समाचारं

अग्रे लोहशिरः मूत्रं करोति, पृष्ठभागे च श्वेतकेशाः सन्ति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कारः सर्वेभ्यः, अन्तिमः अन्तर्जाल-प्रसिद्धः "tietou" यः चरम-राष्ट्रवादी-भावनाः प्रेरितवान्, जापान-देशं गत्वा यादृच्छिकरूपेण मूत्रं कर्तुं गतः, सः केवलं उत्पीडनस्य कारणेन निरुद्धः आसीत् अत्र यारेन् नामकः अन्यः श्वेतकेशः अन्तर्जाल-प्रसिद्धः आगच्छति । टिएटौ अविवेकीरूपेण मूत्रं कृतवान्, परन्तु श्वेतकेशः जापानीजनानाम् छायाचित्रं ग्रहीतुं निषिद्धवान्, यथा सः उद्यानस्य स्वामित्वं धारयति स्म ।

कालः बीजिंगनगरस्य पुरातनग्रीष्मकालीनभवने तत्र जापानीपर्यटकद्वयं क्रीडन्तौ आस्ताम्, तेषां अनुवादकः च छायाचित्रं गृहीतवान्। अनुवादकः केवलं बाई माओ इत्यस्मै त्यक्तुं पृष्टवान्, परन्तु बाई माओ विशेषतः पर्यटकः जापानी इति ज्ञात्वा क्रुद्धः अभवत् ।

सः अवदत् यत् पुरातनग्रीष्मकालीनभवने जापानीजनाः छायाचित्रं ग्रहीतुं योग्याः न सन्ति। यतः जापानदेशः अष्टराष्ट्रसङ्घस्य बलेषु अन्यतमः अस्ति । एतेन अहं वास्तवमेव हसितवान् इति भाति यत् अस्य श्वेतकेशस्य पुरुषस्य न केवलं मस्तिष्कस्य समस्या अस्ति, अपितु इतिहासः अपि सम्यक् न ज्ञातः। सः अतीव देशभक्तः इति गर्वम् अनुभवति स्म, पुरातनग्रीष्मकालीनभवने जापानीपर्यटकानाम् छायाचित्रं ग्रहीतुं न अनुमन्यते स्म तथापि सः न जानाति स्म यत् पुरातनः ग्रीष्मकालीनप्रासादः आङ्ग्ल-फ्रांसीसी-सैनिकैः दग्धः अस्ति, जापानदेशः च सर्वथा अप्राप्यः अस्ति इति अष्टशक्तियुक्तानां मित्रसैनिकानाम् ।

अहं मन्ये अयं बाई माओ केवलं तिएटौ इत्यस्य अनुकरणं कृत्वा दुष्टस्य दण्डं दातुं सद्प्रवर्धनार्थं च स्वनाम बैटोउ इति परिवर्तयेत्। सः यातायातार्थं जानीतेव क्लेशं अन्वेषयति। देशभक्ति नाम्ना गुण्डा खेलना। एतत् वस्तुतः चीनदेशं लेपयति। अहं अवदम् यत् एते जापानी पर्यटकाः किमोनो-क्लोग्-इत्येतत् न धारयन्ति यत् ते पुरातन-ग्रीष्म-प्रासादं गन्तुं न शक्नुवन्ति, ते च पुरातन-ग्रीष्म-प्रासाद-मध्ये चित्राणि ग्रहीतुं न शक्नुवन्ति इति?

आङ्ग्लाः फ्रांसीसीजनाः अपि यदि ते पुरातनग्रीष्मकालीनप्रासादस्य अस्य श्वेतकेशस्य पुरुषस्य साक्षात्कारं कुर्वन्ति तर्हि तेषां उपरि गत्वा अन्येषां सामान्यक्रीडायां, छायाचित्रणं च प्रतिषिद्धं कर्तव्यं भविष्यति वा? सः अतिशयेन नम्रः अस्ति वा ?

अत्यन्तं हास्यकरं तदा आसीत् यदा श्वेतकेशः सुरक्षारक्षकं आहूतवान्। सुरक्षारक्षकः वस्तुतः बाई माओ इत्यस्य कृते उक्तवान्, तस्य व्यवहारं च अनुमोदितवान् यत् जापानीजनाः न प्रविष्टव्याः इति ।

अतः प्रश्नः अस्ति यत्, जापानीजनाः पुरातनग्रीष्मकालीनप्रासादं प्रविष्टुं न शक्नुवन्ति इति कः नियमः वा कानूनः वा निर्धारयति? पुरातनग्रीष्मकालीनभवने चित्रं ग्रहीतुं न शक्नोति? यदि वयम् एतत् तर्कं अनुसरामः तर्हि आङ्ग्लाः, अमेरिकनः, फ्रेंच, जर्मन, इटालियन, आस्ट्रिया, जापानी च जनाः बीजिंग-नगरं गत्वा फोटोग्राफं ग्रहीतुं न शक्नुवन्ति |. किन्तु ते सर्वे अष्टराष्ट्रसङ्घस्य भागाः सन्ति । अष्टराष्ट्रसहयोगिसेनासु रूसीजनाः सन्ति इति अहं प्रायः विस्मृतवान् यत् ते एव सर्वाधिकं दुष्टं सैन्यअनुशासनं धारयन्ति, जनानां कृते सर्वाधिकं हानिं कुर्वन्ति इति। प्रत्युत तस्मिन् समये जापानदेशस्य सैन्यानुशासनं सर्वोत्तमम् आसीत् ।

अनेके नेटिजनाः अवदन् यत् अयं श्वेतकेशः अन्तर्जाल-प्रसिद्धः लोहशिरः अनुकरणं कृत्वा यातायातस्य कृते मेलनं करोति, जानी-बुझकर कष्टं च अन्वेषयति इति । यदि भवन्तः न परीक्षन्ते तर्हि भवन्तः न ज्ञास्यन्ति यदि भवन्तः परीक्षन्ते तर्हि भवन्तः स्तब्धाः भविष्यन्ति। एतत् ज्ञायते यत् बाई माओ इत्यस्य अपि तिएटौ इव अपराधवृत्तान्तः अस्ति, यः एकदा कैसिनो उद्घाटितवान्, अवैधरूपेण निरुद्धः च आसीत् ।

नेटिजन्स् इत्यनेन वार्ता भग्नाः यत् एतत् ज्ञातं यत् बैमाओ अमेरिकादेशे गृहीतः अस्ति, अभियोजकेन धमकीनां, उत्पीडनस्य च शङ्कायाः ​​कारणेन अभियोगः कृतः इति न ज्ञायते यत् सः कथं पुनः देशं प्रति पलायितवान्। किमर्थं सः अकस्मात् पुरातनग्रीष्मकालीनभवने उन्मत्तः अभवत्?

अग्रे लोहशिरः मूत्रं भवति, पृष्ठे च श्वेतकेशः इति वक्तुं शक्यते । विगतकेषु वर्षेषु अन्तर्जाल-प्रसिद्धाः अत्यधिकाः सन्ति ये व्याघ्रचर्मं बैनररूपेण उपयुज्य, देशभक्तेः नामधेयेन यातायातस्य कटनीं कुर्वन्ति च तेषां व्यवहारः सर्वथा देशभक्तिः नास्ति, अपितु देशं लेपयति। देशभक्तेः नाम्ना ते देशस्य हानिं कुर्वन्ति। अनन्ततया ऑनलाइन गच्छन्तु, ते केवलं यातायातस्य कृते सन्ति, गडबडं कुर्वन्ति, परितः लुठन्ति, दुष्टस्य अभिनयं च कुर्वन्ति।

इदानीं अविवेकीरूपेण मूत्रं कुर्वन् लोहशिरः उत्पीडनस्य कारणेन कारागारं गतः, दशवर्षाधिकं कारावासस्य सम्मुखीभवति इति कथ्यते। फलतः अन्यः "श्वेतकेशः" प्रादुर्भूतः, सामान्यतया आगच्छन्तः जापानीपर्यटकानाम् छायाचित्रं ग्रहीतुं प्रतिबन्धं कर्तुम् इच्छति । वस्तुतः एते अज्ञानिनः, निर्लज्जाः, अनैतिकाः च दुष्टाः अधिकाधिकाः सन्ति। यातायातस्य फलानां कटनीं कर्तुं ते यत्किमपि कर्तुं शक्नुवन्ति तत् कुर्वन्ति एतस्याः अस्वस्थप्रवृत्तेः समाप्तिः कर्तव्या!