समाचारं

विक्रयः दुर्बलः अस्ति! मर्सिडीज-बेन्ज् ईक्यूएस सेडान् चरणबद्धरूपेण समाप्तं भविष्यति तथा च एस-वर्गस्य शुद्धविद्युत्सेडान् नूतनपीढी विकसितुं योजना अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचारः ८ सितम्बर् दिनाङ्के मीडिया समाचारानुसारंमर्सिडीज-बेन्ज्-कम्पनी एस-क्लास्-सेडान्-इत्यस्य नूतन-पीढीं प्रक्षेपणं कर्तुं योजनां कुर्वन् अस्ति, यत् २०३० तमे वर्षे प्रक्षेपणं भविष्यति, यत्र ईंधनस्य शुद्धविद्युत्-शक्ति-विकल्पाः च प्रदातुं शक्यन्ते

दुर्बलविक्रयस्य कारणात् विद्यमानं eqs सेडान् चरणबद्धरूपेण समाप्तं भविष्यति।

यद्यपि नूतनस्य एस-वर्गस्य विमोचनं अद्यापि कतिपयवर्षेभ्यः दूरम् अस्ति तथापि सूत्रेषु सूचितं यत् नूतनपीढीयाः मॉडलस्य आरम्भः २०२५ तमस्य वर्षस्य वसन्तऋतौ भवितुम् अर्हति ।

सम्प्रति चीनदेशे विक्रयणार्थं मर्सिडीज-बेन्ज् एस-क्लास् इत्यस्य मूल्यपरिधिः ९६२,६०० तः २.०४२६ मिलियन युआन् यावत् अस्ति ।

नवीनपीढीयाः एस-वर्गः वर्तमानस्य सप्तमपीढीयाः w223 इत्यस्य मध्यावधिः ताजगः भविष्यति, अस्य बाह्यविन्यासे महत्त्वपूर्णाः परिवर्तनाः भविष्यन्ति, यत्र विस्तारितः ग्रिलः, नूतनः अग्रे बम्परः च अस्ति

अग्रे पृष्ठे च प्रकाशसमूहः मर्सिडीज-बेन्जस्य नवीनतमं पारिवारिकं डिजाइनं स्वीकुर्यात् हेडलाइट् डिजाइनं cla इलेक्ट्रिक् अवधारणाकारात् प्रेरितम् अस्ति, यदा तु पृष्ठभागस्य हेडलाइट्स् ई-क्लास् इत्यस्य सदृशाः सन्ति ।

कारस्य पृष्ठभागः अपि नूतनस्य डिजाइनभाषायाः अनुरूपं समायोजितः भविष्यति ।

मॉडल् अपडेट् इत्यस्मात् पूर्वं वर्तमानस्य s-class तथा eqs इत्येतयोः अपि फेसलिफ्ट् भविष्यति ।

नवीनपीढीयाः s-class वर्तमानस्य s-class मञ्चस्य उन्नतसंस्करणस्य उपयोगं करिष्यति, विद्युत्संस्करणं तु mb.ea large मञ्चे निर्मितं भविष्यति

यद्यपि अन्तःभागः अद्यापि प्रारम्भिकपरीक्षणपदे अस्ति तथापि नूतनेन lcd-यन्त्रेण यात्रिक-पर्देन च सुसज्जितः भविष्यति, तथा च मर्सिडीज-बेन्ज्-संस्थायाः नवीनतमेन mb.os-कार-अन्तर्गत-प्रणाल्या सह सुसज्जितः भवितुम् अर्हति

विद्युत्विन्यासस्य दृष्ट्या नूतने एस-वर्गे पेट्रोल, डीजल, प्लग-इन् संकरविद्युत्प्रणाली च निरन्तरं प्रदातुं शक्यते इति अपेक्षा अस्ति ।

चीनदेशे सम्प्रति विक्रयणार्थं स्थापिताः एस-वर्गस्य मॉडल्-इत्येतत् २.५t अथवा ३.०t षड्-सिलिण्डर्-इञ्जिनैः, ४८-वोल्ट्-माइल्ड्-हाइब्रिड्-प्रणालीभिः च सुसज्जितम् अस्ति ।

विलासिनीबृहत्कारविपण्ये मुख्यशक्तिरूपेण मर्सिडीज-बेन्ज् एस-वर्गः बीएमडब्ल्यू ७ श्रृङ्खला, ऑडी ए८ च सह दीर्घकालीनप्रतिस्पर्धात्मकसम्बन्धं निर्वाहयति

बीएमडब्ल्यू ७ श्रृङ्खलायाः मध्यकालीन-फेसलिफ्ट्-माडलस्य अपि परीक्षणं क्रियते, तस्य विमोचनं २०२६ तमस्य वर्षस्य जुलै-मासे भविष्यति, यत् नूतनस्य मर्सिडीज-बेन्ज-एस-वर्गस्य अपेक्षया प्रायः एकवर्षेण अनन्तरं भविष्यति

तस्मिन् एव काले eqs इत्यस्य मुख्यप्रतियोगिषु bmw i7 तथा tesla model s च सन्ति यद्यपि घरेलुबाजारे विलासिताब्राण्ड् शुद्धविद्युत्बृहत्सेडान्-वाहनानां वर्तमानविक्रयमात्रा उत्कृष्टा नास्ति तथापि भविष्ये शुद्धविद्युत्-एस-वर्गस्य विक्रयमात्रा उत्कृष्टा नास्ति इति अपेक्षा अस्ति बलवन्तः उत्पादाः प्रदास्यन्ति।