समाचारं

टेस्ला xai इत्यनेन सह fsd राजस्वं साझां कर्तुम् इच्छति? कस्तूरी अङ्गीकुर्वति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xai

ifeng.com technology news 8 सितम्बर् दिनाङ्के बीजिंगसमये, wall street journal इत्यस्य अनुसारं, tesla elon musk इत्यस्य आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप xai इत्यस्मात् ai मॉडल् अनुज्ञापत्रं प्राप्स्यति यत् सः स्वस्य सहायता प्राप्तं वाहनचालनप्रणालीं चालयितुं पूर्णतया स्वायत्तं वाहनचालनं (fsd) प्रौद्योगिकी च चालयिष्यति तथा च साझां करिष्यति उत्तरेण सह राजस्वस्य भागः। मस्कः एतत् अङ्गीकृतवान् ।

मस्कः शनिवासरे रात्रौ x इत्यत्र प्रकाशितवान् यत् प्रतिवेदनं "अशुद्धम्" इति । "टेस्ला इत्यनेन xai अभियंतैः सह चर्चायाः कृते बहु किमपि ज्ञातम्, यत् अनिरीक्षितस्य fsd इत्यस्य कार्यान्वयनस्य त्वरिततायै सहायकं भविष्यति, परन्तु xai इत्यस्मात् किमपि प्राधिकरणस्य आवश्यकता नास्ति।

मस्कः टेस्ला xai प्राधिकरणं प्राप्तुं नकारयति

xai इत्यनेन अद्यापि टिप्पणी न कृता। wall street journal इत्यनेन अपि पूर्वं उक्तं यत् xai तथा tesla इत्येतयोः मध्ये कस्यापि राजस्वसाझेदारी सम्झौतेः शर्ताः किञ्चित्पर्यन्तं तस्मिन् निर्भरं भविष्यन्ति यत् tesla स्वस्य प्रौद्योगिक्याः अपेक्षया xai इत्यस्य प्रौद्योगिक्याः उपरि कियत्पर्यन्तं अवलम्बते। xai कार्यकारीभिः टेस्ला इत्यनेन सह fsd राजस्वस्य समानरूपेण विभाजनस्य चर्चा कृता अस्ति। (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।