समाचारं

ऊर्जायाः यौवनस्य च द्विगुणः "नवः" दौर्गन्धः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : ऊर्जायाः यौवनस्य च कृते द्विगुणः "नवीनः" दौर्गन्धः
श्रमिकाः दैनिक-चीन उद्योगसंजालस्य संवाददाता वाङ्ग डोङ्गमेई
९ तमे ५ तमे च दिनाङ्के १३ तमे चीन (लैङ्गफाङ्ग) अन्तर्राष्ट्रीयपाइपलाइन एक्स्पो इत्यस्मिन् पाइपलाइन ब्यूरो डिजाइन इन्स्टिट्यूट् इत्यस्य प्रदर्शनक्षेत्रे एईएम इलेक्ट्रोलाइजर हाइड्रोजन उत्पादनस्य आदर्शरूपं, ठोस अवस्था हाइड्रोजन भण्डारण उपकरणं, तरल हाइड्रोजन उत्पादन उपकरणं च विकसितम् by the new energy division of the pipeline bureau design institute इति त्रयः हाइड्रोजनवाष्पीकरणयन्त्राणि स्थगयित्वा द्रष्टुं आकर्षितवन्तः ।
पाइपलाइनडिजाइन इन्स्टिट्यूट् इत्यस्य नवीन ऊर्जाव्यापारविभागस्य स्थापना वर्षत्रयात् अस्ति। अस्मिन् दले २३ जनाः सन्ति, येषां औसत आयुः ३५ वर्षाणि अस्ति, ९२% जनाः स्नातकोत्तरपदवीं वा धारयन्ति, "चिन्तनस्य साहसं कुर्वन्तु, युद्धं कर्तुं साहसं कुर्वन्तु, नवीनतां कर्तुं साहसं कुर्वन्तु" इति भावनायाः सह ते बाधाः अतिक्रान्तवन्तः नवीन ऊर्जाप्रौद्योगिक्याः क्षेत्रे निरन्तरं सफलतां कृतवान्, मम देशस्य ऊर्जा-उद्योगस्य च प्रचारं कृतवान्, हरित-कम-कार्बन-विकासस्य प्रति परिवर्तनं च विकासं च कृतवान् |
चिन्तयितुं साहसं कुरुत : हृदयं यावत् विशालं, मञ्चः यावत् विशालः अस्ति
"यदा प्रथमवारं विभागस्य स्थापना अभवत् तदा वयं दीर्घकालं यावत् सम्मेलनकक्षं गृहीतवन्तः। कार्यात् अवतरितस्य अनन्तरं सर्वे एकत्र उपविष्टाः भविष्यस्य विकासस्य दिशायाः विषये चर्चां कृतवन्तः। चर्चा कतिपयानि घण्टानि यावत् अभवत्। यद्यपि 0 तः गन्तुं सर्वाधिकं कठिनम् आसीत् to 1, we always believed that everything will be possible. ." तस्य अनुभवस्य पश्चात् पश्यन् नूतन ऊर्जाव्यापार-एककस्य प्रबन्धकः झाओ लिकियनः भावपूर्णः आसीत् ।
वर्षत्रयपूर्वं पाइपलाइन-डिजाइन-संस्थायाः व्यापार-परिवर्तनस्य प्रवर्धनाय ऐतिहासिक-प्रवृत्तिः अनुसृत्य नूतन-ऊर्जा-विभागस्य स्थापना कृता, "हरित-कम-कार्बन-"-विकास-रणनीत्याः अग्रणीः भवितुम् प्रयत्नः कृतः
विभागः स्थापितः, तस्य विकासः कुत्र भविष्यति ? कथं विकासः करणीयः ? दलस्य पुरतः प्रश्नानां श्रृङ्खला अस्ति। ते "चिन्तनस्य साहसं" इति भावनां अग्रे सारयन्ति स्म, दलस्य सदस्याः अग्रणीः अभवन्, सर्वे सदस्याः च नूतन ऊर्जाविकासयोजनायाः निर्माणे भागं गृहीतवन्तः मसौदे संशोधनं कृत्वा अन्ततः अग्रे दिशां स्पष्टीकृत्य प्रमुखरणनीतयः निर्मितवन्तः। शाखासचिवः युआन् फेङ्गः अवदत् यत् एषः एव अनुभवः तस्य गभीरं बोधं कृतवान् यत् "त्रि-साहसः" भावना अस्य दलस्य "आत्मा" अस्ति, भविष्यस्य विकासाय असीमितसंभावनाः सृजति।
सर्वेषां विचारविमर्शेण सह नूतन ऊर्जाविभागस्य हरितविकासमार्गः क्रमेण आकारं गृहीतवान्: प्रारम्भे मूलप्रक्रियासंकुलयोः उपकरणसंशोधनविकासयोः च केन्द्रीकृत्य विकासदिशा स्पष्टीकृता अस्ति यत् प्रमुखविश्वविद्यालयैः संस्थाभिः सह मिलित्वा नूतनानां ऊर्जाप्रतिभानां व्यापकरूपेण परिचयः कृतः उद्योगस्य अत्याधुनिकप्रौद्योगिकीनां पूरकत्वेन, विपण्यसूचनाः संग्रहीतुं, परियोजनानां प्राप्त्यर्थं सर्वोत्तमं कृत्वा, अन्ततः परियोजनानां परिष्कारं कुर्वन् नूतन ऊर्जाव्यापारं पदे पदे बृहत्तरं सशक्तं च कृत्वा, स्वस्य युद्धशक्तिं विस्तारयितुं;
निरन्तरप्रयत्नेन तेषां स्वप्नाः आरम्भे यथार्थरूपेण परिणताः । अद्यतनस्य नवीन ऊर्जाविभागेन 100 तः अधिकाः नवीनाः ऊर्जा परियोजनाः कृताः, येषु देशस्य अधिकांशप्रान्ताः, नगराणि, क्षेत्राणि च समाविष्टानि सन्ति, अन्तर्राष्ट्रीयहाइड्रोजन ऊर्जामञ्चानां आतिथ्यं कृतम्, तथा च राष्ट्रियनवीनऊर्जामञ्चेषु मुख्यभाषणं कृतम् ब्राण्डजागरूकता उद्योगप्रभावश्च तीव्रगत्या वर्धितः अस्ति . , विपण्यविन्यासः निरन्तरं विस्तारं प्राप्नोति, नूतन ऊर्जाव्यापारराजस्वं तीव्रवृद्धिप्रवृत्तिं दर्शयति, तथा च कम्पनी प्रबलविकासस्य द्रुतमार्गे अग्रे गच्छति।
युद्धं कर्तुं साहसं कुरुत : मार्गः कुत्र इति पृच्छितुं साहसं कुरुत ? मार्गः भवतः चरणयोः अस्ति
एकस्मिन् समये वैज्ञानिकसंशोधनं परियोजना च करणं अस्य युवादलस्य सामान्यं कार्यम् अस्ति। मार्गे ते "युद्धस्य साहसं" कर्तुं स्वस्य उच्चमनोबलस्य अवलम्ब्य वर्धिताः विकसिताः च अभवन् ।
२०२१ तमे वर्षे नूतनऊर्जाविभागेन चीनहुआनेङ्ग् इत्यनेन सह सम्पर्कः स्थापितः । अनेकभ्रमणस्य प्रचारस्य च अनन्तरं ते कोयला-आधारित-विद्युत्संस्थानानां कृते तस्य कोटि-टन-भारस्य ccus-परियोजनायाः व्यवहार्यता-अध्ययनस्य, प्रारम्भिक-निर्माण-परियोजनायाः च अनुबन्धं कृतवन्तः अस्मिन् समये चीनदेशे एव ccus इत्यस्य उद्भवः अभवत्, अद्यापि बहवः प्रौद्योगिकीः अन्वेषणपदे एव सन्ति ।
"अस्माभिः प्रथमं युद्धं सम्यक् युद्धं कर्तव्यम्।" , तथा पुनः पुनः गणनानां अनुकरणम् अन्ते ग्राहकं सन्तुष्टं कृत्वा एकः डिजाइनः आगतः।
२०२३ तमस्य वर्षस्य दिसम्बरमासे हुआनेङ्ग-लोङ्गडोङ्ग-आधारस्य २,००,००० टन/वर्षस्य कार्बनडाय-आक्साइड्-पाइपलाइन-संचरणस्य, भू-इञ्जेक्शनस्य च ईपी-परियोजनायाः बोलीं आरब्धा झाङ्ग निङ्ग् इत्यनेन अस्य बोली परियोजनायाः स्वस्य बालकस्य रूपेण व्यवहारः कृतः, सः कार्यालयं स्वस्य "गृहम्" इति व्यवहरति स्म, अन्ततः प्रायः एकमासस्य परिश्रमस्य अनन्तरं सः कार्यालये एव निवसति स्म, भोजनं च करोति स्म परियोजनायाः बोलीं जित्वा।
नवीनतां कर्तुं साहसं कुर्वन्तु : नवीनतायाः चालिताः प्रौद्योगिकी उच्चभूमिं जब्धयन्तु
प्रौद्योगिक्यां उद्योगस्य अग्रणीस्थानं निर्वाहयितुं प्रौद्योगिक्या सह विपण्यं चालयितुं च पाइपलाइनडिजाइनसंस्थायाः नूतन ऊर्जाव्यापारस्य विकासविचाराः सन्ति।
"मुख्य-कोर-प्रौद्योगिकीनां अधिग्रहणं, क्रयणं, याचनां वा कर्तुं न शक्यते। केवलं अनुसन्धान-विकासाय निरन्तर-नवीनीकरणाय च स्वं समर्प्य एव वयं स्वकीयं 'हत्याराः ट्रम्पकार्ड्' निर्मातुं शक्नुमः, भविष्ये स्पर्धायां च अग्रणीस्थानं निर्वाहयितुं शक्नुमः .नव ऊर्जाविभागस्य सर्वेषां सदस्यानां सहमतिः।
प्रौद्योगिकी नेतृत्वं निर्वाहयितुम् ते हाइड्रोजन ऊर्जा, ccus, पवनशक्तिः, प्रकाशविद्युत्, वितरित, भूतापी, ऊर्जा भण्डारणं इत्यादिषु क्षेत्रेषु "मित्रवृत्तस्य" सक्रियरूपेण विस्तारं कुर्वन्ति, तथा च नूतन ऊर्जा उद्योगस्य उद्योगशृङ्खला प्रौद्योगिकीवृत्तं उद्घाटयन्ति ते वैश्विकं गन्तुं आग्रहं कुर्वन्ति तथा च विश्वविद्यालयानाम् बुद्धिमत्तायाः परिचयं कर्तुं तकनीकीसमस्यानां समाधानार्थं च दशाधिकविश्वविद्यालयैः सह तकनीकीविनिमयतन्त्रं स्थापितवन्तः, यत्र सिन्हुआविश्वविद्यालयः, क्षियान् जियाओटोङ्गविश्वविद्यालयः, ज़ियामेन्विश्वविद्यालयः च सन्ति तेषां कृते नूतन ऊर्जा-उद्योग-शृङ्खलायाः सर्वेषु पक्षेषु लाभप्रद-उद्यमान् वैज्ञानिक-अनुसन्धान-संस्थानश्च एकीकृत्य औद्योगिक-नवीनीकरण-सङ्घस्य निर्माणं कृतम्, चीन-नगरीय-गैस-हाइड्रोजन-ऊर्जा-विकास-नवाचार-गठबन्धने सम्मिलिताः, मम देशस्य नवीनस्य एकीकृत-विकासस्य प्रवर्धनार्थं च उद्योग-सहकारिभिः सह कार्यं कृतम् | ऊर्जा उद्योग।
"इदं लम्बितुं एतावत् नीरसं, जीवनस्य अपव्ययः एव।" प्रतिदिनं अध्ययनं कुर्वन्।" एतत् अपि लक्ष्यं जातम्। समग्रस्य दलस्य आदतयः। प्रकाशविद्युत्व्यापारस्य प्रभारी मियाओ जिन्निउ अद्यापि गृहे अपि विविधानि तकनीकीसामग्रीणि पठितुं आग्रहं करोति एषा आदतिः अपि तस्य परिवाराय "संक्रमिता" अभवत् तस्य पुत्री स्वपितुः उदाहरणम् अनुसृत्य स्वतन्त्रपठनस्य सद्भावं विकसितवती अध्ययनम्‌।
निरन्तरशिक्षणस्य वृद्धेः च अनन्तरं ते अधिकं समर्थाः परिपक्वाः च अभवन् ते प्रथमं हाइड्रोजनपाइपलाइनपरिवहनमानकं, प्रथमं हाइड्रोजनडोपिंगपरीक्षणमञ्चं, दीर्घदूरपाइपलाइनानां कृते प्रथमं "शून्यकार्बनस्थानकं" प्रथमं कोटिटनं स्थापितवन्तः अङ्गार-आधारित-विद्युत्-संस्थानानां कृते सीसीएस-प्रकल्पः... एकस्य पश्चात् अन्यस्य परियोजनायाः सफलताः अभवन्, “प्रथमानि” च क्रमेण आगतानि ।
अद्यत्वे तेषां मध्यम-निम्न-दाब-शुद्ध-हाइड्रोजन-पाइपलाइन-परिवहन-निर्माण-प्रौद्योगिकी इत्यादीनां तकनीकी-उपार्जनानां श्रृङ्खला प्राप्ता, एईएम-हाइड्रोजन-उत्पादन-विद्युत्-विपाकः, तरल-हाइड्रोजन-वाष्पीकरण-इत्यादीनां प्रौद्योगिकी-उत्पादानाम् विकासः, ३ समूह-मानकाः, २० निगम-मानकाः, बहुविधाः च सन्ति राष्ट्रीय आविष्कार पेटन्ट तथा स्वामित्व प्रौद्योगिकी। तेषां उत्तरदायित्वं २ राष्ट्रियमुख्यपरियोजनानां, ६ प्रान्तीयमन्त्रिस्तरीयपरियोजनानां, नूतन ऊर्जाक्षेत्रे १० अधिकानां ब्यूरोस्तरीयपरियोजनानां च भवति
चिन्तयितुं साहसं कुर्वन्तु, युद्धं कर्तुं साहसं कुर्वन्तु, नवीनतां कर्तुं च साहसं कुर्वन्तु, येन पाइपलाइन-डिजाइन-संस्थायाः नूतन-ऊर्जा-अग्रणी-दलः स्वविचारं एकीकृत्य एकरूपेण एकीकृत्य, हाइड्रोजन-ऊर्जा, सीसीयूएस, पवनशक्ति-क्षेत्रेषु नूतनानि सफलतानि निरन्तरं कर्तुं शक्नोति | , प्रकाशविद्युत्, इत्यादीनि, तथा च नूतने पटले अग्रणीस्थानं निर्वाहयन्तु मम देशस्य "डबलकार्बन" लक्ष्ये बुद्धिः, बलं च योगदानं कुर्वन्तु।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया