समाचारं

अत्र केवलं ३५ शिक्षकाः सन्ति, परन्तु अस्मिन् प्रमुखे प्रायः २००० जनाः नियुक्ताः सन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना अनेकेषु विश्वविद्यालयेषु सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखानाम् बृहत्-प्रमाणेन विस्तारः ध्यानं आकर्षितवान् ।

तेषु शान्क्सी-नगरस्य एकमात्रं "२११" विश्वविद्यालयं इति नाम्ना ताइयुआन्-प्रौद्योगिकीविश्वविद्यालयस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-नामाङ्कनं अस्मिन् वर्षे १,८७१ यावत् अभवत्; एतयोः विश्वविद्यालययोः सॉफ्टवेयर-इञ्जिनीयरिङ्गस्य एकस्मिन् प्रमुखे नामाङ्कितानां छात्राणां संख्या विद्यालये नामाङ्कितानां कुल-छात्राणां संख्यायाः प्रायः पञ्चमांशं भवति

हेनान्-नगरस्य केषुचित् विश्वविद्यालयेषु अपि एतादृशी स्थितिः अभवत्, यथा हेनान्-सामान्य-विश्वविद्यालयः प्रान्तीय-सामान्य-विश्वविद्यालयः इति नाम्ना अस्मिन् वर्षे सॉफ्टवेयर-इञ्जिनीयरिङ्ग-इत्यस्मिन् नामाङ्कितानां छात्राणां संख्या १९८० अभवत्

बृहत्-स्तरीय नामाङ्कनविस्तारः

“यदा वयं तत्र अध्ययनं कुर्वन्तः आसन् तदा महाविद्यालये केवलं सहस्राधिकाः जनाः आसन् केवलं कतिपयेषु वर्षेषु एकस्मिन् सत्रे छात्राणां संख्या प्रायः २००० यावत् विस्तारिता अस्ति, यः ताइयुआन् विश्वविद्यालयस्य सॉफ्टवेयरविद्यालयस्य स्नातकः अस्ति of technology यः सम्प्रति “९८५” विश्वविद्यालये स्नातकोत्तरपदवीं प्राप्तुं पठति, सः शोचति। सः चीन न्यूज वीकली इत्यस्मै अवदत् यत् अस्मिन् वर्षे अल्मा मेटरस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखे प्रायः २००० छात्राः नामाङ्किताः इति वार्ता पूर्वविद्यार्थीनां मित्रमण्डलेषु पूर्वमेव प्रसृता अस्ति, तस्य इव बहवः पूर्वविद्यार्थिनः अपि महाविद्यालयस्य नामाङ्कनस्य विस्तारेण भ्रमिताः सन्ति।

ताइयुआन् प्रौद्योगिकीविश्वविद्यालयस्य आधिकारिकजालस्थले प्रकाशितस्य नामाङ्कनयोजनायाः अनुसारं सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखस्य अस्मिन् वर्षे १७९५ छात्राणां नामाङ्कनं कर्तुं योजना अस्ति, यदा तु विद्यालये अस्मिन् वर्षे ८,८८० छात्राणां नामाङ्कनं कर्तुं योजना अस्ति अस्य अर्थः अस्ति यत् केवलं सॉफ्टवेयर-इञ्जिनीयरिङ्ग-क्षेत्रे नामाङ्कितानां छात्राणां संख्या विद्यालयस्य कुल-नामाङ्कन-योजनायाः २०% अधिका अस्ति ।

ताइयुआन् प्रौद्योगिकीविश्वविद्यालयस्य परिसरस्य एकः कोणः । चित्र/दृश्य चीन

विद्यालयेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं प्रवेशप्रक्रियायाः अनन्तरं सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखे नामाङ्कितानां छात्राणां वास्तविकसङ्ख्या १,८७१ आसीत्, यत्र सर्वोच्चः स्कोरः ५७८, न्यूनतमः च ५३४, मूलतः घोषितयोजनायाः अपेक्षया ७६ अधिकाः छात्राः आसन् .

वस्तुतः ताइयुआन् प्रौद्योगिकीविश्वविद्यालयस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखः बहुवर्षेभ्यः नामाङ्कनस्य विस्तारं कुर्वन् अस्ति । विद्यालयस्य आधिकारिकजालस्थले प्रकाशितानां आँकडानां अनुसारं विद्यालयस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखस्य २०२३ तमे वर्षे १५४१ छात्राणां नामाङ्कनं भविष्यति, तथा च २०२४ तमे वर्षे पूर्ववर्षस्य अपेक्षया ३३० अधिकाः छात्राः नामाङ्किताः भविष्यन्ति; are, ते क्रमशः १,५३६, १,२४३, १,१४९ च आसन् ।

अतः, प्रत्येकस्मिन् प्रमुखे नामाङ्कितानां छात्राणां संख्यां निर्धारयन्ते सति महाविद्यालयाः विश्वविद्यालयाः च सामान्यतया केषां कारकानाम् विचारं कुर्वन्ति?

"प्रत्येकं महाविद्यालयं विश्वविद्यालयं वा छात्राणां नियुक्तौ प्रायः अनेकसिद्धान्तान् अनुसरति। प्रथमं ते वर्तमानवातावरणे अस्य प्रमुखस्य रोजगारस्य दरं रोजगारस्य गुणवत्ता च विचारयिष्यन्ति, यथा के के प्रमुखाः कार्यबाजारे अधिकं प्रतिस्पर्धां कुर्वन्ति; द्वितीयं विद्यालयः आर्थिकलेखानां विषये विचारं करिष्यति शैक्षिक विज्ञान।

सः चीन न्यूज वीकली इत्यस्मै अवदत् यत् व्यावहारिकस्तरस्य विभिन्नेषु विश्वविद्यालयेषु भिन्नाः समायोजनस्थानानि सन्ति उदाहरणार्थं पेकिङ्ग् विश्वविद्यालयः, सिंघुआ विश्वविद्यालयः इत्यादयः विश्वविद्यालयाः प्रमुखानां स्केलस्य समायोजने अधिकं प्रतिबन्धिताः सन्ति, यदा तु केषुचित् स्थानीयविश्वविद्यालयेषु प्रमुखविषयाणां समायोजनार्थं तुल्यकालिकरूपेण अल्पं स्थानं वर्तते .अति बृहत्तरम्।

अन्तिमेषु वर्षेषु सॉफ्टवेयर-इञ्जिनीयरिङ्ग-विषयः लोकप्रियः प्रमुखः अस्ति, अग्रे अध्ययनार्थं बहुभिः “नियोजकैः” अनुशंसितः अस्ति । यथा, ताइयुआन् प्रौद्योगिकीविश्वविद्यालये सॉफ्टवेयर-इञ्जिनीयरिङ्गस्य वार्षिकं शिक्षणं १६,००० युआन् भवति, यदा तु विद्यालये अन्येषां प्रमुखानां वार्षिकं शिक्षणं ५,००० युआन् इत्येव भवति हेनान् सामान्यविश्वविद्यालये सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखस्य शिक्षणशुल्कं प्रतिवर्षं १२,००० युआन् भवति, अन्येषां प्रमुखानां कृते तु ४,४०० युआन्-रूप्यकाणां परिधिः भवति । हेनान् वित्त-अर्थशास्त्रविश्वविद्यालये सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखस्य शिक्षणशुल्कं प्रतिवर्षं १७,५०० युआन् यावत् भवति ।

अधिकशिक्षणशुल्कस्य विपरीतम्, पूर्वोक्तमहाविद्यालयेषु विश्वविद्यालयेषु च बहूनां नामाङ्कनं कृत्वा सॉफ्टवेयर-इञ्जिनीयरिङ्ग-संस्थायाः तुल्यकालिकरूपेण न्यून-अङ्कानां आवश्यकता भवति

यथा, ताइयुआन प्रौद्योगिकीविश्वविद्यालयस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखेन २०१६ तः आरभ्य स्नातक-वर्गस्य क-वर्गस्य द्वितीय-समूहे छात्राणां नामाङ्कनं कृतम् अस्ति ।२०२३ पर्यन्तं अस्य प्रमुखस्य नामाङ्कनं स्नातक-वर्गस्य ख-वर्गस्य प्रथम-समूहे उन्नयनं भविष्यति "211" विश्वविद्यालयः इति नाम्ना राष्ट्रियविशेषपरियोजनानां स्थानीयविशेषपरियोजनानां च अतिरिक्तं ताइयुआनप्रौद्योगिकीविश्वविद्यालयस्य अधिकांशप्रमुखानाम् नामाङ्कनसमूहः स्नातकवर्गस्य ए प्रथमसमूहे अस्ति, नामाङ्कनस्कोरः च सॉफ्टवेयरइञ्जिनीयरिङ्गस्य अपेक्षया अधिकः भवति प्रमुखाः।

अतिशयोक्तिः “छात्र-शिक्षक-अनुपातः” २.

बृहत्प्रमाणेन नामाङ्कनविस्तारस्य अनन्तरं शिक्षकानां, अध्यापनस्य च गुणवत्तायाः कारणात् उद्योगे बहवः जनानां ध्यानं आकृष्टम् अस्ति ।

"वयं विद्यालये स्मः तदा शिक्षकानां दृष्ट्या तनावं स्पष्टतया अनुभवितुं शक्नुमः। एतत् तदा भवति यदा महाविद्यालये प्रतिसत्रं १,००० तः अधिकाः छात्राः नामाङ्किताः भवन्ति।" चत्वारि वर्गाणि एकत्र यथा, उन्नतगणितादिपाठ्यक्रमस्य विषयः आगच्छति तदा एकत्र कक्षाः गृह्णन्ति अधिकाः अपि।

"एकवर्षस्य नामाङ्कनस्य अनन्तरं मया ज्ञातं यत् अनेके व्यावसायिकपाठ्यक्रमाः बृहत्पाठ्यक्रमाः सन्ति।"

आधिकारिकजालस्थलसूचना दर्शयति यत् ताइयुआन् प्रौद्योगिकीविश्वविद्यालयस्य सॉफ्टवेयरविद्यालये सम्प्रति ३५ शिक्षकाः सन्ति, येषु ३ प्राध्यापकाः, ८ सहायकप्रोफेसराः, १४ व्याख्यातारः, १० शिक्षणसहायकाः च सन्ति

विगतचतुर्वर्षेषु आधिकारिकजालस्थलस्य आँकडानुसारं विद्यालयस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुख-नामाङ्कन-सङ्ख्या क्रमशः १,८७१, १,५४१, १,५३६, १,२४३ च आसीत् यदि प्रकाशित-नामाङ्कन-सङ्ख्यानुसारं गणना क्रियते तर्हि महाविद्यालये वर्तमान-कुल-छात्राणां संख्या ६,१९१ अस्ति "छात्राः" "शिक्षक-शिक्षक-अनुपातः" (छात्राणां शिक्षकानां च अनुपातः) १७६.८:१ यावत् अभवत् ।

हेनान् सामान्यविश्वविद्यालयस्य सॉफ्टवेयरमहाविद्यालयस्य "छात्र-शिक्षक-अनुपातः" अपि अधिकः अस्ति । विद्यालयस्य आधिकारिकजालस्थले प्रकटितसूचनानुसारं हेनान् सामान्यविश्वविद्यालयस्य सॉफ्टवेयरविद्यालये ४० शिक्षकाः सन्ति । विद्यालयस्य आधिकारिकजालस्थले नामाङ्कनयोजनायाः अनुसारं २०२१ तः २०२४ पर्यन्तं हेनान् नॉर्मल् विश्वविद्यालयस्य सॉफ्टवेयरविद्यालयस्य नामाङ्कनसङ्ख्या क्रमशः २०८०, १९८०, १९९०, १९८० च सन्ति यदि घोषितनामाङ्कनसङ्ख्यानुसारं गणना क्रियते तर्हि महाविद्यालये वर्तमानकाले कुलछात्रसङ्ख्या ८,०३० अस्ति, "छात्र-शिक्षक-अनुपातः" च २००.७५:१ प्राप्तवान्

हेनान् सामान्यविश्वविद्यालयस्य परिसरे एकः दृश्यः। चित्र/दृश्य चीन

"एतादृशः 'छात्र-शिक्षक-अनुपातः' अतीव अतिशयोक्तिपूर्णः अस्ति। यदि भवान् शिक्षणकार्यं सम्पन्नं कर्तुम् इच्छति तर्हि व्याख्यानगृहे बृहत् कक्षाः ग्रहीतव्याः।" तस्य मते यदि शतशः जनाः सर्वदा एकत्र बृहत्व्यावसायिकपाठ्यक्रमेषु गच्छन्ति तर्हि अध्यापनस्य गुणवत्ता महतीं क्षतिं प्राप्नुयात्, “यतोहि उपस्थितिं स्थापयितुं अपि अतीव कठिनं भवति” इति

शिक्षाक्षेत्रे "छात्र-शिक्षक-अनुपातः" एकः प्रमुखः सूचकः अस्ति यत् अनुपातः यथा न्यूनः भवति तथा तथा महाविद्यालयाः विश्वविद्यालयाः च अभिजात-लघुवर्गस्य शिक्षणं प्राधान्यं ददति इति अर्थः । अनेकसुप्रसिद्धेषु विश्वविद्यालयेषु "छात्र-शिक्षक-अनुपातः" सामान्यतया न्यूनः भवति, सामान्यतया १०:१ अथवा ५:१ इत्यस्मात् अपि न्यूनः भवति । यथा, सिङ्घुआ विश्वविद्यालये २०२२-२०२३ शैक्षणिकवर्षे कुलम् १६,२०३ पूर्णकालिकस्नातकछात्राः सन्ति, विद्यालये ३,०२४ शिक्षकाः सन्ति "छात्र-शिक्षक-अनुपातः" प्रायः ५.३५:१ अस्ति

ताइयुआन् प्रौद्योगिकीविश्वविद्यालयस्य विशिष्टं, सॉफ्टवेयरविद्यालयस्य तुलने, कम्प्यूटरविज्ञानप्रौद्योगिक्याः विद्यालये (बिग् डाटाविद्यालयः) अनेके समानाः पाठ्यक्रमाः सन्ति, शिक्षकानुपातः च बहु अधिकः अस्ति आधिकारिकजालस्थलस्य अनुसारं महाविद्यालये सम्प्रति १४ प्राध्यापकाः, २७ सहायकप्रोफेसराः, ५० व्याख्यातारः च सन्ति, कुलम् ९१ जनाः सन्ति, येषु ११ डॉक्टरेट् पर्यवेक्षकाः ५० स्नातकोत्तरपरिवेक्षकाः च सन्ति यः राज्यपरिषदः १ तथा २ शैक्षणिक-तकनीकी-नेतृभ्यः विशेषभत्तां प्राप्नोति ।

अस्मिन् वर्षे ताइयुआन-प्रौद्योगिकीविश्वविद्यालयस्य कम्प्यूटर-विज्ञान-प्रौद्योगिकी-विद्यालये (बिग् डाटा-विद्यालये) नामाङ्कितानां छात्राणां संख्या १५७ अस्ति, यत् सॉफ्टवेयर-विद्यालयस्य दशमांशात् न्यूनम् अस्ति विगतत्रिषु वर्षेषु महाविद्यालयस्य नामाङ्कनं अस्मिन् वर्षे इव एव अभवत् । अस्य अर्थः अस्ति यत् एकस्मिन् विद्यालये अपि सङ्गणकप्रमुखानाम् "छात्र-शिक्षक-अनुपातः" सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखानाम् अपेक्षया बहु न्यूनः भवति ।

अतः, किं ताइयुआन प्रौद्योगिकीविश्वविद्यालयस्य सॉफ्टवेयरविद्यालयः तथा कम्प्यूटरविज्ञानप्रौद्योगिक्याः विद्यालयः (बिग् डाटा स्कूलः) एकत्र कक्षाः गृह्णन्ति, शिक्षणसंसाधनं च साझां कुर्वन्ति?

"वयं प्रायः एकत्र कक्षाः न गृह्णामः, अतः यदा वयं अस्माकं दिशां विभजामः तदा किञ्चित् ओवरलैप् भविष्यति।" सः चाइना न्यूज वीकली इत्यस्मै अवदत् यत् स्कूल् आफ् सॉफ्टवेयर नामाङ्कनस्य आरम्भात् एव स्वतन्त्रः अस्ति यत् तेषां नवीनवर्षे एकत्र मूलभूतपाठ्यक्रमानाम् अध्ययनार्थं किउ शी महाविद्यालये गन्तुं आवश्यकता वर्तते, ततः तेषां द्वितीयवर्षे विविधव्यावसायिकविद्यालयेषु नियुक्तिः भवति . तदतिरिक्तं सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखस्य "3+1" योजना अस्ति, यत्र विद्यालये त्रयः वर्षाणि अध्ययनं, आधारे च एकवर्षं प्रशिक्षणं च भवति ।

उपर्युक्तविषयेषु चीन न्यूज वीकली इत्यनेन ताइयुआन प्रौद्योगिकीविश्वविद्यालयस्य प्रचारविभागेन सह सम्पर्कः कृतः यथा प्रेससमये अन्यपक्षेण अद्यापि उत्तरं न दत्तम्।

विशेषज्ञाः - शिक्षणस्य गुणवत्तां स्थायिनियोजनं च अवश्यं विचारणीयम्

ताइयुआन् प्रौद्योगिकीविश्वविद्यालयस्य अतिरिक्तं शान्क्सी-हेनान्-नगरयोः केषुचित् महाविद्यालयेषु विश्वविद्यालयेषु च अस्मिन् वर्षे सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुख-विषयेषु नामाङ्कनं कुर्वन्तः छात्राः आश्चर्यजनकाः सन्ति

कृषिविश्वविद्यालयत्वेन शान्क्सी कृषिविश्वविद्यालयस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखे अस्मिन् वर्षे १,२३० छात्राणां नामाङ्कनं कर्तुं योजना अस्ति, अस्मिन् वर्षे च विद्यालयस्य कुलनियोजितं नामाङ्कनं ६,४३५ अस्ति उत्तरचीनविश्वविद्यालयः, यः शान्क्सीनगरे अपि अस्ति, अस्मिन् वर्षे सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखे १६०० छात्राणां नामाङ्कनं कृतम् अस्ति ।

तथैव हेनान्-नगरस्य केचन विश्वविद्यालयाः, यथा हेनान्-सामान्य-विश्वविद्यालयः, अस्मिन् वर्षे सॉफ्टवेयर-इञ्जिनीयरिङ्ग-क्षेत्रे १९८० छात्राणां नामाङ्कनं कर्तुं योजनां कुर्वन्ति, यत् अशिक्षण-प्रमुखम् अस्ति अस्मिन् वर्षे विद्यालयस्य कुल-नामाङ्कनं प्रायः १०,००० अस्ति झेङ्गझौ प्रकाश उद्योगविश्वविद्यालये अपि अस्मिन् वर्षे सहस्राधिकाः सॉफ्टवेयर-इञ्जिनीयरिङ्ग-नामाङ्किताः सन्ति ।

सामान्यविश्वविद्यालयेषु सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखात् भिन्नः यः केवलं विज्ञान-छात्राणां नियुक्तिं करोति, हेनान्-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रमुखस्य अस्मिन् वर्षे कुल-नामाङ्कनं १,९३० छात्राणां भवति, यत् द्वयोः समूहयोः (स्नातकानाम् प्रथमः समूहः द्वितीयः बैचः च) विभक्तः अस्ति of undergraduates), and 8 sub-directions and 240 सॉफ्टवेयर इंजीनियरिंग नामाङ्कनकोटा साहित्यस्य इतिहासस्य च अभ्यर्थीनां कृते आवंटितं भविष्यति।

"महाविद्यालयानाम् विश्वविद्यालयानाञ्च प्रमुखविषयाणां स्थापनायां स्वकीया स्वायत्तता भवितुमर्हति, परन्तु एषा स्वायत्तता न केवलं कार्यबाजारस्य गहनबोधस्य आधारेण भवितुमर्हति, अपितु गुणवत्तायाः शिक्षणस्य, स्थायिनियोजनस्य च विषये विचारः करणीयः।

(साक्षात्कारस्य अनुरोधेन ली मिङ्ग्मिङ्ग् इत्यस्य नाम छद्मनामरूपेण परिवर्तितम् अस्ति)

सम्पादकः सूर्य जिओबो

संचालन सम्पादक: जिओ रण