समाचारं

"लघुकाराः सम्यक् विक्रीयन्ते", ए००-वर्गस्य काराः व्यय-प्रभावशीलतायाः पर्यायाः अभवन्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सितम्बर् दिनाङ्के ५० तमे किलु अन्तर्राष्ट्रीयवाहनप्रदर्शने चतुर्थदिने प्रवेशः अभवत् । अस्मिन् वाहनप्रदर्शने अनावरणं कृतेषु प्रायः एकसहस्रेषु प्रदर्शनकारेषु अद्यापि लघुकाराः सर्वाधिकं लोकप्रियाः उत्पादाः सन्ति । चङ्गन् लुमिन्, जेएसी वाई३, faw pentium pony इत्यादीनां संकुचितानाम् a00-वर्गस्य लघुकारानाम् एकः सङ्ख्या लोकप्रियः अस्ति । लघुकारानाम् क्रयणप्रवृत्तिः अपि व्यावहारिकतां आत्मसुखं च केन्द्रीकृत्य माङ्गलिकाभिमुखीकरणं दर्शयति ।
faw bestune बूथ् इत्यत्र लघुः, प्रियः, मधुरः च दृश्यमानः pentium पोनी अनेकेषां उपभोक्तृणां ध्यानं आकर्षितवान् । "अस्मिन् वर्षे वाहनप्रदर्शने गैलोपिङ्ग् पोनी अस्माकं मुख्यं मॉडलम् अस्ति। एतत् २६,९०० युआन् मूल्येन क्रेतुं शक्यते। एतावता २० तः अधिकाः यूनिट् विक्रीताः। विक्रयस्य मात्रा अतीव उत्तमः अस्ति। मूल्यस्य विषये पृच्छितुं बहवः उपभोक्तारः आगच्छन्ति तथा प्रतिदिनं परामर्शः भवति।" ८ सेप्टेम्बर् दिनाङ्के faw besturn बूथस्य प्रभारी व्यक्तिः पत्रकारैः उक्तवान्।
ज्ञायते यत् गैलोपिङ्ग् पोनी इत्यस्य आधिकारिकरूपेण मे २८ दिनाङ्के प्रारम्भः अभवत् । नूतनकारस्य मूल्यं २६,९००-३१,९०० युआन्, सीएलटीसी-सञ्चालनपरिधिः च क्रमशः १२२कि.मी., १७०कि.मी. नवीनकारः सर्वैः श्रृङ्खलामानकविशेषताभिः सुसज्जितः अस्ति यथा हिल असिस्ट्, रिवर्सिंग् रडार्, ड्राइवर एयरबैग्, एपीपी रिमोट् कण्ट्रोल्, ब्लूटूथ इत्यादीनि विन्यासाः
हॉल ४ इत्यस्मिन् चङ्गन् बूथ् इत्यत्र विक्रयपरामर्शदाता अवदत् यत् तेषां बूथ् इत्यत्र मोमयुक्तः मक्का लोकप्रियः मॉडलः अस्ति। वैक्सी कॉर्न् मुख्यतया परिवाराणां महिलानां च आवश्यकतासु केन्द्रितः अस्ति, तस्य उपभोक्तृसमूहाः अधिकतया युवानः बालिकाः मध्यमवयस्काः च वृद्धाः जनाः सन्ति "नगरे मुख्यतया परिवहनार्थं कारस्य मुख्या माङ्गलिका अस्ति। एतादृशं लघुकारं पार्कं कर्तुं अपि सुकरं भवति।" मोमयुक्तस्य कुक्कुटस्य विशिष्टमापदण्डानां विस्तरेण परामर्शं कृत्वा "मम गृहे अपि गैसवाहकः अस्ति। दैनन्दिनवाहनार्थं एतादृशं लघुकारं क्रेतुं अधिकं किफायती, किफायती च भवति। वृद्धाः कदाचित् बहिः वाहनं कृत्वा उद्धर्तुं, अवतारयितुं च शक्नुवन्ति तेषां बालकाः, यत् अतीव सुलभम् अस्ति” इति ।
चीनयात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे लघु-लघुकारानाम् विक्रयः ३५८,५०० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३८% वृद्धिः अभवत्
उपभोगसंकल्पनासु परिवर्तनेन सह कारक्रेतृणां "व्यावहारिक" युवा पीढी कारस्य व्यावहारिकतायां, व्यय-प्रभावशीलतायां च अधिकाधिकं ध्यानं ददाति समाजे एव प्रविष्टानां युवानां कृते तेषां कारक्रयणस्य बजटं तुल्यकालिकरूपेण सीमितं भवति, लघुकाराः च स्वस्य किफायतीमूल्येन उच्चव्ययप्रदर्शनेन च एतेषां उपभोक्तृणां अनुकूलतां प्राप्तवन्तः ते विलासिताब्राण्ड्-उच्चस्तरीयविन्यासानां च अनुसरणं अन्धरूपेण न कुर्वन्ति, अपितु कारानाम् व्यावहारिकतायां, अर्थव्यवस्थायां, पर्यावरणसंरक्षणे च अधिकं ध्यानं ददति लघुकाराः न केवलं अधिकं किफायती भवन्ति, अपितु परिपालने, मरम्मते च स्पष्टलाभाः सन्ति ।
तदतिरिक्तं नगरेषु पार्किङ्गस्य कठिनता, यातायातस्य जामः इत्यादयः समस्याः अधिकाधिकं प्रमुखाः भवन्ति, ये अपि उपभोक्तृणां कृते कारचयनकाले महत्त्वपूर्णाः विचाराः अभवन् बृहत्कारानाम् अपेक्षया लघुकाराः संकुचितस्य लचीलस्य च शरीरस्य डिजाइनस्य कारणेन नगरीयवातावरणेषु अधिकं अनुकूलाः भवन्ति, येन पार्किङ्गस्य कठिनता, व्ययः च बहु न्यूनीकरोति व्यस्तनगरीयक्षेत्रे संकुचितपार्किङ्गस्थाने लघुकारं सहजतया स्थापयितुं शक्यते, यदा तु विशालवाहनस्य चालने उपयुक्तं पार्किङ्गस्थानं अन्वेष्टुं अधिकसमयस्य परिश्रमस्य च आवश्यकता भवितुम् अर्हति तदतिरिक्तं लघुकाराः अधिकान् लचीलेन नगरीययानयानेषु शटलं कर्तुं शक्नुवन्ति, येन यात्रादक्षता सुधरति ।
ऑटो शो इत्यत्र एतत् कठिनं न भवति यत् पारम्परिककारानाम्, एसयूवी-आदि-माडलानाम् अपेक्षया लघु-लघु-काराः अधिकं लचीलाः, रूपेण, वर्ण-मेलने, आन्तरिक-सज्जा इत्यादिषु विविधाः च भवन्ति, येन समकालीन-युवानां आवश्यकताः पूर्यन्ते | तेषां व्यक्तिगततायाः अनुसरणम्। स्वस्य प्राधान्यानुसारं भिन्नशैल्याः विन्यासानां च लघुकारानाम् चयनं बहुभ्यः उपभोक्तृणां कृते लघुकारक्रयणस्य "मजेय" पक्षेषु अन्यतमं जातम्
अधुना अधिकाधिकं उत्पादानाम् विपण्यां भवति चेत् कारकम्पनयः अपि विभिन्नेषु आयामेषु नूतनानि ऊर्ध्वतानि प्राप्नुवन्ति । मॉडलविन्यासेषु, सुरक्षायां, सहनशक्तिषु च निरन्तरसुधारेन अद्यतनस्य a00-वर्गस्य मॉडल् व्यय-प्रभावशीलतायाः अधिकं पर्यायः अभवत् ।
(लोकप्रिय समाचार qilu yidian shi shengqi)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया