समाचारं

के वेन्झे इत्यस्य कारागारे जीवनं उजागरितम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः ताइपे-नगरस्य पूर्वमेयरः च को वेनझे अद्यैव ताइपे-नगरस्य मेयरत्वेन कार्यकाले ताइपे-बीजिंग-काण्डे सम्बद्धः इति आरोपः आसीत् ताइपे-जिल्लान्यायालयेन निरुद्धः, निरोधकेन्द्रे स्थानान्तरितः च ।

स्ट्रेट्स् हेराल्ड्-पत्रिकायाः ​​अनुसारं के वेन्झे ५ दिनाङ्के सायंकाले चेक-इनं कृत्वा त्रिजनानां कक्षे निवासस्य व्यवस्था कृता । ताइपे-नगरस्य पूर्व-उप-नगराध्यक्षः ली योङ्गपिङ्ग् इत्यनेन उक्तं यत् एतादृशी उच्चस्थाने स्थितानां जनानां प्रथमस्थाने एकस्मिन् कक्षे एव न निवासः करणीयः इति सामान्यतया सर्वोत्तमम् इति उक्तिः अस्ति, यतः मनोवैज्ञानिकः अन्तरः अतीव विशालः अस्ति

ताइवानस्य मीडिया-समाचारस्य अनुसारं निरोधकेन्द्रे उष्णजलस्य आपूर्तिः प्रतिबन्धिता अस्ति इति कारणतः निरोधिताः सामान्यतया शीतलस्नानं कुर्वन्ति । के वेन्झे अस्मिन् वर्षे ६५ वर्षीयः अस्ति, प्रतिदिनं उष्णस्नानं कर्तुं योग्यः अस्ति । ताइपे निरोधकेन्द्रे उक्तं यत् प्रतिदिनं सायं ३ वादने एकः हस्तकर्मी के वेन्झे इत्यस्य छात्रावासं प्रति २ बाल्टीं उष्णजलं (गृहेषु उपयोगाय बाल्टीः) वितरति सः स्वयमेव तस्य उपयोगं कर्तुं शक्नोति अथवा अन्यैः कक्षसहचारिभिः सह साझां कर्तुं शक्नोति न बाधां करिष्यति।

ताइपे निरोधकेन्द्रेण प्रकाशितस्य प्रासंगिकसूचनानुसारं के वेन्झे इत्यस्य ५ दिनाङ्के रात्रिभोजने चत्वारि व्यञ्जनानि आसन्, यथा : ब्रेज्ड् पोर्क ट्रॉटर्, ब्रेज्ड् मत्स्यगोलकाः, ऋतुकाले शाकाः, लघुमत्स्यमिसो सूपः च ६ दिनाङ्के त्रीणि भोजनानि अपि उजागरितानि आसन्, प्रातःभोजनं दुग्धचायेन सह रजतरोल्स्, मध्याह्नभोजनं कृष्णमरिचस्य शूकरमांसम्, तले मत्स्यं, केल्प् अङ्कुराः, अण्डबिन्दुसूपः च आसीत्, रात्रिभोजनं च ब्रेज्ड् गोमांसम्, हरितप्याजेन सह भृष्टं बेकनम्, ऋतुगतम् आसीत् शाकं, अजवाइनस्य मांसपुटस्य सूपं च।

समाचारानुसारं के वेन्झे इत्यस्य त्रयः रक्षावकीलाः झेङ्ग शेन्युआन्, जिओ यिहोङ्ग्, लु झेङ्गी च ५ दिनाङ्के के वेन्झे इत्यस्य दर्शनार्थं ताइपे निरोधकेन्द्रं गतवन्तः इति अपेक्षा अस्ति यत् तेषां त्रयाणां अनन्तरं स्वस्वानुसारं एकत्र प्रकरणस्य चर्चा भवति श्रमविभागः, ते आगामिसोमवासरे आगामिमङ्गलवासरे वा के वेन्झे इत्यस्य कृते विरोधं दातुं शक्नुवन्ति।