समाचारं

पेट्रोचाइना इत्यस्य प्रथमं एकीकृतं ऑप्टिकल्, भण्डारणं, चार्जिंग् च सुपरचार्जिंग-स्थानकं गुआङ्गडोङ्ग-नगरे कार्यं प्रारब्धम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वयं पेट्रोचाइना-अधिकारिभ्यः ज्ञातवन्तः यत् पेट्रोचाइना-संस्थायाः एकीकृतं ऑप्टिकल्-भण्डारणं चार्जिंग-सुपरचार्जिंग-स्थानकं च अधिकतमं ६०० किलोवाट्-शक्तियुक्तं शेन्झेन्-नगरे आधिकारिकतया उपयोगे स्थापितं, यत् “प्रति सेकण्डं एककिलोमीटर्” इत्यस्य सुपरचार्जिंग-अनुभवं प्रदाति, “एककपं कॉफी, पूर्णतया आभारितः” इति । पेट्रोचाइना इत्यनेन उक्तं यत् पेट्रोचाइना इत्यस्य कृते फ्यूटियनस्य ओवरचार्जिंग् नेटवर्क् इत्यस्य निर्माणार्थं एतत् प्रमुखं सोपानम् अस्ति, तथा च शेन्झेन् इत्यस्य विश्वस्तरीयं "ओवरचार्जिंग सिटी" इत्यस्य निर्माणे सहायतार्थम् अपि एतत् महत्त्वपूर्णं उपायम् अस्ति

कुन्लुन् ग्रिड् फुटियन परिवहन हबस्य एकीकृतं ऑप्टिकल स्टोरेज तथा चार्जिंग सुपरचार्जिंग स्टेशन जिन्शुन् रोड्, फुटियन डिस्ट्रिक्ट, शेन्झेन् इत्यत्र स्थितम् अस्ति चार्जिंग स्थलस्य क्षेत्रफलं प्रायः १,००० वर्गमीटर् अस्ति, यत्र कुलम् २० पार्किङ्गस्थानानि सन्ति । स्टेशनं व्यापकरूपेण उपकरणनिर्गमक्षमतानां प्रौद्योगिकीपुनरावृत्तिः, विद्युत् ऊर्जापरस्परक्रिया, हरितप्रकाशविद्युत्विद्युत्जननम् इत्यादीनां माङ्गप्रवृत्तीनां विषये विचारं करोति, तथा च शिखरमुण्डनं, उपत्यकापूरणं, ऊर्जां प्राप्तुं चार्जिंगप्रणालीभिः, ऊर्जाभण्डारणप्रणालीभिः, प्रकाशविद्युत्विद्युत्जननप्रणालीभिः च सुसज्जितम् अस्ति संरक्षणं, उत्सर्जननिवृत्तिः च।

फ्यूटियन परिवहनकेन्द्रस्य एकीकृतस्य ऑप्टिकल् भण्डारणस्य सेवाघण्टाः चार्जिंग् सुपरचार्जिंग् स्टेशनं च २४ घण्टाः उद्घाटिताः सन्ति परीक्षणसञ्चालनस्य समये सेवाशुल्के "५०% छूटः" भवति गतवर्षस्य सितम्बरमासे पेट्रोचाइना इत्यनेन पुटियन न्यू एनर्जी कम्पनी लिमिटेड् इत्यस्य सफलतापूर्वकं अधिग्रहणं कृत्वा पेट्रोचाइना कुन्लुन् ग्रिड् पावर टेक्नोलॉजी कम्पनी लिमिटेड् (संक्षेपेण कुन्लुन् ग्रिड् पावरः) इत्यस्य पुनर्गठनं कृत्वा स्थापना कृता, नवीन ऊर्जाव्यापारस्य विकासं सशक्ततया प्रवर्धितम्, तथा च... build an integrated new energy "charging and replacement + "औद्योगिकशृङ्खला तथा "जनाः, वाहनानि, जीवनं च" पारिस्थितिकीतन्त्रं च नगरस्य हरितरूपान्तरणं नूतनं गतिं प्रविष्टवती अस्ति।

(फोटो/झांग जिनशुओ, टेक्स्टनेट न्यूज एजेन्सी)