समाचारं

"मम विवाहं कटयतु!", पर्यटकाः अवदन् यत् लाओजुन् पर्वतस्य उपरि लम्बमानं आशीर्वादचिह्नं दण्डैः निष्कासितम्, तस्य दृश्यस्थानं च प्रतिक्रियाम् अददात्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के हेनान्-प्रान्तस्य लुओयाङ्ग-नगरस्य लाओजुन्-पर्वत-दृश्य-क्षेत्रे केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत्, पर्यटकैः दृश्यक्षेत्रस्य पाषाण-रेलिंग्-मध्ये लम्बितानि प्रार्थना-चिह्नानि एकैकशः कर्मचारिभिः निष्कास्य, बैग्स्-मध्ये स्थापितानि,... हृताः, येन नेटिजनाः शिकायतुं शिकायतां च कुर्वन्ति।

तस्मिन् भिडियायां एकः पुरुषः छूरेण पाषाणस्य रेलिंग् इत्यत्र लम्बमानानि प्रार्थनाफलकानि एकैकशः छित्त्वा विशाले पुटके स्थापितवान्।

चित्र/अन्तर्जालस्य विडियो स्क्रीनशॉट्

वीडियो इत्यस्य टिप्पणीक्षेत्रे केचन नेटिजनाः अवदन् यत् ये जनाः इच्छां कृतवन्तः ते प्रार्थनाचिह्नानि लम्बयन्ति, अग्रिमे समये यदि तानि न प्राप्नुवन्ति तर्हि दुःखदं भविष्यति , अन्यथा भविष्यस्य पर्यटकानां कृते स्थानं न भविष्यति, केचन नेटिजनाः अपि शिकायतुं प्रवृत्ताः आसन्;तस्य विवाहस्य इच्छा कदापि न साकारिता अभवत् यत् कश्चन तस्य विवाहपत्रं विदारितवान् ।

चित्र/नेटिजन टिप्पणी

पर्यटकानाम् प्रार्थनाचिह्नानि किमर्थं निष्कासितानि ? ७ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता लुओयाङ्ग-नगरस्य लाओजुन् पर्वतस्य दर्शनीयक्षेत्रस्य सम्पर्कं कृतवान्, ततः कर्मचारिणः व्याख्यातवन्तः यत्,लाओजुन् पर्वतदृश्यक्षेत्रं प्रतिवर्षं कोटिकोटिपर्यटकानाम् आगमनं करोति पर्यटकैः लम्बितानि आशीर्वादचिह्नानि सदा लम्बितुं न शक्यन्ते यतोहि ते पाषाणरेलिंग् इत्यस्य लोहपाशेषु लम्बितानि आशीर्वादचिह्नानि नियमितरूपेण स्वच्छं करिष्यन्ति।"पत्थरस्य रेलिंगस्य लोहपाशेषु प्रार्थनाचिह्नानि लम्बयितुं अनुमतिः अस्ति, परन्तु यदा पाषाणरेलिंग् एकं निश्चितं भारवाहकक्षमताम् आप्नोति तदा तेषु लम्बमानाः प्रार्थनाचिह्नानि स्वच्छानि भविष्यन्ति। सुरक्षा एव सर्वाधिकं महत्त्वपूर्णम्।

दर्शनीयस्थलस्य कर्मचारिणः अवदन् यत् ते सम्बद्धकार्यं अधिकं सुधारयिष्यन्ति, यथा पर्यटकानां मध्ये दुर्बोधतां परिहरितुं "प्रार्थनाफलकानि नियमितरूपेण स्वच्छानि भविष्यन्ति" इति नेत्रयोः आकर्षकं स्मारकचिह्नं स्थापयित्वा "वयं अस्माकं वरिष्ठानां कृते स्थितिं निवेदयिष्यामः, प्रयासं च करिष्यामः लम्बमानप्रार्थनाफलकानां सूचनां सुधारयितुम् अस्माकं सर्वोत्तमम्।" "

आर्थिक टीवी लाइव रिपोर्टर : झीमिन