समाचारं

पञ्चमश्रेणीयाः बालकः क्रॉसबोद्वारा बिडालस्य दुर्व्यवहारं कृतवान्, तस्य मातापितरौ च अवदन् यत् सः "स्वस्य बालस्य शौकस्य आदरं करोति"?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के जियाङ्गसु-प्रान्तस्य सुझोउ-नगरे एकः नेटिजनः एकं भिडियो स्थापितवान् यत् एकस्मिन् समुदाये एकः बालकः क्रॉस्बो धारयन् बिडालान् यातनान् मारयन् च दृश्यते इति। जिज्ञासयन्बालकः बिडालहत्यायाः गर्वितः इति प्रकाशयति, तथा च अहं बिडालपञ्जरं वा स्वचालितं बिडालहत्यायन्त्रं वा ऑनलाइन क्रेतुं योजनां करोमि मया पूर्वं बिडालस्य मृगया कृता, परन्तु बिडालः मृतः अस्ति वा इति निश्चितः नास्ति।

नेटिजन्स् बालकं पृष्टवन्तः यत् बिडालदुर्व्यवहारसमूहः अस्ति वा, ते सर्वे पञ्चमश्रेणीयाः छात्रैः निर्मिताः वा? बालकः अवदत्, .अल्पसंख्याकाः कनिष्ठा उच्चविद्यालयेभ्यः सन्ति, केचन षष्ठपञ्चमचतुर्थश्रेणीभ्यः छात्रैः निर्मिताः सन्ति एते छात्राः विभिन्नेषु विद्यालयेषु विकीर्णाः सन्ति ।

न केवलम्, .बालस्य माता अपि बालकस्य शौकानां प्रति आदरं प्रकटितवती ।

६ सितम्बर् दिनाङ्के समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः प्रतिक्रियाम् अददात् यत् तेषां कृते स्वामिभ्यः प्रतिक्रियाः प्राप्ताः, समुदायस्य निरीक्षणार्थं गस्तीचौकीनां व्यवस्था कृता यदि किमपि परिस्थितिः ज्ञायते तर्हि ते तत्क्षणमेव पुलिसस्थानकं प्रति निवेदयिष्यन्ति।

६ सितम्बर् दिनाङ्के मध्याह्ने सुझोउ जिन्जिहु उपजिल्लाकार्यालयेन स्थितिप्रतिवेदनं जारीकृतम् यत् -

५ सेप्टेम्बर् दिनाङ्के केचन नेटिजनाः अवदन् यत् क्रॉसबो धारयन् एकः बालकः बिडालानां मृगयाम् अकरोत्, ततः वीथिः सत्यापन अन्वेषणं प्रारब्धवान् । सत्यापनानन्तरं तत् प्राप्तम्एकदा बालः चेन् मौमौ बिडालस्य ताडनाय साधनानां उपयोगं करोति स्म, परन्तु तस्मिन् भिडियायां वर्णिताः "लघुसमूहाः" "बिडाल-प्रहारदलाः" वा नासीत् ।. आलोचनां शिक्षणं च कृत्वा .बालकः स्वस्य व्यवहारः अनुचितः इति ज्ञात्वा बिडालस्य प्रहारार्थं प्रयुक्तानि साधनानि स्वेच्छया समर्पितवान् ।

वयं विद्यालयशिक्षणं संयोजयित्वा बालकानां पशूनां प्रति पालनं कर्तुं दयालुः च भवितुम् मार्गदर्शनं करिष्यामः। समाजस्य सर्वेभ्यः क्षेत्रेभ्यः तेषां परिचर्यायाः चिन्तायाः च कृते धन्यवादः।

केचन चिकित्साविशेषज्ञाः अवदन् यत् बिडालस्य दुरुपयोगः एकप्रकारस्य व्यक्तित्वविकाररूपेण निर्दयता, सामाजिकविसमायोजनम् इत्यादीनां समस्यानां कारणं भवितुम् अर्हति, अपि च जनानां सह स्थिरं पारस्परिकसम्बन्धं स्थापयितुं असमर्थतां जनयितुं शक्नोति विकासः सामाजिकव्यवस्था च, भविष्ये च समस्याः उत्पद्यन्ते, प्रौढाः अद्यापि मानसिकरूपेण परिपक्वाः न सन्ति, तेषां मातापितृभ्यः समाजेभ्यः च समये एव संयमस्य आवश्यकता वर्तते। पशुक्रूरतायाः व्यवस्थितरूपेण नियन्त्रणं प्रतिकारं च कर्तुं अद्यापि अस्माभिः नियमानाम्, तन्त्राणां च सुधारः करणीयः ।