य च सक्रियरूपेण प्रचारं करोति। इदं वैश्विक ऊर्जाशासनव्यवस्थायाः सुधारणे निर्माणे च भागं गृह्णीयात्, मानकव्यवस्थानां विकासं अन्तर्राष्ट्रीयसम्बन्धं च परस्परं मान्यतां च सुदृढं करिष्यति, तथा च वैश्विक ऊर्जाशासनप्रतिमानस्य निर्माणं प्रवर्धयिष्यति यत् परामर्शेन, संयुक्तयोगदानेन, साझेदारीद्वारा च साझां भवति। वयं संस्थागत-उद्घाटनस्य निरन्तरं विस्तारं करिष्यामः, “बेल्ट् एण्ड् रोड्” इत्यस्य संयुक्तनिर्माणं मार्गदर्शकरूपेण गृह्णीमः, उच्चस्तरीय-उद्घाटनेन सह विविध-ऊर्जा-सहकार्यस्य नूतन-स्थितेः विस्तारं करिष्यामः, ऊर्जायाः कृते नूतनं विजय-विजय-प्रतिरूपं च निर्मास्यामः | हरितं न्यूनकार्बनरूपं च परिवर्तनम्।
चीनभूवैज्ञानिकसर्वक्षणस्य निदेशकः ली जिन्फा इत्यनेन उक्तं यत् भूवैज्ञानिकसंशोधनस्य राष्ट्रियदलरूपेण ब्यूरो ऊर्जासंक्रमणे सक्रियप्रतिभागी, प्रवर्तकः, योगदानदाता च अस्ति। भविष्ये वयं ऊर्जासंसाधनानाम् स्थितिं ज्ञातुं मूलभूतभूवैज्ञानिकसर्वक्षणं सुदृढं करिष्यामः, नूतनक्षेत्रेषु नूतनस्तरयोः च नूतनप्रकारस्य तैलगैससंसाधनानाम् सर्वेक्षणं करिष्यामः, तैलगैससंसाधनानाम् अन्वेषणं विकासं च प्रवर्धयिष्यामः तथा च भण्डारं उत्पादनं च वर्धयिष्यामः प्राकृतिकवायुहाइड्रेट्, गभीरा भूतापी ऊर्जा, हाइड्रोजन इत्यादीनां नवीन ऊर्जास्रोतानां विकासं त्वरयितुं, दुर्लभपृथिवी, लिथियम, कोबाल्ट, निकेल इत्यादीनां नवीन ऊर्जाखनिजानां विकासं वर्धयितुं, स्वच्छं उपयोगं च प्रवर्तयितुं अङ्गारतैल इत्यादीनां पारम्परिक ऊर्जास्रोतानां। तस्मिन् एव काले ऊर्जापरिवर्तने हरितविकासे च संयुक्तरूपेण नूतना स्थितिः निर्मातुं सीमापार-उद्योगक्षेत्राणां मध्ये आदान-प्रदानं सहकार्यं च सुदृढं कर्तव्यम् |.
"ऊर्जा विकासस्य मूलं वर्तते।" वैश्विकविद्युत्निर्माणे आधुनिकनवीकरणीय ऊर्जायाः भागः यदा प्रबलतया द्रुतगत्या च वर्धमानः अस्ति, तदा तापनस्य परिवहनस्य च क्षेत्रेषु अधिका प्रगतिः आवश्यकी अस्ति यदा वयं एकविंशतिशतकस्य जटिलतानां मार्गदर्शनं कुर्मः तदा वयं मिलित्वा हरित ऊर्जायाः शक्तिं सदुपयोगं कुर्मः येन भविष्यं स्थायित्वं, समृद्धं, समानं, लचीलं, समावेशी च भवति |.
बीजिंगनगरपालिकजनसर्वकारस्य मेयरः यिन योङ्गः अवदत् यत् अन्तिमेषु वर्षेषु बीजिंगदेशेन ऊर्जायाः व्यापकं हरितरूपान्तरणं प्रबलतया प्रवर्धितम्, हरितविकासस्य नूतनानां चालकानां सक्रियरूपेण संवर्धनं कृतम्, सकारात्मकपरिणामाः च प्राप्ताः। भविष्यस्य सम्मुखीभूय बीजिंग-देशः "डबल-कार्बन"-लक्ष्यस्य लंगरं करिष्यति, ऊर्जा-संरचनायाः अनुकूलनं करिष्यति, ऊर्जा-क्षेत्रे वैज्ञानिक-प्रौद्योगिकी-नेतृत्वं सुदृढं करिष्यति, ऊर्जा-शासनस्य आधुनिकीकरणं प्रवर्धयिष्यति, स्वच्छस्य, न्यून-कार्बन-युक्तस्य, सुरक्षितस्य, कुशलस्य च निर्माणं त्वरयिष्यति नवीन ऊर्जा प्रणाली। तेषु वयं प्रकाशविद्युत्, भूतापी, पवन ऊर्जा इत्यादीनां नवीकरणीय ऊर्जास्रोतानां विकासं प्रवर्धयिष्यामः, बाह्यरूपेण स्थानान्तरितस्य हरितशक्तिस्य परिमाणं विस्तारयिष्यामः, आभासीविद्युत्संस्थानानां निर्माणं प्रवर्धयिष्यामः, ऊर्जाशिखरमुण्डनं ऊर्जास्तरस्य बैकअपक्षमतां च अधिकं वर्धयिष्यामः, तथा राजधानीयाः ऊर्जासुरक्षां सुनिश्चितं कुर्मः; विनिर्माणम् अन्ये च उद्योगाः, अन्तर्राष्ट्रीयं हरित-आर्थिक-मापदण्डं च निर्मान्ति ।
रसायनशास्त्रे नोबेल् पुरस्कारविजेता हार्टमुट् मिशेल् इत्यनेन सत्रे चर्चा कृता यत् ऊर्जासंक्रमणस्य कृते जैवईंधनं हरितहाइड्रोजनं च सर्वोत्तमम् समाधानं भवितुम् अर्हति वा इति। तस्य दृष्ट्या मनुष्याणां कृते अन्नस्य उत्पादनार्थं कृषिभूमिः आवश्यकी भवति, प्रकाशसंश्लेषणस्य च अन्नस्य उत्पादनं प्रवर्तयितुं पवन ऊर्जा, सौर ऊर्जा, बैटरी ऊर्जा भण्डारणसमाधानस्य च विविधप्रकारस्य उपयोगः करणीयः जीवाश्म ऊर्जायाः उपयोगं न्यूनीकर्तुं वैश्विकतापस्य समाप्त्यर्थं च अतीव महत्त्वपूर्णं कुशलं च कदमम् इति वैश्विकरूपेण कार्बनमूल्यनिर्धारणं प्रवर्तनीयम्।
अन्तर्राष्ट्रीय ऊर्जा एजेन्सी इत्यस्य उपप्रशासिका मैरी वार्लिक् इत्यनेन विडियो सन्देशे उक्तं यत् विश्वस्य देशाः जीवाश्म-इन्धनात् स्वच्छतर-ऊर्जा-स्रोतेषु स्थानान्तरणार्थं पदानि गृह्णन्ति। प्रभावशालिनः प्रगतिः कृता अपि अद्यापि बहु कार्यं कर्तव्यम् अस्ति । चीनदेशस्य अनुभवः, बीजिंग-सदृशनगरानां सहितः, दर्शयति यत् समीचीननीतिभिः, निवेशेन, प्रतिबद्धताभिः च द्रुतगतिना बृहत्-प्रमाणेन च प्रगतिः प्राप्तुं शक्यते |. परन्तु शुद्ध-शून्य-उत्सर्जनं कार्बन-तटस्थता च प्राप्तुं एकः सामान्यः वैश्विकः आव्हानः अस्ति यत् कोऽपि देशः एकः एव एतत् कार्यं सम्पादयितुं न शक्नोति, अस्य कृते सीमान्तरेषु, उद्योगेषु, समाजेषु च समन्वितप्रयत्नाः आवश्यकाः सन्ति, तथा च वैश्विकनीतिरूपरेखासु सुदृढीकरणम्, त्वरितम् इति त्रयोः प्रमुखक्षेत्रेषु ध्यानं दातुं आवश्यकता वर्तते प्रौद्योगिकी नवीनता तथा न्यायपूर्णं समावेशी परिवर्तनं सुनिश्चितं करोति।
देशे विदेशे च ऊर्जाक्षेत्रे महतीं प्रभावं विद्यमानस्य उच्चस्तरीयस्य आयोजनस्य रूपेण वैश्विक ऊर्जा परिवर्तनसम्मेलनं भविष्यस्य विज्ञाननगरस्य "ऊर्जा उपत्यकायां" षष्ठवर्षं यावत् क्रमशः आयोजितम् अस्ति। उन्नत ऊर्जाक्षेत्रे प्रौद्योगिक्याः उपलब्धीनां उत्तमप्रदर्शनार्थं अस्य सम्मेलनस्य युगपत् प्रदर्शनी भविष्यति। अत्र द्वौ प्रदर्शनीक्षेत्रौ स्तः, आन्तरिकं बहिः च आन्तरिकप्रदर्शनक्षेत्रं अन्तर्राष्ट्रीयस्य घरेलुस्य च एकीकरणं प्रकाशयति, यत्र अत्याधुनिकप्रौद्योगिकीः, प्रमुखप्रौद्योगिकीः, विघटनकारीप्रौद्योगिकीः, अन्ये च अभिनवसाधनाः प्रदर्श्यन्ते ये पवन, प्रकाश, हाइड्रोजन, भण्डारणम् अन्ये च उन्नतशक्तिषु केन्द्रीकृताः सन्ति fields -off and landing drones (evolt), तथा च प्रथमवारं लाइव मीडिया प्रसारणकक्षं, रोडशो क्षेत्रं, सन्देशक्षेत्रं, शून्य-कार्बन-प्रदर्शन-उद्यान-माडल-कक्षम् इत्यादीनि स्थापितानि, येन सहभागिनः कम्पनयः, विशेषज्ञाः, पूंजी च उत्तमरीत्या संवादं कर्तुं शक्नुवन्ति तथा अन्तरक्रिया। (उपरि)
प्रतिवेदन/प्रतिक्रिया