समाचारं

युन्नान वेक्सिन् "शहीदानां समाधिस्थानानां सम्मुखे वर्गनृत्यस्य" सुधारं करोति: प्रवेशद्वारे प्रबन्धनसूचना घोषिता भवति तथा च कर्मचारिणां निरीक्षणार्थं व्यवस्था भवति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव युन्नान्-प्रान्तस्य वेक्सिन्-मण्डले ताशी-रेड-सेना-शहीद-श्मशाने श्मशान-शिलानां सम्मुखे चौक-मध्ये नृत्यं कुर्वन्तः बहवः जनाः दृश्यन्ते इति भिडियो व्यापकं ध्यानं, उष्णचर्चा च आकर्षितवान् सम्प्रति स्थानीयक्षेत्रेण संरक्षितक्षेत्राणि नियन्त्रणक्षेत्राणि च पुनः विभाजितानि प्रचारितानि च सन्ति, तत्सहितं चेतावनीचिह्नानि स्थापितानि, मुख्यद्वारस्य प्रवेशद्वारे प्रकाशितप्रबन्धनसूचनायां स्पष्टतया निर्धारितानि सन्ति यत् "शहीदश्मशानस्य गम्भीरस्थानेषु चतुष्कोणनृत्यस्य, नृत्यगृहस्य च क्रियाकलापस्य अनुमतिः नास्ति।"

ताशी लाल सेना शहीद श्मशान के मुख्य द्वार।

"श्मशानः एकः मुक्तः स्थानः अस्ति, अतः तस्य प्रबन्धनं कठिनम् अस्ति वेक्सिन् काउण्टी इत्यस्मिन् रेड आर्मी शहीदानां श्मशानव्यवस्थापनकार्यालयेन पूर्वं मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् ते प्रतिदिनं नृत्यं कुर्वन्तः जनान् श्मशानात् निर्गन्तुं प्रेरयितुं प्रयतन्ते। किन्तु अल्पप्रभावेण।

वेक्सिन् काउण्टी इत्यस्मिन् सम्बन्धितविभागानाम् प्रभारी व्यक्तिः द पेपर इत्यस्मै अवदत् यत् स्थितिं ज्ञात्वा स्थानीयसर्वकारेण तस्य महत्त्वं दत्तं तथा च तत् सुनिश्चित्य श्मशानस्य संरक्षितक्षेत्राणां नियन्त्रणक्षेत्राणां च स्पष्टविभाजनार्थं रात्रौ एव सुधारकार्यं कृतम् कोरक्षेत्रस्य प्रभावीरूपेण रक्षणं कृतम् आसीत् । तस्मिन् एव काले जनानां वास्तविक-आवश्यकतानां, प्रासंगिक-कायदानानां च आधारेण नियन्त्रणक्षेत्राणां यथोचितरूपेण परिभाषणं कृतम्, तथा च अनेकाः दृष्टि-आकर्षक-सूचना-फलकाः सुधारिताः, योजिताः च "वयं मुक्तमनसा आलोचनां स्वीकृतवन्तः, काउण्टीपार्टीसमितेः, काउण्टीसर्वकारस्य च मुख्यनेतारः अपि सुधारणकार्यस्य मार्गदर्शनार्थं घटनास्थले आगतवन्तः।"

संरक्षितक्षेत्रेषु स्थापनार्थं प्रबन्धनसूचना

"श्मशानभूमिः आवासीयक्षेत्रैः परितः अस्ति। पूर्वं अपि एतादृशाः परिस्थितयः अभवन्। तथापि कोरक्षेत्रे एतादृशाः परिस्थितयः सामान्याः न सन्ति। एकदा आविष्कृत्य वयं समये एव अनुनयम् अदास्यामः intervened in the investigation, विडियोमध्ये सम्बद्धानां जनानां मध्ये एकः प्राप्तः अस्ति तथा च तस्याः कृते प्रासंगिकाः नियमाः विनियमाः च विस्तरेण व्याख्याताः। ततः सः व्यक्तिः स्वस्य त्रुटिं ज्ञातवान् इति स्पष्टं कृत्वा भविष्ये अत्र न नृत्यं कर्तुं प्रतिज्ञां कृतवान् ।

तस्मिन् एव काले शहीदश्मशानस्य मुख्यद्वारे एकं प्रदर्शनीमण्डलं स्थापितं यत् संरक्षितक्षेत्रस्य विशिष्टव्याप्तेः नियन्त्रणक्षेत्रस्य च स्पष्टतया घोषणां करोति यदा जनसमूहः एतेषु क्षेत्रेषु प्रविशति तदा ते उष्णस्मारकसन्देशान् द्रष्टुं शक्नुवन्ति। मानकीकरणस्य प्रबन्धनकार्यस्य च सुदृढीकरणार्थं श्मशानसंरक्षणक्षेत्रे वेष्टनं स्थापितं भविष्यति, तथा च स्मारकस्वीपं कर्तुं पूर्वं पञ्जीकरणस्य सूचना प्रबन्धनकार्यालये अवश्यं दातव्या, तत्र कर्मचारिणः मार्गदर्शनं करिष्यन्ति इति नियमः अस्ति तदतिरिक्तं श्मशानस्य क्रमं उत्तमरीत्या निर्वाहयितुम् मौसमपरिवर्तनस्य, ऋतुपरिवर्तनस्य, जनस्य कार्यविश्रामस्य च समयसूचनानुसारं निरीक्षणसमयं लचीलतया समायोजितुं विस्तारयितुं च शक्यते

वेक्सिन् काउण्टी सर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं युन्नान्, गुइझोउ, सिचुआन् इति त्रयाणां प्रान्तानां सङ्गमे, वुमेङ्गस्य उत्तरपादे, चिशुईनद्याः तटे च अयं काउण्टी "त्रयः" इति नाम्ना प्रसिद्धः अस्ति मुर्गा-कौन-प्रान्त"। १९३५ तमे वर्षे फेब्रुवरीमासे केन्द्रीयलालसेना लाङ्गमार्चस्य समये वेक्सिन्-मण्डलस्य ताशी-नगरे एकत्रितवती, प्रसिद्धं "ताशी-सम्मेलनं" च आयोजितवती, यत् उत्तर-युन्नान्-नगरस्य अस्य लघु-मण्डलस्य गौरवपूर्णं रक्तस्मृतिः अभवत्

ताशी लालसेनायाः शहीदश्मशानः "राष्ट्रीयमुख्यशहीदस्मारकभवनसंरक्षण-एककम्" अस्ति ।

ताशी रेड आर्मी शहीद श्मशान घाटः लॉन्गजिंग समुदायस्य पुरातनगलीनिवासिनः समूहे स्थितः अस्ति, यस्य क्षेत्रफलं ४६,७०० वर्गमीटर् अस्ति, एतत् ताशी-सिचुआन्-युन्नान्-योः रक्तरंजितयुद्धानां वीरबलिदानानां च स्मरणं करोति शहीदानां कृते निर्मितस्य केन्द्रीयलालसेनायाः दीर्घयात्रायाः समये गुइझोउ सीमाक्षेत्रस्य गुरिल्लास्तम्भः। मूलतः ताशी लालसेना शहीदस्मारकम् आसीत् अस्य आधारशिला १९७७ तमे वर्षे निर्मितवती ।१९८४ तमे वर्षे एतस्य विस्तारः ताशी लालसेना शहीदश्मशानरूपेण अभवत् युन्नान प्रान्ते । १९८८ तमे वर्षे प्रान्तीयसर्वकारेण "प्रान्तीयमुख्यशहीदानां स्मारकभवनसंरक्षण-एककम्" इति अनुमोदनं कृतम्, १९९६ तमे वर्षे नागरिककार्याणां मन्त्रालयेन "राष्ट्रीयदेशभक्ति-शिक्षा-आधारः" इति अनुमोदनं कृतम् राज्यपरिषदः "राष्ट्रीयमुख्यशहीदस्मारकभवनं" संरक्षण-एककरूपेण" ।

चेन् लेई, "८० तमस्य दशकस्य अनन्तरं पीढी" यः वेक्सिन् काउण्टी इत्यत्र प्रौढः अभवत्, सः द पेपर इत्यस्मै अवदत् यत् ताशी रेड आर्मी शहीदानां श्मशानभूमिः वृक्षैः युक्तः अस्ति तथा च अत्र सुन्दरं वातावरणं वर्तते यत् एतत् देशभक्तिं क्रान्तिकारी पारम्परिकशिक्षां च एकीकृत्य क्रियाकलापस्थलम् अस्ति। "यदा अहं युवा आसम् तदा श्मशानस्य पार्श्वे एकः पर्वतः आसीत्। एतत् काउण्टी-नगरस्य एकमात्रं उद्यानम् आसीत् । वयं चित्राणि गृहीत्वा अत्र क्रीडितवन्तः इति चेन् लेइ इत्यनेन स्मरणं कृतं यत् तस्य बाल्यकालस्य सर्वाणि छायाचित्राणि अत्रैव गृहीताः आसन् प्रदर्शनीभवने सम्पूर्णनगरस्य दृश्यं दृश्यते, तथा च स्थानीयजनाः अपि एतत् स्थानं मन्यन्ते यत् इदं प्रातः सायं च भ्रमणार्थं, फिटनेसस्य च उत्तमं स्थानम् अस्ति

चेन् लेई इत्यनेन द पेपर इत्यस्मै उक्तं यत् दशवर्षेभ्यः अधिकं पूर्वं श्मशानस्य मुख्यद्वारात् अदूरे एकः पुरातनः सिनेमागृहः आसीत् यतः दक्षिणमोर्चायां दीर्घदूरस्य बसस्थानकस्य स्थानान्तरणानन्तरं सर्वकारेण विशालस्य "ताशी रेड कल्चरल्" इत्यस्य योजना कृता प्लाजा" पुनर्निर्माणक्षेत्रस्य समीपस्थः। पुरातनः वीथिः अधुना रक्तवर्णीयपर्यटनस्थलेषु अन्यतमः अभवत्, अवकाशस्य, मनोरञ्जनस्य च स्थानं च अभवत् यदा यदा रात्रौ पतति तदा तदा अयं क्षेत्रः सजीवः भवति ।

प्रवेशद्वारप्रदर्शनमण्डलप्रबन्धनसूचने स्पष्टतया उक्तं यत् "शहीदश्मशानस्य गम्भीरस्थानेषु वर्गनृत्यस्य सामाजिकनृत्यस्य च क्रियाकलापस्य अनुमतिः नास्ति" इति

७ सितम्बर् दिनाङ्के प्रातःकाले चेन् लेइ इत्यनेन ताशी रेड आर्मी शहीदश्मशानस्य प्रवेशद्वारे स्थापितं प्रदर्शनफलकं दृष्टम् । प्रदर्शनीमण्डलं "ताशीलालसेनाशहीदश्मशानस्य प्रबन्धनविषये सूचना", "ताशीलालसेनाशहीदश्मशानस्य योजनायोजना" "उष्णस्मरणानि" इति शीर्षकेण त्रयः भागाः विभक्ताः सन्ति ज्ञातव्यं यत् प्रबन्धनसूचने स्पष्टतया निर्धारितं यत् "शहीदश्मशानस्य गम्भीरस्थानेषु चतुष्कोणनृत्यस्य, नृत्यगृहनृत्यस्य च क्रियाकलापाः न कर्तुं शक्यन्ते" इति

“जनमतस्य किण्वनस्य अनन्तरमेव सम्बन्धितविभागैः अस्मिन् विषये ध्यानं दत्तम् एतेन केवलं पूर्वश्मशानप्रबन्धनकार्यस्य लापरवाही, अभावाः च उजागरिताः पवित्रस्थाने पाठं पाठयति स्म अत्यन्तं गहनं जननिरीक्षणस्य महत्त्वं च प्रकाशयति। सम्प्रति प्रतिदिनं श्मशाने अनेकाः कर्मचारीः निरीक्षणं कुर्वन्ति।