समाचारं

एप्पल् इत्यस्य आधिकारिकजालस्थले शरदऋतुप्रक्षेपणपर्यन्तं गणना भवति: iphone 16 श्रृङ्खला, airpods 4 आगच्छन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् १० सितम्बर् (मङ्गलवासरे) बीजिंगसमये प्रातः १ वादने एप्पल् शरदऋतुसम्मेलनं करिष्यति, यत् अस्मिन् शरदऋतौ उपभोक्तृविद्युत्सामग्रीविपण्यस्य प्रथमः प्रमुखः कार्यक्रमः अस्ति।

सम्प्रति, २.एप्पल् चीनस्य आधिकारिकजालस्थले अस्य सम्मेलनस्य उल्टागणना आरब्धा, सम्मेलनं पञ्चाङ्गे योजयितुं शक्यते इति अपि सूचयति।

एतत् अवगम्यते यत् एप्पल् शरदऋतुसम्मेलने iphone 16 श्रृङ्खला, नूतनपीढी apple watch, airpods 4 इत्यादीनां नूतनानां उत्पादानाम् एकां संख्यां विमोचयिष्यति।

सम्मेलनस्य मुख्यविषयत्वेन iphone 16 श्रृङ्खला अद्यापि चत्वारि संस्करणं आनयिष्यति, यत्र iphone 16 मानकसंस्करणं, iphone 16 plus, अधिकशक्तिशालिनः iphone 16 pro, iphone 16 pro max च सन्ति

वार्तातः न्याय्यं चेत् अस्मिन् वर्षे एप्पल्-संस्थायाः उन्नयनस्य केन्द्रबिन्दुः अद्यापि प्रो-श्रृङ्खला एव अस्ति ।iphone 16 pro तथा iphone 16 pro max स्क्रीन् क्रमशः 6.1 इञ्च् 6.7 इञ्च् तः 6.3 इञ्च् 6.9 इञ्च् यावत् उन्नयनं भविष्यति, अल्ट्रा-वाइड् एङ्गल् 12 मिलियन पिक्सेलतः 48 मिलियन पिक्सेल यावत् वर्धितः भविष्यति।

तदतिरिक्तं iphone 16 pro इत्यस्य विस्तृतकोणलेन्सः अपि 5x ऑप्टिकल् जूम् इत्यत्र उन्नयनं भविष्यति, यत् iphone 16 pro max इत्यस्य अनुरूपम् अस्ति ।

इदं कथ्यते यत् iphone 16 pro श्रृङ्खलायां पार्श्वे नूतनं capacitive बटनं योजयितुं शक्यते, यत् slr इत्यस्य शटर बटनस्य सदृशं कार्यं करोति - फोकस कर्तुं हल्केन दबावन्तु तथा च चित्रं ग्रहीतुं कठिनतया दबावन्तु।

कार्यप्रदर्शनस्य दृष्ट्या २.iphone 16 तथा iphone 16 plus इत्यत्र नूतनेन a18 चिपेन सुसज्जितं भविष्यति, तथा च रनिंग् मेमोरी 6gb तः 8gb यावत् वर्धिता भविष्यति iphone 16 pro श्रृङ्खलायां a18 pro इत्यनेन सुदृढं प्रदर्शनं भविष्यति।

airpods 4 इत्यस्य विषये तु एतत् कथ्यते यत् द्वौ संस्करणौ भविष्यतः, विक्रयणार्थं airpods इत्यस्य २/३ भागं प्रतिस्थापयिष्यन्ति इति ।

इत्यस्मिन्‌,airpods 4 इत्यस्य मानकसंस्करणं airpods 2 इत्यस्य स्थाने भवति तथा च वायरलेस् चार्जिंग् इत्यस्य समर्थनं न करोति तथा च निष्क्रियं शोर न्यूनीकरणस्य उपयोगं करोति।

airpods 4 इत्यस्य द्वयोः संस्करणयोः स्थानिकश्रव्यस्य समर्थनं भवति तथा च usb-c अन्तरफलकस्य उपयोगः अपेक्षितः अस्ति ।