समाचारं

हुवावे मेट

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआई टेक्नोलॉजी इत्यनेन ८ सितम्बर् दिनाङ्के ज्ञापितं यत् हुवावे मेट् एक्सटी एक्सट्रैऑर्डिनरी मास्टर इत्यनेन हुवावे मॉल, हुवावे स्टोर इत्यादिषु पूर्वादेशः उद्घाटितः, तस्य यन्त्रस्य आधिकारिकरूपेण २० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति।

मीडिया-समाचारस्य अनुसारं huawei mate xt extraordinary master इति संस्थायाः विक्रय-स्रोतः अवदत् यत् -"शेन्झेन्-नगरस्य केषुचित् भण्डारेषु आदर्शरूपाः आगताः, आगमनस्य संख्या च भण्डारस्य आधारेण भिन्ना भवति। केचन भण्डाराः अपि केवलं २ तः ३ यूनिट्-पर्यन्तं आदेशं ददति।"

परन्तु यावत् उत्पादस्य आधिकारिकरूपेण प्रक्षेपणं न भवति तावत् आदर्शरूपं प्रदर्शयितुं न शक्यते ।

विक्रेता अवदत् यत् सम्प्रति तेषां भण्डारः केवलं आरक्षणं कर्तुं रुचिं लभते, औपचारिकरूपेण आरक्षणं न कृत्वा उत्पादस्य आधिकारिकरूपेण प्रारम्भस्य अनन्तरं भण्डारः उपभोक्तृभ्यः पञ्जीकरणक्रमेण मालम् आदाय सूचयिष्यति।

huawei प्रबन्धनिदेशकः yu chengdong पूर्वं उक्तवान्,(huawei mate xt extraordinary master) इति युग-निर्माण-उत्पादः अस्ति यत् अन्ये चिन्तितवन्तः परन्तु प्राप्तुं न शक्तवन्तः, ततः परं वयं विज्ञान-कथा-कथां वास्तविकतां परिणमयितवन्तः, अतः अत्रैव तिष्ठन्तु |.

अवगम्यते यत् huawei mate xt extraordinary master "z"-आकारस्य तन्तुयोजनां स्वीकुर्वति, अर्थात् आन्तरिकं तन्तुं + बाह्य तन्तुं + द्विगुणं काजसंरचनाम् अङ्गीकुर्वति

समाचारानुसारं अयं फ़ोनः विश्वस्य प्रथमः द्वय-कपाटयुक्तः आन्तरिकः बाह्यः च त्रि-तन्तुः पटलः अस्ति आन्तरिक-पर्दे आकारः प्रायः १० इञ्च् अस्ति, तस्य तान्त्रिकक्षमता मूल्यनिर्धारणं च नूतनं उच्चतमं स्तरं प्राप्तवान्

ज्ञातव्यं यत् एप्पल्-संस्थायाः शरदऋतु-नव-उत्पाद-प्रक्षेपण-सम्मेलनं सितम्बर्-मासस्य १० दिनाङ्के, बीजिंग-समये प्रातः १:०० वादने भविष्यति, यत् huawei mate xt extraordinary master-प्रक्षेपण-सम्मेलनस्य स एव दिनम् अस्ति

बाजारसंशोधनसंस्थायाः techinsights इत्यस्य अनुसारंहुवावे एप्पल् इत्यस्य अनुसरणं कृत्वा त्रिगुणं मोबाईलफोनं प्रक्षेपणं करोति अयं रणनीतिकः निर्णयः सावधानीपूर्वकं विचारं तीक्ष्णं अन्वेषणं च दर्शयति ।

techinsights इत्यस्य मतं यत् यदि द्वयोः मध्ये विमोचनान्तरं दीर्घं भवति तर्हि तस्य कारणेन उपभोक्तृणां बहूनां संख्यायां iphone 16 श्रृङ्खलां चयनं कर्तुं शक्यते, तस्मात् तेषां huawei इत्यस्य त्रिगुणं विचारयितुं सम्भावना न्यूनीभवति।