समाचारं

hongmeng cockpit/qiankun ads 3.0 smart driving new dreamer इत्यस्य प्रारम्भः १९ सितम्बर् दिनाङ्के भविष्यति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वयं आधिकारिक-लाण्डु-आटोमोबाइल-संस्थायाः ज्ञातवन्तः यत् नूतनं लण्डु-ड्रीमर-इत्येतत् आधिकारिकतया १९ सितम्बर्-दिनाङ्के प्रक्षेपणं भविष्यति | नवीनं ड्रीमरं सप्तसीटयुक्तं मध्यमं बृहत् च एमपीवी अस्ति यत् हुवावे इत्यस्य किआन्कुन् एडीएस ३.० इंटेलिजेण्ट् ड्राइविंग् सिस्टम्, होङ्गमेङ्ग् काकपिट् इत्यनेन सुसज्जितम् अपि प्रथमं एमपीवी मॉडलम् अस्ति । तेषु हुवावे इत्यस्य किआन्कुन् एडीएस ३.० बुद्धिमान् वाहनचालनप्रणाली अन्ततः अन्तः बृहत् मॉडले उन्नतीकरणं कृतम् अस्ति, यत् १९२-रेखा-लिडारेण सुसज्जितम् अस्ति, यत् पार्किङ्गस्थानात् पार्किङ्गस्थानपर्यन्तं बुद्धिमान् वाहनचालनं साकारं कर्तुं शक्नोति सम्प्रति नूतनस्य ड्रीमरस्य पूर्वविक्रयः आरब्धः अस्ति, यस्य पूर्वविक्रयमूल्यं ३४९,९०० युआन् तः ४८९,९०० युआन् पर्यन्तं भवति, चत्वारि मॉडल्-प्रक्षेपणं भविष्यति

रूपस्य दृष्ट्या नूतनः लान्टु ड्रीमर अद्यापि लान्टु "कुन्पेङ्ग स्प्रेड्स विङ्ग्स्" इति परिवारस्य डिजाइनभाषां निरन्तरं करोति, तथा च युफेङ्ग् विस्तृतशरीरस्य डिजाइन अवधारणाम् अङ्गीकुर्वति, समग्रः आकारः च अतीव आकर्षकः अस्ति अग्रमुखे नूतनः सीधाः झरनाजालः ३४ पट्टिकानां सममितं डिजाइनं स्वीकुर्वति, यत् चीनस्य ३४ प्रान्तीयस्तरीयप्रशासनिकक्षेत्राणां समन्वयस्य प्रतीकं भवति, एतत् थ्रू-टाइप् हेडलाइट्स् इत्यनेन सह युग्मितं भवति, विलासितायाः प्रबलं भावः निर्मातुं च अस्य प्रकाशमानस्य अग्रभागस्य लोगो इत्यस्य युग्मम् अस्ति .इन्द्रियं प्रत्यभिज्ञा च । तस्मिन् एव काले कारस्य त्रयः नूतनाः शरीररङ्गाः अपि योजिताः सन्ति : huiyue green, xuanye gold, chenxing grey च ।

नूतनकारस्य पार्श्वे बहूनां ऋजुरेखाभिः डिजाइनं कृतम् अस्ति, अपि च विवरणेषु क्रोम-ट्रिम्-पट्टिकाभिः अलङ्कृतम् अस्ति । कारस्य पृष्ठभागे नूतनं लान्टु ड्रीमरं पुनः परिकल्पितेन स्फटिक-चकाचौंधं जनयति टेललाइट् सेट् इत्यनेन सुसज्जितम् अस्ति, यत् प्रकाशमानेन पृष्ठभागस्य लोगो इत्यनेन सह संयुक्तम् अस्ति, यत् रात्रौ प्रकाशितस्य समये अत्यन्तं ज्ञातुं शक्यते शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ५३१५/१९८०/१८२० मि.मी., चक्रस्य आधारः ३२०० मि.मी.

नवीनस्य लान्टु ड्रीमरस्य आन्तरिकभागः अपि तुल्यकालिकरूपेण सरलं डिजाइनशैलीं निरन्तरं कुर्वन् अस्ति, तथा च मेघधूसरस्य, काष्ठखुर्मास्य च द्वौ नूतनौ आन्तरिकवर्णौ उपलभ्यते, एतत् मृदुनकलीसाबरछतेन सह संयोजितं तथा च कारमध्ये बहूनां मृदुसामग्रीणां सह संयोजितम् अस्ति a अतीव उच्चगुणवत्तायुक्तं केबिनवातावरणं। तस्मिन् एव काले नूतनकारे यात्रिकाणां चालकस्य च कृते निलम्बितकेन्द्रीयनियन्त्रणं, द्वयात्मकं १५.४-इञ्च्-संयुक्तपर्दे अपि अस्ति the screen resolution also reaches 2.5k, it also supports intelligent 4-zone voice interaction and mobile screen projection , एआइ सहायक इत्यादीनि कार्याणि।

तदतिरिक्तं नूतनं lantu dreamer शून्यगुरुत्वाकर्षणस्य प्रथमश्रेणीयाः आसनानां पङ्क्तिद्वयेन सुसज्जितम् अस्ति, एकस्पर्शशून्यगुरुत्वाकर्षणमोडस्य समर्थनं कुर्वन्, अस्मिन् पादविश्रामसमायोजनं, आसनतापनं, वायुप्रवाहः, मालिशकार्यं च अस्ति 6-इञ्च् स्मार्ट आर्मरेस्ट् स्क्रीन सह कारस्य अन्तः संगीतं, आसनानि, वातानुकूलनयंत्रं, रेफ्रिजरेटरम् इत्यादीनि नियन्त्रयितुं शक्नोति। ज्ञातव्यं यत् नूतनं कारं पृष्ठपङ्क्तौ १७.३ इञ्च् 3k मनोरञ्जनपर्दे अपि सुसज्जितम् अस्ति, तथा च आसनानां बहिः गुप्तं लघुमेजं, वायरलेस् फास्ट चार्जिंग पैनल लाइट् च अपि न गम्यते the three rows of आसनानि विद्युत् समायोजनं आसनसमायोजनं च कुर्सीतापनकार्यं समर्थयन्ति।

(फोटो/पाठः झाङ्ग जिन्शुओ द्वारा)